Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 156

Book 5. Chapter 156

The Mahabharata In Sanskrit


Book 5

Chapter 156

1

[ज]

तथा वयूढेष्व अनीकेषु कुरुक्षेत्रे दविजर्षभ

किम अकुर्वन्त कुरवः कालेनाभिप्रचॊदिताः

2

तथा वयूढेष्व अनीकेषु यत तेषु भरतर्षभ

धृतराष्ट्रॊ महाराज संजयं वाक्यम अब्रवीत

3

एहि संजय मे सर्वम आचक्ष्वानवशेषतः

सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयॊः

4

दिष्टम एव परं मन्ये पौरुषं चाप्य अनर्थकम

यद अहं जानमानॊ ऽपि युद्धदॊषान कषयॊदयान

5

तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूत देविनम

न शक्नॊमि नियन्तुं वा कर्तुं वा हितम आत्मनः

6

भवत्य एव हि मे सूत बुद्धिर दॊषानुदर्शिनी

दुर्यॊधनं समासाद्य पुनः सा परिवर्तते

7

एवंगते वै यद भावि तद भविष्यति संजय

कषत्रधर्मः किल रणे तनुत्यागॊ ऽभिपूजितः

8

तवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि

न तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि

शृणुष्वानवशेषेण वदतॊ मम पार्थिव

9

य आत्मनॊ दुश्चरिताद अशुभं पराप्नुयान नरः

एनसा न स दैवं वा कालं वा गन्तुम अर्हति

10

महाराज मनुष्येषु निन्द्यं यः सर्वम आचरेत

स वध्यः सर्वलॊकस्य निन्दितानि समाचरन

11

निकारा मनुजश्रेष्ठ पाण्डवैस तवत्प्रतीक्षया

अनुभूताः सहामात्यैर निकृतैर अधिदेवने

12

हयानां च गजानां च राज्ञां चामिततेजसाम

वैशसं समरे वृत्तं यत तन मे शृणु सर्वशः

13

सथिरॊ भूत्वा महाराज सर्वलॊकक्षयॊदयम

यथा भूतं महायुद्धे शरुत्वा मा विमना भव

14

न हय एव कर्ता पुरुषः कर्मणॊः शुभपापयॊः

अस्वतन्त्रॊ हि पुरुषः कार्यते दारु यन्त्रवत

15

के चिद ईश्वर निर्दिष्टाः के चिद एव यदृच्छया

पूर्वकर्मभिर अप्य अन्ये तरैधम एतद विकृष्यते

1

[j]

tathā vyūḍheṣv anīkeṣu kurukṣetre dvijarṣabha

kim akurvanta kuravaḥ kālenābhipracoditāḥ

2

tathā vyūḍheṣv anīkeṣu yat teṣu bharatarṣabha

dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt

3

ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ

senāniveśe yadvṛttaṃ kurupāṇḍavasenayo

4

diṣṭam eva paraṃ manye pauruṣaṃ cāpy anarthakam

yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān

5

tathāpi nikṛtiprajñaṃ putraṃ durdyūta devinam

na śaknomi niyantuṃ vā kartuṃ vā hitam ātmana

6

bhavaty eva hi me sūta buddhir doṣānudarśinī

duryodhanaṃ samāsādya punaḥ sā parivartate

7

evaṃgate vai yad bhāvi tad bhaviṣyati saṃjaya

kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjita

8

tvad yukto 'yam anupraśno mahārāja yathārhasi

na tu duryodhane doṣam imam āsaktum arhasi

śṛ
uṣvānavaśeṣeṇa vadato mama pārthiva

9

ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ

enasā na sa daivaṃ vā kālaṃ vā gantum arhati

10

mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret

sa vadhyaḥ sarvalokasya ninditāni samācaran

11

nikārā manujaśreṣṭha pāṇḍavais tvatpratīkṣayā

anubhūtāḥ sahāmātyair nikṛtair adhidevane

12

hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām

vaiśasaṃ samare vṛttaṃ yat tan me śṛṇu sarvaśa

13

sthiro bhūtvā mahārāja sarvalokakṣayodayam

yathā bhūtaṃ mahāyuddhe śrutvā mā vimanā bhava

14

na hy eva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ

asvatantro hi puruṣaḥ kāryate dāru yantravat

15

ke cid īśvara nirdiṣṭāḥ ke cid eva yadṛcchayā

pūrvakarmabhir apy anye traidham etad vikṛṣyate
the ramayana chapter summary| the ramayana chapter summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 156