Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 16

Book 5. Chapter 16

The Mahabharata In Sanskrit


Book 5

Chapter 16

1

[बृ]

तवम अग्ने सर्वदेवानां मुखं तवम असि हव्यवाट

तवम अन्तः सर्वभूतानां गूढश चरसि साक्षिवत

2

तवाम आहुर एकं कवयस तवाम आहुस तरिविधं पुनः

तवया तयक्तं जगच चेदं सद्यॊ नश्येद धुताशन

3

कृत्वा तुभ्यं नमॊ विप्राः सवकर्म विजितां गतिम

गच्छन्ति सह पत्नीभिः सुतैर अपि च शाश्वतीम

4

तवम एवाग्ने हव्यवाहस तवम एव परमं हविः

यजन्ति सत्रैस तवाम एव यज्ञैश च परमाध्वरे

5

सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः

सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्रे भवसि पुनः परतिष्ठा

6

तवाम अग्ने जलदान आहुर विद्युतश च तवम एव हि

दहन्ति सर्वभूतानि तवत्तॊ निष्क्रम्य हायनाः

7

तवय्य आपॊ निहिताः सर्वास तवयि सर्वम इदं जगत

न ते ऽसत्व अविदितं किं चित तरिषु लॊकेषु पावक

8

सवयॊनिं भजते सर्वॊ विशस्वापॊ ऽविशङ्कितः

अहं तवां वर्धयिष्यामि बराह्मैर मन्त्रैः सनातनैः

9

एवं सतुतॊ हव्यवाहॊ भगवान कविर उत्तमः

बृहस्पतिम अथॊवाच परीतिमान वाक्यम उत्तमम

दर्शयिष्यामि ते शक्रं सत्यम एतद बरवीमि ते

10

परविश्यापस ततॊ वह्निः स समुद्राः स पल्वलाः

आजगाम सरस तच च गूढॊ यत्र शतक्रतुः

11

अथ तत्रापि पद्मानि विचिन्वन भरतर्षभ

अन्वपश्यत स देवेन्द्रं विसमध्यगतं सथितम

12

आगत्य च ततस तूर्णं तम आचष्ट बृहस्पतेः

अणु मात्रेण वपुषा पद्मतन्त्व आश्रितं परभुम

13

गत्वा देवर्षिगन्धर्वैः सहितॊ ऽथ बृहस्पतिः

पुराणैः कर्मभिर देवं तुष्टाव बलसूदनम

14

महासुरॊ हतः शक्र नमुचिर दारुणस तवया

शम्बरश च बलश चैव तथॊभौ घॊरविक्रमौ

15

शतक्रतॊ विवर्धस्व सर्वाञ शत्रून निषूदय

उत्तिष्ठ वज्रिन संपश्य देवर्षींश च समागतान

16

महेन्द्र दानवान हत्वा लॊकास तरातास तवया विभॊ

अपां फेनं समासाद्य विष्णुतेजॊपबृंहितम

तवया वृत्रॊ हतः पूर्वं देवराजजगत्पते

17

तवं सर्वभूतेषु वरेण्य ईड्यस; तवया समं विद्यते नेह भूतम

तवया धार्यन्ते सर्वभूतानि शक्र; तवं देवानां महिमानं चकर्थ

18

पाहि देवान स लॊकांश च महेन्द्र बलम आप्नुहि

एवं संस्तूयमानश च सॊ ऽवर्धत शनैः शनैः

19

सवं चैव वपुर आस्थाय बभूव सबलान्वितः

अब्रवीच च गुरुं देवॊ बृहस्पतिम उपस्थितम

20

किं कार्यम अवशिष्टं वॊ हतस तवाष्ट्रॊ महासुरः

वृत्रश च सुमहाकायॊ गरस्तुं लॊकान इयेष यः

21

मानुषॊ नहुषॊ राजा देवर्षिगणतेजसा

देवराज्यम अनुप्राप्तः सर्वान नॊ बाधते भृशम

22

कथं नु नहुषॊ राज्यं देवानां पराप दुर्लभम

तपसा केन वा युक्तः किं वीर्यॊ वा बृहस्पते

23

देवा भीताः शक्रम अकामयन्त; तवया तयक्तं महद ऐन्द्रं पदं तत

तदा देवाः पितरॊ ऽथर्षयश च; गन्धर्वसंघाश च समेत्य सर्वे

24

गत्वाब्रुवन नहुषं शक्र तत्र; तवं नॊ राजा भव भुवनस्य गॊप्ता

तान अब्रवीन नहुषॊ नास्मि शक्र; आप्यायध्वं तपसा तेजसा च

25

एवम उक्तैर वर्धितश चापि देवै; राजाभवन नहुषॊ घॊरवीर्यः

तरैलॊक्ये च पराप्य राज्यं तपस्विनः; कृत्वा वाहान याति लॊकान दुरात्मा

26

तेजॊ हरं दृष्टिविषं सुघॊरं; मा तवं पश्येर नहुषं वै कदा चित

देवाश च सर्वे नहुषं भयार्ता; न पश्यन्तॊ गूढरूपाश चरन्ति

27

एवं वदत्य अङ्गिरसां वरिष्ठे; बृहस्पतौ लॊकपालः कुबेरः

वैवस्वतश चैव यमः पुराणॊ; देवश च सॊमॊ वरुणश चाजगाम

28

ते वै समागम्य महेन्द्रम ऊचुर; दिष्ट्या तवाष्ट्रॊ निहतश चैव वृत्रः

दिष्ट्या च तवां कुशलिनम अक्षतं च; पश्यामॊ वै निहतारिं च शक्र

29

स तान यथावत परतिभाष्य शक्रः; संचॊदयन नहुषस्यान्तरेण

राजा देवानां नहुषॊ घॊररूपस; तत्र साह्यं दीयतां मे भवद्भिः

30

ते चाब्रुवन नहुषॊ घॊररूपॊ; दृष्टी विषस तस्य बिभीम देव

तवं चेद राजन नहुषं पराजयेस; तद वै वयं भागम अर्हाम शक्र

31

इन्द्रॊ ऽबरवीद भवतु भवान अपां पतिर; यमः कुबेरश च महाभिषेकम

संप्राप्नुवन्त्व अद्य सहैव तेन; रिपुं जयामॊ नहुषं घॊरदृष्टिम

32

ततः शक्रं जवलनॊ ऽपय आह भागं; परयच्छ मह्यं तव साह्यं करिष्ये

तम आह शक्रॊ भविताग्ने तवापि; ऐन्द्राग्नॊ वै भाग एकॊ महाक्रतौ

33

एवं संचिन्त्य भगवान महेन्द्रः पाकशासनः

कुबेरं सर्वयक्षाणां धनानां च परभुं तथा

34

वैवस्वतं पितॄणां च वरुणं चाप्य अपां तथा

आधिपत्यं ददौ शक्रः सत्कृत्य वरदस तदा

1

[bṛ]

tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ

tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi sākṣivat

2

tvām āhur ekaṃ kavayas tvām āhus trividhaṃ punaḥ

tvayā tyaktaṃ jagac cedaṃ sadyo naśyed dhutāśana

3

kṛtvā tubhyaṃ namo viprāḥ svakarma vijitāṃ gatim

gacchanti saha patnībhiḥ sutair api ca śāśvatīm

4

tvam evāgne havyavāhas tvam eva paramaṃ haviḥ

yajanti satrais tvām eva yajñaiś ca paramādhvare

5

sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ

sarvasyāsya bhuvanasya prasūtis; tvam evāgre bhavasi punaḥ pratiṣṭhā

6

tvām agne jaladān āhur vidyutaś ca tvam eva hi

dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ

7

tvayy āpo nihitāḥ sarvās tvayi sarvam idaṃ jagat

na te 'stv aviditaṃ kiṃ cit triṣu lokeṣu pāvaka

8

svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ

ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanai

9

evaṃ stuto havyavāho bhagavān kavir uttamaḥ

bṛhaspatim athovāca prītimān vākyam uttamam

darśayiṣyāmi te śakraṃ satyam etad bravīmi te

10

praviśyāpas tato vahniḥ sa samudrāḥ sa palvalāḥ

jagāma saras tac ca gūḍho yatra śatakratu

11

atha tatrāpi padmāni vicinvan bharatarṣabha

anvapaśyat sa devendraṃ visamadhyagataṃ sthitam

12

gatya ca tatas tūrṇaṃ tam ācaṣṭa bṛhaspateḥ

aṇu mātreṇa vapuṣā padmatantv āśritaṃ prabhum

13

gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ

purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam

14

mahāsuro hataḥ śakra namucir dāruṇas tvayā

śambaraś ca balaś caiva tathobhau ghoravikramau

15

atakrato vivardhasva sarvāñ śatrūn niṣūdaya

uttiṣṭha vajrin saṃpaśya devarṣīṃś ca samāgatān

16

mahendra dānavān hatvā lokās trātās tvayā vibho

apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam

tvayā vṛtro hataḥ pūrvaṃ devarājajagatpate

17

tvaṃ sarvabhūteṣu vareṇya īḍyas; tvayā samaṃ vidyate neha bhūtam

tvayā dhāryante sarvabhūtāni śakra; tvaṃ devānāṃ mahimānaṃ cakartha

18

pāhi devān sa lokāṃś ca mahendra balam āpnuhi

evaṃ saṃstūyamānaś ca so 'vardhata śanaiḥ śanai

19

svaṃ caiva vapur āsthāya babhūva sabalānvitaḥ

abravīc ca guruṃ devo bṛhaspatim upasthitam

20

kiṃ kāryam avaśiṣṭaṃ vo hatas tvāṣṭro mahāsuraḥ

vṛtraś ca sumahākāyo grastuṃ lokān iyeṣa ya

21

mānuṣo nahuṣo rājā devarṣigaṇatejasā

devarājyam anuprāptaḥ sarvān no bādhate bhṛśam

22

kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham

tapasā kena vā yuktaḥ kiṃ vīryo vā bṛhaspate

23

devā bhītāḥ śakram akāmayanta; tvayā tyaktaṃ mahad aindraṃ padaṃ tat

tadā devāḥ pitaro 'tharṣayaś ca; gandharvasaṃghāś ca sametya sarve

24

gatvābruvan nahuṣaṃ śakra tatra; tvaṃ no rājā bhava bhuvanasya goptā

tān abravīn nahuṣo nāsmi śakra; āpyāyadhvaṃ tapasā tejasā ca

25

evam uktair vardhitaś cāpi devai; rājābhavan nahuṣo ghoravīryaḥ

trailokye ca prāpya rājyaṃ tapasvinaḥ; kṛtvā vāhān yāti lokān durātmā

26

tejo haraṃ dṛṣṭiviṣaṃ sughoraṃ; mā tvaṃ paśyer nahuṣaṃ vai kadā cit

devāś ca sarve nahuṣaṃ bhayārtā; na paśyanto gūḍharūpāś caranti

27

evaṃ vadaty aṅgirasāṃ variṣṭhe; bṛhaspatau lokapālaḥ kuberaḥ

vaivasvataś caiva yamaḥ purāṇo; devaś ca somo varuṇaś cājagāma

28

te vai samāgamya mahendram ūcur; diṣṭyā tvāṣṭro nihataś caiva vṛtraḥ

diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca; paśyāmo vai nihatāriṃ ca śakra

29

sa tān yathāvat pratibhāṣya śakraḥ; saṃcodayan nahuṣasyāntareṇa

rājā devānāṃ nahuṣo ghorarūpas; tatra sāhyaṃ dīyatāṃ me bhavadbhi

30

te cābruvan nahuṣo ghorarūpo; dṛṣṭī viṣas tasya bibhīma deva

tvaṃ ced rājan nahuṣaṃ parājayes; tad vai vayaṃ bhāgam arhāma śakra

31

indro 'bravīd bhavatu bhavān apāṃ patir; yamaḥ kuberaś ca mahābhiṣekam

saṃprāpnuvantv adya sahaiva tena; ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim

32

tataḥ śakraṃ jvalano 'py āha bhāgaṃ; prayaccha mahyaṃ tava sāhyaṃ kariṣye

tam āha śakro bhavitāgne tavāpi; aindrāgno vai bhāga eko mahākratau

33

evaṃ saṃcintya bhagavān mahendraḥ pākaśāsanaḥ

kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā

34

vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā

ādhipatyaṃ dadau śakraḥ satkṛtya varadas tadā
myths legends fairy tale| myths legends fairy tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 16