Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 163

Book 5. Chapter 163

The Mahabharata In Sanskrit


Book 5

Chapter 163

1

[भीस्म]

सुदक्षिणस तु काम्बॊजॊ रथ एकगुणॊ मतः

तवार्थ सिद्धिम आकाङ्क्षन यॊत्स्यते समरे परैः

2

एतस्य रथसिंहस्य तवार्थे राजसत्तम

पराक्रमं यथेन्द्रस्य दरक्ष्यन्ति कुरवॊ युधि

3

एतस्य रथवंशॊ हि तिग्मवेगप्रहारिणाम

काम्बॊजानां महाराज शलभानाम इवायतिः

4

नीलॊ माहिष्मती वासी नीलवर्म धरस तव

रथवंशेन शत्रूणां कदनं वै करिष्यति

5

कृतवैरः पुरा चैव सहदेवेन पार्थिवः

यॊत्स्यते सततं राजंस तवार्थे कुरुसत्तम

6

विन्दानुविन्दाव आवन्त्यौ समेतौ रथसत्तमौ

कृतिनौ समरे तात दृढवीर्यपराक्रमौ

7

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं परधक्ष्यतः

गदा परासासिनाराचैस तॊमरैश च भुजच्युतैः

8

युद्धाभिकामौ समरे करीडन्ताव इव यूथपौ

यूथमध्ये महाराज विचरन्तौ कृतान्तवत

9

तरिगर्ता भरातरः पञ्च रथॊदारा मता मम

कृतवैराश च पार्थेन विराटनगरे तदा

10

मकरा इव राजेन्द्र समुद्धत तरङ्गिणीम

गङ्गां विक्षॊभयिष्यन्ति पार्थानां युधि वाहिनीम

11

ते रथाः पञ्च राजेन्द्र येषां सत्यरथॊ मुखम

एते यॊत्स्यन्ति समरे संस्मरन्तः पुरा कृतम

12

वयलीकं पाण्डवेयेन भीमसेनानुजेन ह

दिशॊ विजयता राजञ शवेतवाहेन भारत

13

ते हनिष्यन्ति पार्थानां समासद्य महारथान

वरान वरान महेष्वासान कषत्रियाणां धुरंधराः

14

लक्ष्मणस तव पुत्रस तु तथा दुःशासनस्य च

उभौ तौ पुरुषव्याघ्रौ संग्रामेष्व अनिवर्तिनौ

15

तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ

युद्धानां च विशेषज्ञौ परणेतारौ च सर्वशः

16

रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ

कषत्रधर्मरतौ वीरौ महत कर्म करिष्यतः

17

दण्डधारॊ महाराज रथ एकॊ नरर्षभः

यॊत्स्यते समरं पराप्य सवेन सैन्येन पालितः

18

बृहद्बलस तथा राजा कौसल्यॊ रथसत्तमः

रथॊ मम मतस तात दृढवेगपराक्रमः

19

एष यॊत्स्यति संग्रामे सवां चमूं संप्रहर्षयन

उग्रायुधॊ महेष्वासॊ धार्तराष्ट्र हिते रतः

20

कृपः शारद्वतॊ राजन रथयूथप यूथपः

परियान पराणान परित्यज्य परधक्ष्यति रिपूंस तव

21

गौतमस्य महर्षेर य आचार्यस्य शरद्वतः

कार्तिकेय इवाजेयः शरस्तम्बात सुतॊ ऽभवत

22

एष सेनां बहुविधां विविधायुधकार्मुकाम

अग्निवत समरे तात चरिष्यति विमर्दयन

1

[bhīsma]

sudakṣiṇas tu kāmbojo ratha ekaguṇo mataḥ

tavārtha siddhim ākāṅkṣan yotsyate samare parai

2

etasya rathasiṃhasya tavārthe rājasattama

parākramaṃ yathendrasya drakṣyanti kuravo yudhi

3

etasya rathavaṃśo hi tigmavegaprahāriṇām

kāmbojānāṃ mahārāja śalabhānām ivāyati

4

nīlo māhiṣmatī vāsī nīlavarma dharas tava

rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati

5

kṛtavairaḥ purā caiva sahadevena pārthivaḥ

yotsyate satataṃ rājaṃs tavārthe kurusattama

6

vindānuvindāv āvantyau sametau rathasattamau

kṛtinau samare tāta dṛḍhavīryaparākramau

7

etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ

gadā prāsāsinārācais tomaraiś ca bhujacyutai

8

yuddhābhikāmau samare krīḍantāv iva yūthapau

yūthamadhye mahārāja vicarantau kṛtāntavat

9

trigartā bhrātaraḥ pañca rathodārā matā mama

kṛtavairāś ca pārthena virāṭanagare tadā

10

makarā iva rājendra samuddhata taraṅgiṇīm

gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm

11

te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham

ete yotsyanti samare saṃsmarantaḥ purā kṛtam

12

vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha

diśo vijayatā rājañ śvetavāhena bhārata

13

te haniṣyanti pārthānāṃ samāsadya mahārathān

varān varān maheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ

14

lakṣmaṇas tava putras tu tathā duḥśāsanasya ca

ubhau tau puruṣavyāghrau saṃgrāmeṣv anivartinau

15

taruṇau sukumārau ca rājaputrau tarasvinau

yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśa

16

rathau tau rathaśārdūla matau me rathasattamau

kṣatradharmaratau vīrau mahat karma kariṣyata

17

daṇḍadhāro mahārāja ratha eko nararṣabhaḥ

yotsyate samaraṃ prāpya svena sainyena pālita

18

bṛhadbalas tathā rājā kausalyo rathasattamaḥ

ratho mama matas tāta dṛḍhavegaparākrama

19

eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan

ugrāyudho maheṣvāso dhārtarāṣṭra hite rata

20

kṛpaḥ śāradvato rājan rathayūthapa yūthapaḥ

priyān prāṇān parityajya pradhakṣyati ripūṃs tava

21

gautamasya maharṣer ya ācāryasya śaradvataḥ

kārtikeya ivājeyaḥ śarastambāt suto 'bhavat

22

eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām

agnivat samare tāta cariṣyati vimardayan
the da vinci code literary analysi| the da vinci code literary analysi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 163