Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 167

Book 5. Chapter 167

The Mahabharata In Sanskrit


Book 5

Chapter 167

1

[भीस्म]

दरौपदेया महाराज सर्वे पञ्च महारथाः

वैराटिर उत्तरश चैव रथॊ मम महान मतः

2

अभिमन्युर महाराज रथयूथप यूथपः

समः पार्थेन समरे वासुदेवेन वा भवेत

3

लघ्व अस्त्रश चित्रयॊधी च मनस्वी दृढविक्रमः

संस्मरन वै परिक्लेशं सवपितुर विक्रमिष्यति

4

सात्यकिर माधवः शूरॊ रथयूथप यूथपः

एष वृष्णिप्रवीराणाम अमर्षी जितसाध्वसः

5

उत्तमौजास तथा राजन रथॊ मम महान मतः

युधामन्युश च विक्रान्तॊ रथॊदारॊ नरर्षभः

6

एतेषां बहुसाहस्रा रथा नागा हयास तथा

यॊत्स्यन्ते ते तनुं तयक्त्वा कुन्तीपुत्र परियेप्सया

7

पाण्डवैः सह राजेन्द्र तव सेनासु भारत

अग्निमारुतवद राजन्न आह्वयन्तः परस्परम

8

अजेयौ समरे वृद्धौ विराटद्रुपदाव उभौ

महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ

9

वयॊवृद्धाव अपि तु तौ कषत्रधर्मपरायणौ

यतिष्येते परं शक्त्या सथितौ वीर गते पथि

10

संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात

आर्य वृत्तौ महेष्वासौ सनेहपाशसिताव उभौ

11

कारणं पराप्य तु नराः सर्व एव महाभुजाः

शूरा वा कातरा वापि भवन्ति नरपुंगव

12

एकायनगताव एतौ पार्थेन दृढभक्तिकौ

तयक्त्वा पराणान परं शक्त्या घटितारौ नराधिप

13

पृथग अक्षौहिणीभ्यां ताव उभौ संयति दारुणौ

संबन्धिभावं रक्षन्तौ महत कर्म करिष्यतः

14

लॊकवीरौ महेष्वासौ तयक्तात्मानौ च भारत

परत्ययम्परिरक्षन्तौ महत कर्म करिष्यतः

1

[bhīsma]

draupadeyā mahārāja sarve pañca mahārathāḥ

vairāṭir uttaraś caiva ratho mama mahān mata

2

abhimanyur mahārāja rathayūthapa yūthapaḥ

samaḥ pārthena samare vāsudevena vā bhavet

3

laghv astraś citrayodhī ca manasvī dṛḍhavikramaḥ

saṃsmaran vai parikleśaṃ svapitur vikramiṣyati

4

sātyakir mādhavaḥ śūro rathayūthapa yūthapaḥ

eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasa

5

uttamaujās tathā rājan ratho mama mahān mataḥ

yudhāmanyuś ca vikrānto rathodāro nararṣabha

6

eteṣāṃ bahusāhasrā rathā nāgā hayās tathā

yotsyante te tanuṃ tyaktvā kuntīputra priyepsayā

7

pāṇḍavaiḥ saha rājendra tava senāsu bhārata

agnimārutavad rājann āhvayantaḥ parasparam

8

ajeyau samare vṛddhau virāṭadrupadāv ubhau

mahārathau mahāvīryau matau me puruṣarṣabhau

9

vayovṛddhāv api tu tau kṣatradharmaparāyaṇau

yatiṣyete paraṃ śaktyā sthitau vīra gate pathi

10

saṃbandhakena rājendra tau tu vīryabalānvayāt

ārya vṛttau maheṣvāsau snehapāśasitāv ubhau

11

kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ

ś
rā vā kātarā vāpi bhavanti narapuṃgava

12

ekāyanagatāv etau pārthena dṛḍhabhaktikau

tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa

13

pṛthag akṣauhiṇībhyāṃ tāv ubhau saṃyati dāruṇau

saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyata

14

lokavīrau maheṣvāsau tyaktātmānau ca bhārata

pratyayamparirakṣantau mahat karma kariṣyataḥ
the outer part of the eye| the outer part of the eye
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 167