Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 168

Book 5. Chapter 168

The Mahabharata In Sanskrit


Book 5

Chapter 168

1

[भीस्म]

पाञ्चालराजस्य सुतॊ राजन परपुरंजयः

शिखण्डी रथमुख्यॊ मे मतः पार्थस्य भारत

2

एष यॊत्स्यति संग्रामे नाशयन पूर्वसंस्थितिम

परं यशॊ विप्रथयंस तव सेनासु भारत

3

एतस्य बहुलाः सेनाः पाञ्चालाश च परभद्रकाः

तेनासौ रथवंशेन महत कर्म करिष्यति

4

धृष्टद्युम्नश च सेनानीः सर्वसेनासु भारत

मतॊ मे ऽतिरथॊ राजन दरॊणशिष्यॊ महारथः

5

एष यॊत्स्यति संग्रामे सूदयन वै परान रणे

भगवान इव संक्रुद्धः पिनाकी युगसंक्षये

6

एतस्य तद्रथानीकं कथयन्ति रणप्रियाः

बहुत्वात सागरप्रख्यं देवानाम इव संयुगे

7

कषत्रधर्मा तु राजेन्द्र मतॊ मे ऽरधरथॊ नृप

धृष्टद्युम्नस्य तनयॊ बाल्यान नातिकृत शरमः

8

शिशुपाल सुतॊ वीरश चेदिराजॊ महारथः

धृष्टकेतुर महेष्वासः संबन्धी पाण्डवस्य ह

9

एष चेदिपतिः शूरः सह पुत्रेण भारत

महारथेनासुकरं महत कर्म करिष्यति

10

कषत्रधर्मरतॊ मह्यं मतः परपुरंजयः

कषत्रदेवस तु राजेन्द्र पाण्डवेषु रथॊत्तमः

जयन्तश चामितौजाश च सत्यजिच च महारथः

11

महारथा महात्मानः सर्वे पाञ्चाल सत्तमाः

यॊत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः

12

अजॊ भॊजश च विक्रान्तौ पाण्डवेषु महारथौ

पाण्डवानां सहायार्थे परं शक्थ्या यतिष्यतः

शीघ्रास्त्रौ चित्रयॊद्धारौ कृतिनौ दृढविक्रमौ

13

केकयाः पञ्च राजेन्द्र भरातरॊ युद्धदुर्मदाः

सर्व एते रथॊदाराः सर्वे लॊहितक धवजाः

14

काशिकः सुकुमारश च नीलॊ यश चापरॊ नृपः

सूर्यदत्तश च शङ्खश च मदिराश्वश च नामतः

15

सर्व एते रथॊदाराः सर्वे चाहवलक्षणाः

सर्वास्त्रविदुषः सर्वे महात्मानॊ मता मम

16

वार्धक्षेमिर महाराज रथॊ मम महान मतः

चित्रायुधश च नृपतिर मतॊ मे रथसत्तमः

स हि संग्रामशॊभी च भक्तश चापि किरीटिनः

17

चेकितानः सत्यधृतिः पाण्डवानां महारथौ

दवाव इमौ पुरुषव्याघौ रथॊदारौ मतौ मम

18

वयाघ्रदत्तश च राजेन्द्र चन्द्र सेनश च भारत

मतौ मम रथॊदारौ पाण्डवानां न संशयः

19

सेना बिन्दुश च राजेन्द्र करॊधहन्ता च नामतः

यः समॊ वासुदेवेन भीमसेनेन चाभिभूः

स यॊत्स्यतीह विक्रम्य समरे तव सैनिकैः

20

मां दरॊणं च कृपं चैव यथा संमन्यते भवान

तथा स समरश्लाघी मन्तव्यॊ रथसत्तमः

21

काश्यः परमशीघ्रास्त्रः शलाघनीयॊ रथॊत्तमः

रथ एकगुणॊ मह्यं मतः परपुरंजयः

22

अयं च युधि विक्रान्तॊ मन्तव्यॊ ऽषट गुणॊ रथः

सत्यजित समरश्लाघी दरुपदस्यात्मजॊ युवा

23

गतः सॊ ऽतिरथत्वं हि धृष्टद्युम्नेन संमितः

पाण्डवानां यशः कामः परं कर्म करिष्यति

24

अनुरक्तश च शूरश च रथॊ ऽयम अपरॊ महान

पाण्ड्य राजॊ महावीर्यः पाण्डवानां धुरंधरः

25

दृढधन्वा महेष्वासः पाण्डवानां रथॊत्तमः

शरेणिमान कौरवश्रेष्ठ वसु दानश च पार्थिवः

उभाव एताव अतिरथौ मतौ मम परंतप

1

[bhīsma]

pāñcālarājasya suto rājan parapuraṃjayaḥ

śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata

2

eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim

paraṃ yaśo viprathayaṃs tava senāsu bhārata

3

etasya bahulāḥ senāḥ pāñcālāś ca prabhadrakāḥ

tenāsau rathavaṃśena mahat karma kariṣyati

4

dhṛṣṭadyumnaś ca senānīḥ sarvasenāsu bhārata

mato me 'tiratho rājan droṇaśiṣyo mahāratha

5

eṣa yotsyati saṃgrāme sūdayan vai parān raṇe

bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye

6

etasya tadrathānīkaṃ kathayanti raṇapriyāḥ

bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge

7

kṣatradharmā tu rājendra mato me 'rdharatho nṛpa

dhṛṣṭadyumnasya tanayo bālyān nātikṛta śrama

8

iśupāla suto vīraś cedirājo mahārathaḥ

dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha

9

eṣa cedipatiḥ śūraḥ saha putreṇa bhārata

mahārathenāsukaraṃ mahat karma kariṣyati

10

kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ

kṣatradevas tu rājendra pāṇḍaveṣu rathottamaḥ

jayantaś cāmitaujāś ca satyajic ca mahāratha

11

mahārathā mahātmānaḥ sarve pāñcāla sattamāḥ

yotsyante samare tāta saṃrabdhā iva kuñjarāḥ

12

ajo bhojaś ca vikrāntau pāṇḍaveṣu mahārathau

pāṇḍavānāṃ sahāyārthe paraṃ śakthyā yatiṣyata

ś
ghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau

13

kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ

sarva ete rathodārāḥ sarve lohitaka dhvajāḥ

14

kāśikaḥ sukumāraś ca nīlo yaś cāparo nṛpaḥ

sūryadattaś ca śaṅkhaś ca madirāśvaś ca nāmata

15

sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ

sarvāstraviduṣaḥ sarve mahātmāno matā mama

16

vārdhakṣemir mahārāja ratho mama mahān mataḥ

citrāyudhaś ca nṛpatir mato me rathasattamaḥ

sa hi saṃgrāmaśobhī ca bhaktaś cāpi kirīṭina

17

cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau

dvāv imau puruṣavyāghau rathodārau matau mama

18

vyāghradattaś ca rājendra candra senaś ca bhārata

matau mama rathodārau pāṇḍavānāṃ na saṃśaya

19

senā binduś ca rājendra krodhahantā ca nāmataḥ

yaḥ samo vāsudevena bhīmasenena cābhibhūḥ

sa yotsyatīha vikramya samare tava sainikai

20

māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān

tathā sa samaraślāghī mantavyo rathasattama

21

kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ

ratha ekaguṇo mahyaṃ mataḥ parapuraṃjaya

22

ayaṃ ca yudhi vikrānto mantavyo 'ṣṭa guṇo rathaḥ

satyajit samaraślāghī drupadasyātmajo yuvā

23

gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ

pāṇḍavānāṃ yaśaḥ kāmaḥ paraṃ karma kariṣyati

24

anuraktaś ca śūraś ca ratho 'yam aparo mahān

pāṇḍya rājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdhara

25

dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ

śreṇimān kauravaśreṣṭha vasu dānaś ca pārthivaḥ

ubhāv etāv atirathau matau mama paraṃtapa
book viii chapter 1 lotro| what is the babylonian talmud
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 168