Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 17

Book 5. Chapter 17

The Mahabharata In Sanskrit


Book 5

Chapter 17

1

[ष]

अथ संचिन्तयानस्य देवराजस्य धीमतः

नहुषस्य वधॊपायं लॊकपालैः सहैव तैः

तपस्वी तत्र भगवान अगस्त्यः परत्यदृश्यत

2

सॊ ऽबरवीद अर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान

विश्वरूपविनाशेन वृत्रासुरवधेन च

3

दिष्ट्या च नहुषॊ भरष्टॊ देवराज्यात पुरंदर

दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन

4

सवागतं ते महर्षे ऽसतु परीतॊ ऽहं दर्शनात तव

पाद्यम आचमनीयं च गाम अर्घ्यं च परतीच्छ मे

5

पूजितं चॊपविष्टं तम आसने मुनिसत्तमम

पर्यपृच्छत देवेशः परहृष्टॊ बराह्मणर्षभम

6

एतद इच्छामि भगवन कथ्यमानं दविजॊत्तम

परिभ्रष्टः कथं सवर्गान नहुषः पापनिश्चयः

7

शृणु शक्र परियं वाक्यं यथा राजा दुरात्मवान

सवर्गाद भरष्टॊ दुराचारॊ नहुषॊ बलदर्पितः

8

शरमार्तास तु वहन्तस तं नहुषं पापकारिणम

देवर्षयॊ महाभागास तथा बरह्मर्षयॊ ऽमलाः

पप्रच्छुः संशयं देव नहुषं जयतां वर

9

य इमे बरह्मणा परॊक्ता मन्त्रा वै परॊक्षणे गवाम

एते परमाणं भवत उताहॊ नेति वासव

नहुषॊ नेति तान आह तमसा मूढ चेतनः

10

अधर्मे संप्रवृत्तस तवं धर्मं न परतिपद्यसे

परमाणम एतद अस्माकं पूर्वं परॊक्तं महर्षिभिः

11

ततॊ विवदमानः स मुनिभिः सह वासव

अथ माम अस्पृशन मूर्ध्नि पादेनाधर्मपीडितः

12

तेनाभूद धुत तेजाः स निःश्रीकश च शचीपते

ततस तम अहम आविग्नम अवॊचं भयपीडितम

13

यस्मात पूर्वैः कृतं बरह्म बरह्मर्षिभिर अनुष्ठितम

अदुष्टं दूषयसि वै यच च मूर्ध्न्य अस्पृशः पदा

14

यच चापि तवम ऋषीन मूढ बरह्मकल्पान दुरासदान

वाहान कृत्वा वाहयसि तेन सवर्गाद धतप्रभः

15

धवंस पापपरिभ्रष्टः कषीणपुण्यॊ महीतलम

दशवर्षसहस्राणि सर्परूपधरॊ महान

विचरिष्यसि पूर्णेषु पुनः सवर्गम अवाप्स्यसि

16

एवं भरष्टॊ दुरात्मा स देवराज्याद अरिंदम

दिष्ट्या वर्धामहे शक्र हतॊ बाह्मण कण्टकः

17

तरिविष्टपं परपद्यस्व पाहि लॊकाञ शचीपते

जितेन्द्रियॊ जितामित्रः सतूयमानॊ महर्षिभिः

18

ततॊ देवा भृषं तुष्टा महर्षिगणसंवृताः

पितरश चैव यक्षाश च भुजगा राक्षसास तथा

19

गन्धर्वा देवकन्याश च सर्वे चाप्सरसां गणाः

सरांसि सरितः शैलाः सागराश च विशां पते

20

उपगम्याब्रुवन सर्वे दिष्ट्या वर्धसि शत्रुहन

हतश च नहुषः पापॊ दिष्ट्यागस्त्येन धीमता

दिष्ट्या पापसमाचारः कृतः सर्पॊ महीतले

1

[ṣ]

atha saṃcintayānasya devarājasya dhīmataḥ

nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ

tapasvī tatra bhagavān agastyaḥ pratyadṛśyata

2

so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān

viśvarūpavināśena vṛtrāsuravadhena ca

3

diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara

diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana

4

svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava

pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me

5

pūjitaṃ copaviṣṭaṃ tam āsane munisattamam

paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham

6

etad icchāmi bhagavan kathyamānaṃ dvijottama

paribhraṣṭaḥ kathaṃ svargān nahuṣaḥ pāpaniścaya

7

śṛ
u śakra priyaṃ vākyaṃ yathā rājā durātmavān

svargād bhraṣṭo durācāro nahuṣo baladarpita

8

ramārtās tu vahantas taṃ nahuṣaṃ pāpakāriṇam

devarṣayo mahābhāgās tathā brahmarṣayo 'malāḥ

papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara

9

ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām

ete pramāṇaṃ bhavata utāho neti vāsava

nahuṣo neti tān āha tamasā mūḍha cetana

10

adharme saṃpravṛttas tvaṃ dharmaṃ na pratipadyase

pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhi

11

tato vivadamānaḥ sa munibhiḥ saha vāsava

atha mām aspṛśan mūrdhni pādenādharmapīḍita

12

tenābhūd dhuta tejāḥ sa niḥśrīkaś ca śacīpate

tatas tam aham āvignam avocaṃ bhayapīḍitam

13

yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam

aduṣṭaṃ dūṣayasi vai yac ca mūrdhny aspṛśaḥ padā

14

yac cāpi tvam ṛṣīn mūḍha brahmakalpān durāsadān

vāhān kṛtvā vāhayasi tena svargād dhataprabha

15

dhvaṃsa pāpaparibhraṣṭaḥ kṣīṇapuṇyo mahītalam

daśavarṣasahasrāṇi sarparūpadharo mahān

vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi

16

evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama

diṣṭyā vardhāmahe śakra hato bāhmaṇa kaṇṭaka

17

triviṣṭapaṃ prapadyasva pāhi lokāñ śacīpate

jitendriyo jitāmitraḥ stūyamāno maharṣibhi

18

tato devā bhṛṣaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ

pitaraś caiva yakṣāś ca bhujagā rākṣasās tathā

19

gandharvā devakanyāś ca sarve cāpsarasāṃ gaṇāḥ

sarāṃsi saritaḥ śailāḥ sāgarāś ca viśāṃ pate

20

upagamyābruvan sarve diṣṭyā vardhasi śatruhan

hataś ca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā

diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale
the bardda| awen haf
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 17