Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 172

Book 5. Chapter 172

The Mahabharata In Sanskrit


Book 5

Chapter 172

1

भीष्म उवाच

ततॊ ऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा

मन्त्रिणश च दविजांश चैव तथैव च पुरॊहितान

समनुज्ञासिषं कन्यां जयेष्ठाम अम्बां नराधिप

2

अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम

वृद्धैर दविजातिभिर गुप्ता धात्र्या चानुगता तदा

अतीत्य च तम अध्वानम आससाद नराधिपम

3

सा तम आसाद्य राजानं शाल्वं वचनम अब्रवीत

आगताहं महाबाहॊ तवाम उद्दिश्य महाद्युते

4

ताम अब्रवीच छाल्वपतिः समयन्न इव विशां पते

तवयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि

5

गच्छ भद्रे पुनस तत्र सकाशं भारतस्य वै

नाहम इच्छामि भीष्मेण गृहीतां तवां परसह्य वै

6

तवं हि निर्जित्य भीष्मेण नीता परीतिमती तदा

परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन

नाहं तवय्य अन्यपूर्वायां भार्यार्थी वरवर्णिनि

7

कथम अस्मद्विधॊ राजा परपूर्वां परवेशयेत

नारीं विदितविज्ञानः परेषां धर्मम आदिशन

यथेष्टं गम्यतां भद्रे मा ते कालॊ ऽतयगाद अयम

8

अम्बा तम अब्रवीद राजन्न अनङ्गशरपीडिता

मैवं वद महीपाल नैतद एवं कथं चन

9

नास्मि परीतिमती नीता भीष्मेणामित्रकर्शन

बलान नीतास्मि रुदती विद्राव्य पृथिवीपतीन

10

भजस्व मां शाल्वपते भक्तां बालाम अनागसम

भक्तानां हि परित्यागॊ न धर्मेषु परशस्यते

11

साहम आमन्त्र्य गाङ्गेयं समरेष्व अनिवर्तिनम

अनुज्ञाता च तेनैव तवैव गृहम आगता

12

न स भीष्मॊ महाबाहुर माम इच्छति विशां पते

भरातृहेतॊः समारम्भॊ भीष्मस्येति शरुतं मया

13

भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप

परादाद विचित्रवीर्याय गाङ्गेयॊ हि यवीयसे

14

यथा शाल्वपते नान्यं नरं धयामि कथं चन

तवाम ऋते पुरुषव्याघ्र तथा मूर्धानम आलभे

15

न चान्यपूर्वा राजेन्द्र तवाम अहं समुपस्थिता

सत्यं बरवीमि शाल्वैतत सत्येनात्मानम आलभे

16

भजस्व मां विशालाक्ष सवयं कन्याम उपस्थिताम

अनन्यपूर्वां राजेन्द्र तवत्प्रसादाभिकाङ्क्षिणीम

17

ताम एवं भाषमाणां तु शाल्वः काशिपतेः सुताम

अत्यजद भरतश्रेष्ठ तवचं जीर्णाम इवॊरगः

18

एवं बहुविधैर वाक्यैर याच्यमानस तयानघ

नाश्रद्दधच छाल्वपतिः कन्याया भरतर्षभ

19

ततः सा मन्युनाविष्टा जयेष्ठा काशिपतेः सुता

अब्रवीत साश्रुनयना बाष्पविह्वलया गिरा

20

तवया तयक्ता गमिष्यामि यत्र यत्र विशां पते

तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम

21

एवं संभाषमाणां तु नृशंसः शाल्वराट तदा

पर्यत्यजत कौरव्य करुणं परिदेवतीम

22

गच्छ गच्छेति तां शाल्वः पुनः पुनर अभाषत

बिभेमि भीष्मात सुश्रॊणि तं च भीष्मपरिग्रहः

23

एवम उक्ता तु सा तेन शाल्वेनादीर्घदर्शिना

निश्चक्राम पुराद दीना रुदती कुररी यथा

1

bhīṣma uvāca

tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā

mantriṇaś ca dvijāṃś caiva tathaiva ca purohitān

samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa

2

anujñātā yayau sā tu kanyā śālvapateḥ puram

vṛddhair dvijātibhir guptā dhātryā cānugatā tadā

atītya ca tam adhvānam āsasāda narādhipam

3

sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt

āgatāhaṃ mahābāho tvām uddiśya mahādyute

4

tām abravīc chālvapatiḥ smayann iva viśāṃ pate

tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini

5

gaccha bhadre punas tatra sakāśaṃ bhāratasya vai

nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai

6

tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā

parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn

nāhaṃ tvayy anyapūrvāyāṃ bhāryārthī varavarṇini

7

katham asmadvidho rājā parapūrvāṃ praveśayet

nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan

yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam

8

ambā tam abravīd rājann anaṅgaśarapīḍitā

maivaṃ vada mahīpāla naitad evaṃ kathaṃ cana

9

nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana

balān nītāsmi rudatī vidrāvya pṛthivīpatīn

10

bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam

bhaktānāṃ hi parityāgo na dharmeṣu praśasyate

11

sāham āmantrya gāṅgeyaṃ samareṣv anivartinam

anujñātā ca tenaiva tavaiva gṛham āgatā

12

na sa bhīṣmo mahābāhur mām icchati viśāṃ pate

bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā

13

bhaginyau mama ye nīte ambikāmbālike nṛpa

prādād vicitravīryāya gāṅgeyo hi yavīyase

14

yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃ cana

tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe

15

na cānyapūrvā rājendra tvām ahaṃ samupasthitā

satyaṃ bravīmi śālvaitat satyenātmānam ālabhe

16

bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām

ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm

17

tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām

atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoraga

18

evaṃ bahuvidhair vākyair yācyamānas tayānagha

nāśraddadhac chālvapatiḥ kanyāyā bharatarṣabha

19

tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā

abravīt sāśrunayanā bāṣpavihvalayā girā

20

tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate

tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam

21

evaṃ saṃbhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā

paryatyajata kauravya karuṇaṃ paridevatīm

22

gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata

bibhemi bhīṣmāt suśroṇi taṃ ca bhīṣmaparigraha

23

evam uktā tu sā tena śālvenādīrghadarśinā

niścakrāma purād dīnā rudatī kurarī yathā
adi jind sadi jaan lyric| adi jind sadi jaan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 172