Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 177

Book 5. Chapter 177

The Mahabharata In Sanskrit


Book 5

Chapter 177

1

भीष्म उवाच

एवम उक्तस तदा रामॊ जहि भीष्मम इति परभॊ

उवाच रुदतीं कन्यां चॊदयन्तीं पुनः पुनः

2

काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि

ऋते बरह्मविदां हेतॊः किम अन्यत करवाणि ते

3

वाचा भीष्मश च शाल्वश च मम राज्ञि वशानुगौ

भविष्यतॊ ऽनवद्याङ्गि तत करिष्यामि मा शुचः

4

न तु शस्त्रं गरहीष्यामि कथं चिद अपि भामिनि

ऋते नियॊगाद विप्राणाम एष मे समयः कृतः

5

अम्बॊवाच

मम दुःखं भगवता वयपनेयं यतस ततः

तत तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम

6

राम उवाच

काशिकन्ये पुनर बरूहि भीष्मस ते चरणाव उभौ

शिरसा वन्दनार्हॊ ऽपि गरहीष्यति गिरा मम

7

अम्बॊवाच

जहि भीष्मं रणे राम मम चेद इच्छसि परियम

परतिश्रुतं च यदि तत सत्यं कर्तुम इहार्हसि

8

भीष्म उवाच

तयॊः संवदतॊर एवं राजन रामाम्बयॊस तदा

अकृतव्रणॊ जामदग्न्यम इदं वचनम अब्रवीत

9

शरणागतां महाबाहॊ कन्यां न तयक्तुम अर्हसि

जहि भीष्मं रणे राम गर्जन्तम असुरं यथा

10

यदि भीष्मस तवयाहूतॊ रणे राम महामुने

निर्जितॊ ऽसमीति वा बरूयात कुर्याद वा वचनं तव

11

कृतम अस्या भवेत कार्यं कन्याया भृगुनन्दन

वाक्यं सत्यं च ते वीर भविष्यति कृतं विभॊ

12

इयं चापि परतिज्ञा ते तदा राम महामुने

जित्वा वै कषत्रियान सर्वान बराह्मणेषु परतिश्रुतम

13

बराह्मणः कषत्रियॊ वैश्यः शूद्रश चैव रणे यदि

बरह्मद्विड भविता तं वै हनिष्यामीति भार्गव

14

शरणं हि परपन्नानां भीतानां जीवितार्थिनाम

न शक्ष्यामि परित्यागं कर्तुं जीवन कथं चन

15

यश च कषत्रं रणे कृत्स्नं विजेष्यति समागतम

दृप्तात्मानम अहं तं च हनिष्यामीति भार्गव

16

स एवं विजयी राम भीष्मः कुरुकुलॊद्वहः

तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन

17

राम उवाच

समराम्य अहं पूर्वकृतां परतिज्ञाम ऋषिसत्तम

तथैव च करिष्यामि यथा साम्नैव लप्स्यते

18

कार्यम एतन महद बरह्मन काशिकन्यामनॊगतम

गमिष्यामि सवयं तत्र कन्याम आदाय यत्र सः

19

यदि भीष्मॊ रणश्लाघी न करिष्यति मे वचः

हनिष्याम्य एनम उद्रिक्तम इति मे निश्चिता मतिः

20

न हि बाणा मयॊत्सृष्टाः सज्जन्तीह शरीरिणाम

कायेषु विदितं तुभ्यं पुरा कषत्रिय संगरे

21

भीष्म उवाच

एवम उक्त्वा ततॊ रामः सह तैर बरह्मवादिभिः

परयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः

22

ततस ते ताम उषित्वा तु रजनीं तत्र तापसाः

हुताग्नयॊ जप्तजप्याः परतस्थुर मज्जिघांसया

23

अभ्यगच्छत ततॊ रामः सह तैर बराह्मणर्षभैः

कुरुक्षेत्रं महाराज कन्यया सह भारत

24

नयविशन्त ततः सर्वे परिगृह्य सरस्वतीम

तापसास ते महात्मानॊ भृगुश्रेष्ठपुरस्कृताः

1

bhīṣma uvāca

evam uktas tadā rāmo jahi bhīṣmam iti prabho

uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ puna

2

kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini

ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te

3

vācā bhīṣmaś ca śālvaś ca mama rājñi vaśānugau

bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śuca

4

na tu śastraṃ grahīṣyāmi kathaṃ cid api bhāmini

ṛte niyogād viprāṇām eṣa me samayaḥ kṛta

5

ambovāca

mama duḥkhaṃ bhagavatā vyapaneyaṃ yatas tataḥ

tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram

6

rāma uvāca

kāśikanye punar brūhi bhīṣmas te caraṇāv ubhau

śirasā vandanārho 'pi grahīṣyati girā mama

7

ambovāca

jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam

pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi

8

bhīṣma uvāca

tayoḥ saṃvadator evaṃ rājan rāmāmbayos tadā

akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt

9

araṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi

jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā

10

yadi bhīṣmas tvayāhūto raṇe rāma mahāmune

nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava

11

kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana

vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho

12

iyaṃ cāpi pratijñā te tadā rāma mahāmune

jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam

13

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva raṇe yadi

brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava

14

araṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām

na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃ cana

15

yaś ca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam

dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava

16

sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ

tena yudhyasva saṃgrāme sametya bhṛgunandana

17

rāma uvāca

smarāmy ahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama

tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate

18

kāryam etan mahad brahman kāśikanyāmanogatam

gamiṣyāmi svayaṃ tatra kanyām ādāya yatra sa

19

yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ

haniṣyāmy enam udriktam iti me niścitā mati

20

na hi bāṇā mayotsṛṣṭāḥ sajjantīha śarīriṇām

kāyeṣu viditaṃ tubhyaṃ purā kṣatriya saṃgare

21

bhīṣma uvāca

evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ

prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ

22

tatas te tām uṣitvā tu rajanīṃ tatra tāpasāḥ

hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā

23

abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ

kurukṣetraṃ mahārāja kanyayā saha bhārata

24

nyaviśanta tataḥ sarve parigṛhya sarasvatīm

tāpasās te mahātmāno bhṛguśreṣṭhapuraskṛtāḥ
valmiki ramayana in sanskrit| valmiki ramayana in sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 177