Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 181

Book 5. Chapter 181

The Mahabharata In Sanskrit


Book 5

Chapter 181

1

भीष्म उवाच

आत्मनस तु ततः सूतॊ हयानां च विशां पते

मम चापनयाम आस शल्यान कुशलसंमतः

2

सनातॊपवृत्तैस तुरगैर लब्धतॊयैर अविह्वलैः

परभात उदिते सूर्ये ततॊ युद्धम अवर्तत

3

दृष्ट्वा मां तूर्णम आयान्तं दंशितं सयन्दने सथितम

अकरॊद रथम अत्यर्थं रामः सज्जं परतापवान

4

ततॊ ऽहं रामम आयान्तं दृष्ट्वा समरकाङ्क्षिणम

धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात

5

अभिवाद्य तथैवाहं रथम आरुह्य भारत

युयुत्सुर जामदग्न्यस्य परमुखे वीतभीः सथितः

6

ततॊ मां शरवर्षेण महता समवाकिरत

अहं च शरवर्षेण वर्षन्तं समवाकिरम

7

संक्रुद्धॊ जामदग्न्यस तु पुनर एव पतत्रिणः

परेषयाम आस मे राजन दीप्तास्यान उरगान इव

8

तान अहं निशितैर भल्लैः शतशॊ ऽथ सहस्रशः

अच्छिदं सहसा राजन्न अन्तरिक्षे पुनः पुनः

9

ततस तव अस्त्राणि दिव्यानि जामदग्न्यः परतापवान

मयि परचॊदयाम आस तान्य अहं परत्यषेधयम

10

अस्त्रैर एव महाबाहॊ चिकीर्षन्न अधिकां करियाम

ततॊ दिवि महान नादः परादुरासीत समन्ततः

11

ततॊ ऽहम अस्त्रं वायव्यं जामदग्न्ये परयुक्तवान

पत्याजघ्ने च तद रामॊ गुह्यकास्त्रेण भारत

12

ततॊ ऽसत्रम अहम आग्नेयम अनुमन्त्र्य परयुक्तवान

वारुणेनैव रामस तद वारयाम आस मे विभुः

13

एवम अस्त्राणि दिव्यानि रामस्याहम अवारयम

रामश च मम तेजस्वी दिव्यास्त्रविद अरिंदमः

14

ततॊ मां सव्यतॊ राजन रामः कुर्वन दविजॊत्तमः

उरस्य अविध्यत संक्रुद्धॊ जामदग्न्यॊ महाबलः

15

ततॊ ऽहं भरतश्रेष्ठ संन्यषीदं रथॊत्तमे

अथ मां कश्मलाविष्टं सूतस तूर्णम अपावहत

गॊरुतं भरतश्रेष्ठ रामबाणप्रपीडितम

16

ततॊ माम अपयातं वै भृशं विद्धम अचेतसम

रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा परचुक्रुशुः

अकृतव्रणप्रभृतयः काशिकन्या च भारत

17

ततस तु लब्धसंज्ञॊ ऽहं जञात्वा सूतम अथाब्रुवम

याहि सूत यतॊ रामः सज्जॊ ऽहं गतवेदनः

18

ततॊ माम अवहत सूतॊ हयैः परमशॊभितैः

नृत्यद्भिर इव कौरव्य मारुतप्रतिमैर गतौ

19

ततॊ ऽहं रामम आसाद्य बाणजालेन कौरव

अवाकिरं सुसंरब्धः संरब्धं विजिगीषया

20

तान आपतत एवासौ रामॊ बाणान अजिह्मगान

बाणैर एवाच्छिनत तूर्णम एकैकं तरिभिर आहवे

21

ततस ते मृदिताः सर्वे मम बाणाः सुसंशिताः

रामबाणैर दविधा छिन्नाः शतशॊ ऽथ महाहवे

22

ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम

असृजं जामदग्न्याय रामायाहं जिघांसया

23

तेन तव अभिहतॊ गाढं बाणच्छेदवशं गतः

मुमॊह सहसा रामॊ भूमौ च निपपात ह

24

ततॊ हाहाकृतं सर्वं रामे भूतलम आश्रिते

जगद भारत संविग्नं यथार्कपतने ऽभवत

25

तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः

तपॊधनास ते सहसा काश्या च भृगुनन्दनम

26

त एनं संपरिष्वज्य शनैर आश्वासयंस तदा

पाणिभिर जलशीतैश च जयाशीर्भिश च कौरव

27

ततः स विह्वलॊ वाक्यं राम उत्थाय माब्रवीत

तिष्ठ भीष्म हतॊ ऽसीति बाणं संधाय कार्मुके

28

स मुक्तॊ नयपतत तूर्णं पार्श्वे सव्ये महाहवे

येनाहं भृशसंविग्नॊ वयाघूर्णित इव दरुमः

29

हत्वा हयांस ततॊ राजञ शीघ्रास्त्रेण महाहवे

अवाकिरन मां विश्रब्धॊ बाणैस तैर लॊमवाहिभिः

30

ततॊ ऽहम अपि शीघ्रास्त्रं समरे ऽपरतिवारणम

अवासृजं महाबाहॊ ते ऽनतराधिष्ठिताः शराः

रामस्य मम चैवाशु वयॊमावृत्य समन्ततः

31

न सम सूर्यः परतपति शरजालसमावृतः

मातरिश्वान्तरे तस्मिन मेघरुद्ध इवानदत

32

ततॊ वायॊः परकम्पाच च सूर्यस्य च मरीचिभिः

अभितापात सवभावाच च पावकः समजायत

33

ते शराः सवसमुत्थेन परदीप्ताश चित्रभानुना

भूमौ सर्वे तदा राजन भस्मभूताः परपेदिरे

34

तदा शतसहस्राणि परयुतान्य अर्बुदानि च

अयुतान्य अथ खर्वाणि निखर्वाणि च कौरव

रामः शराणां संक्रुद्धॊ मयि तूर्णम अपातयत

35

ततॊ ऽहं तान अपि रणे शरैर आशीविषॊपमैः

संछिद्य भूमौ नृपते ऽपातयं पन्नगान इव

36

एवं तद अभवद युद्धं तदा भरतसत्तम

संध्याकाले वयतीते तु वयपायात स च मे गुरुः

1

bhīṣma uvāca

ātmanas tu tataḥ sūto hayānāṃ ca viśāṃ pate

mama cāpanayām āsa śalyān kuśalasaṃmata

2

snātopavṛttais turagair labdhatoyair avihvalaiḥ

prabhāta udite sūrye tato yuddham avartata

3

dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam

akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān

4

tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam

dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt

5

abhivādya tathaivāhaṃ ratham āruhya bhārata

yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthita

6

tato māṃ śaravarṣeṇa mahatā samavākirat

ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram

7

saṃkruddho jāmadagnyas tu punar eva patatriṇaḥ

preṣayām āsa me rājan dīptāsyān uragān iva

8

tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ

acchidaṃ sahasā rājann antarikṣe punaḥ puna

9

tatas tv astrāṇi divyāni jāmadagnyaḥ pratāpavān

mayi pracodayām āsa tāny ahaṃ pratyaṣedhayam

10

astrair eva mahābāho cikīrṣann adhikāṃ kriyām

tato divi mahān nādaḥ prādurāsīt samantata

11

tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān

patyājaghne ca tad rāmo guhyakāstreṇa bhārata

12

tato 'stram aham āgneyam anumantrya prayuktavān

vāruṇenaiva rāmas tad vārayām āsa me vibhu

13

evam astrāṇi divyāni rāmasyāham avārayam

rāmaś ca mama tejasvī divyāstravid ariṃdama

14

tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ

urasy avidhyat saṃkruddho jāmadagnyo mahābala

15

tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame

atha māṃ kaśmalāviṣṭaṃ sūtas tūrṇam apāvahat

gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam

16

tato mām apayātaṃ vai bhṛśaṃ viddham acetasam

rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ

akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata

17

tatas tu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam

yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedana

18

tato mām avahat sūto hayaiḥ paramaśobhitaiḥ

nṛtyadbhir iva kauravya mārutapratimair gatau

19

tato 'haṃ rāmam āsādya bāṇajālena kaurava

avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā

20

tān āpatata evāsau rāmo bāṇān ajihmagān

bāṇair evācchinat tūrṇam ekaikaṃ tribhir āhave

21

tatas te mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ

rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave

22

tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam

asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā

23

tena tv abhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ

mumoha sahasā rāmo bhūmau ca nipapāta ha

24

tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite

jagad bhārata saṃvignaṃ yathārkapatane 'bhavat

25

tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ

tapodhanās te sahasā kāśyā ca bhṛgunandanam

26

ta enaṃ saṃpariṣvajya śanair āśvāsayaṃs tadā

pāṇibhir jalaśītaiś ca jayāśīrbhiś ca kaurava

27

tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt

tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke

28

sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave

yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva druma

29

hatvā hayāṃs tato rājañ śīghrāstreṇa mahāhave

avākiran māṃ viśrabdho bāṇais tair lomavāhibhi

30

tato 'ham api śīghrāstraṃ samare 'prativāraṇam

avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ

rāmasya mama caivāśu vyomāvṛtya samantata

31

na sma sūryaḥ pratapati śarajālasamāvṛtaḥ

mātariśvāntare tasmin megharuddha ivānadat

32

tato vāyoḥ prakampāc ca sūryasya ca marīcibhiḥ

abhitāpāt svabhāvāc ca pāvakaḥ samajāyata

33

te śarāḥ svasamutthena pradīptāś citrabhānunā

bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire

34

tadā śatasahasrāṇi prayutāny arbudāni ca

ayutāny atha kharvāṇi nikharvāṇi ca kaurava

rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat

35

tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ

saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva

36

evaṃ tad abhavad yuddhaṃ tadā bharatasattama

saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ
black man's mind| white man's town black man's law
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 181