Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 183

Book 5. Chapter 183

The Mahabharata In Sanskrit


Book 5

Chapter 183

1

भीष्म उवाच

ततः परभाते राजेन्द्र सूर्ये विमल उद्गते

भार्गवस्य मया सार्धं पुनर युद्धम अवर्तत

2

ततॊ भरान्ते रथे तिष्ठन रामः परहरतां वरः

ववर्ष शरवर्षाणि मयि शक्र इवाचले

3

तेन सूतॊ मम सुहृच छरवर्षेण ताडितः

निपपात रथॊपस्थे मनॊ मम विषादयन

4

ततः सूतः स मे ऽतयर्थं कश्मलं पराविशन महत

पृथिव्यां च शराघातान निपपात मुमॊह च

5

ततः सूतॊ ऽजहात पराणान रामबाणप्रपीडितः

मुहूर्ताद इव राजेन्द्र मां च भीर आविशत तदा

6

ततः सूते हते राजन कषिपतस तस्य मे शरान

परमत्तमनसॊ रामः पराहिणॊन मृत्युसंमितान

7

ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः

शरेणाभ्यहनद गाढं विकृष्य बलवद धनुः

8

स मे जत्र्वन्तरे राजन निपत्य रुधिराशनः

मयैव सह राजेन्द्र जगाम वसुधातलम

9

मत्वा तु निहतं रामस ततॊ मां भरतर्षभ

मेघवद वयनदच चॊच्चैर जहृषे च पुनः पुनः

10

तथा तु पतिते राजन मयि रामॊ मुदा युतः

उदक्रॊशन महानादं सह तैर अनुयायिभिः

11

मम तत्राभवन ये तु कौरवाः पार्श्वतः सथिताः

आगता ये च युद्धं तज जनास तत्र दिदृक्षवः

आर्तिं परमिकां जग्मुस ते तदा मयि पातिते

12

ततॊ ऽपश्यं पातितॊ राजसिंह; दविजान अष्टौ सूर्यहुताशनाभान

ते मां समन्तात परिवार्य तस्थुः; सवबाहुभिः परिगृह्याजिमध्ये

13

रक्ष्यमाणश च तैर विप्रैर नाहं भूमिम उपास्पृशम

अन्तरिक्षे सथितॊ हय अस्मि तैर विप्रैर बान्धवैर इव

सवपन्न इवान्तरिक्षे च जलबिन्दुभिर उक्षितः

14

ततस ते बराह्मणा राजन्न अब्रुवन परिगृह्य माम

मा भैर इति समं सर्वे सवस्ति ते ऽसत्व इति चासकृत

15

ततस तेषाम अहं वाग्भिस तर्पितः सहसॊत्थितः

मातरं सरितां शरेष्ठाम अपश्यं रथम आस्थिताम

16

हयाश च मे संगृहीतास तया वै; महानद्या संयति कौरवेन्द्र

पादौ जनन्याः परतिपूज्य चाहं; तथार्ष्टिषेणं रथम अभ्यरॊहम

17

ररक्ष सा मम रथं हयांश चॊपस्कराणि च

ताम अहं पराञ्जलिर भूत्वा पुनर एव वयसर्जयम

18

ततॊ ऽहं सवयम उद्यम्य हयांस तान वातरंहसः

अयुध्यं जामदग्न्येन निवृत्ते ऽहनि भारत

19

ततॊ ऽहं भरतश्रेष्ठ वेगवन्तं महाबलम

अमुञ्चं समरे बाणं रामाय हृदयच्छिदम

20

ततॊ जगाम वसुधां बाणवेगप्रपीडितः

जानुभ्यां धनुर उत्सृज्य रामॊ मॊहवशं गतः

21

ततस तस्मिन निपतिते रामे भूरिसहस्रदे

आवव्रुर जलदा वयॊम कषरन्तॊ रुधिरं बहु

22

उल्काश च शतशः पेतुः सनिर्घाताः सकम्पनाः

अर्कं च सहसा दीप्तं सवर्भानुर अभिसंवृणॊत

23

ववुश च वाताः परुषाश चलिता च वसुंधरा

गृध्रा बडाश च कङ्काश च परिपेतुर मुदा युताः

24

दीप्तायां दिशि गॊमायुर दारुणं मुहुर उन्नदत

अनाहता दुन्दुभयॊ विनेदुर भृशनिस्वनाः

25

एतद औत्पातिकं घॊरम आसीद भरतसत्तम

विसंज्ञकल्पे धरणीं गते रामे महात्मनि

26

ततॊ रविर मन्दमरीचिमण्डलॊ; जगामास्तं पांसुपुञ्जावगाढः

निशा वयगाहत सुखशीतमारुता; ततॊ युद्धं परत्यवहारयावः

27

एवं राजन अवहारॊ बभूव; ततः पुनर विमले ऽभूत सुघॊरम

काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि तरीणि

1

bhīṣma uvāca

tataḥ prabhāte rājendra sūrye vimala udgate

bhārgavasya mayā sārdhaṃ punar yuddham avartata

2

tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ

vavarṣa śaravarṣāṇi mayi śakra ivācale

3

tena sūto mama suhṛc charavarṣeṇa tāḍitaḥ

nipapāta rathopasthe mano mama viṣādayan

4

tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśan mahat

pṛthivyāṃ ca śarāghātān nipapāta mumoha ca

5

tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ

muhūrtād iva rājendra māṃ ca bhīr āviśat tadā

6

tataḥ sūte hate rājan kṣipatas tasya me śarān

pramattamanaso rāmaḥ prāhiṇon mṛtyusaṃmitān

7

tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ

śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanu

8

sa me jatrvantare rājan nipatya rudhirāśanaḥ

mayaiva saha rājendra jagāma vasudhātalam

9

matvā tu nihataṃ rāmas tato māṃ bharatarṣabha

meghavad vyanadac coccair jahṛṣe ca punaḥ puna

10

tathā tu patite rājan mayi rāmo mudā yutaḥ

udakrośan mahānādaṃ saha tair anuyāyibhi

11

mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ

gatā ye ca yuddhaṃ taj janās tatra didṛkṣavaḥ

ārtiṃ paramikāṃ jagmus te tadā mayi pātite

12

tato 'paśyaṃ pātito rājasiṃha; dvijān aṣṭau sūryahutāśanābhān

te māṃ samantāt parivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye

13

rakṣyamāṇaś ca tair viprair nāhaṃ bhūmim upāspṛśam

antarikṣe sthito hy asmi tair viprair bāndhavair iva

svapann ivāntarikṣe ca jalabindubhir ukṣita

14

tatas te brāhmaṇā rājann abruvan parigṛhya mām

mā bhair iti samaṃ sarve svasti te 'stv iti cāsakṛt

15

tatas teṣām ahaṃ vāgbhis tarpitaḥ sahasotthitaḥ

mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām

16

hayāś ca me saṃgṛhītās tayā vai; mahānadyā saṃyati kauravendra

pādau jananyāḥ pratipūjya cāhaṃ; tathārṣṭiṣeṇaṃ ratham abhyaroham

17

rarakṣa sā mama rathaṃ hayāṃś copaskarāṇi ca

tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam

18

tato 'haṃ svayam udyamya hayāṃs tān vātaraṃhasaḥ

ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata

19

tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam

amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam

20

tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ

jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gata

21

tatas tasmin nipatite rāme bhūrisahasrade

āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu

22

ulkāś ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ

arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot

23

vavuś ca vātāḥ paruṣāś calitā ca vasuṃdharā

gṛdhrā baḍāś ca kaṅkāś ca paripetur mudā yutāḥ

24

dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat

anāhatā dundubhayo vinedur bhṛśanisvanāḥ

25

etad autpātikaṃ ghoram āsīd bharatasattama

visaṃjñakalpe dharaṇīṃ gate rāme mahātmani

26

tato ravir mandamarīcimaṇḍalo; jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ

niśā vyagāhat sukhaśītamārutā; tato yuddhaṃ pratyavahārayāva

27

evaṃ rājan avahāro babhūva; tataḥ punar vimale 'bhūt sughoram

kālyaṃ kālyaṃ viṃśatiṃ vai dināni; tathaiva cānyāni dināni trīṇi
bible polyglot| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 183