Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 187

Book 5. Chapter 187

The Mahabharata In Sanskrit


Book 5

Chapter 187

1

राम उवाच

परत्यक्षम एतल लॊकानां सर्वेषाम एव भामिनि

यथा मया परं शक्त्या कृतं वै पौरुषं महत

2

न चैव युधि शक्नॊमि भीष्मं शस्त्रभृतां वरम

विशेषयितुम अत्यर्थम उत्तमास्त्राणि दर्शयन

3

एषा मे परमा शक्तिर एतन मे परमं बलम

यथेष्टं गम्यतां भद्रे किम अन्यद वा करॊमि ते

4

भीष्मम एव परपद्यस्व न ते ऽनया विद्यते गतिः

निर्जितॊ हय अस्मि भीष्मेण महास्त्राणि परमुञ्चता

5

भीष्म उवाच

एवम उक्त्वा ततॊ रामॊ विनिःश्वस्य महामनाः

तूष्णीम आसीत तदा कन्या परॊवाच भृगुनन्दनम

6

भगवन्न एवम एवैतद यथाह भगवांस तथा

अजेयॊ युधि भीष्मॊ ऽयम अपि देवैर उदारधीः

7

यथाशक्ति यथॊत्साहं मम कार्यं कृतं तवया

अनिधाय रणे वीर्यम अस्त्राणि विविधानि च

8

न चैष शक्यते युद्धे विशेषयितुम अन्ततः

न चाहम एनं यास्यामि पुनर भीष्मं कथं चन

9

गमिष्यामि तु तत्राहं यत्र भीष्मं तपॊधन

समरे पातयिष्यामि सवयम एव भृगूद्वह

10

एवम उक्त्वा ययौ कन्या रॊषव्याकुललॊचना

तपसे धृतसंकल्पा मम चिन्तयती वधम

11

ततॊ महेन्द्रं सह तैर मुनिर्भिर भृगुसत्तमः

यथागतं ययौ रामॊ माम उपामन्त्र्य भारत

12

ततॊ ऽहं रथम आरुह्य सतूयमानॊ दविजातिभिः

परविश्य नगरं मात्रे सत्यवत्यै नयवेदयम

यथावृत्तं महाराज सा च मां परत्यनन्दत

13

पुरुषांश चादिशं पराज्ञान कन्यावृत्तान्तकर्मणि

दिवसे दिवसे हय अस्या गतजल्पितचेष्टितम

परत्याहरंश च मे युक्ताः सथिताः परियहिते मम

14

यदैव हि वनं परायात कन्या सा तपसे धृता

तदैव वयथितॊ दीनॊ गतचेता इवाभवम

15

न हि मां कषत्रियः कश चिद वीर्येण विजयेद युधि

ऋते बरह्मविदस तात तपसा संशितव्रतात

16

अपि चैतन मया राजन नारदे ऽपि निवेदितम

वयासे चैव भयात कार्यं तौ चॊभौ माम अवॊचताम

17

न विषादस तवया कार्यॊ भीष्म काशिसुतां परति

दैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत

18

सा तु कन्या महाराज परविश्याश्रममण्डलम

यमुनातीरम आश्रित्य तपस तेपे ऽतिमानुषम

19

निराहारा कृशा रूक्षा जटिला मलपङ्किनी

षण मासान वायुभक्षा च सथाणुभूता तपॊधना

20

यमुनातीरम आसाद्य संवत्सरम अथापरम

उदवासं निराहारा पारयाम आस भामिनी

21

शीर्णपर्णेन चैकेन पारयाम आस चापरम

संवत्सरं तीव्रकॊपा पादाङ्गुष्ठाग्रधिष्ठिता

22

एवं दवादश वर्षाणि तापयाम आस रॊदसी

निवर्त्यमानापि तु सा जञातिभिर नैव शक्यते

23

ततॊ ऽगमद वत्सभूमिं सिद्धचारणसेविताम

आश्रमं पुण्यशीलानां तापसानां महात्मनाम

24

तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम

वयचरत काशिकन्या सा यथाकामविचारिणी

25

नन्दाश्रमे महाराज ततॊलूकाश्रमे शुभे

चयवनस्याश्रमे चैव बरह्मणः सथान एव च

26

परयागे देवयजने देवारण्येषु चैव ह

भॊगवत्यां तथा राजन कौशिकस्याश्रमे तथा

27

माण्डव्यस्याश्रमे राजन दिलीपस्याश्रमे तथा

रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे

28

एतेषु तीर्थेषु तदा काशिकन्या विशां पते

आप्लावयत गात्राणि तीव्रम आस्थाय वै तपः

29

ताम अब्रवीत कौरवेय मम माता जलॊत्थिता

किमर्थं कलिश्यसे भद्रे तथ्यम एतद बरवीहि मे

30

सैनाम अथाब्रवीद राजन कृताञ्जलिर अनिन्दिता

भीष्मॊ रामेण समरे न जितश चारुलॊचने

31

कॊ ऽनयस तम उत्सहेज जेतुम उद्यतेषुं महीपतिम

साहं भीष्मविनाशाय तपस तप्स्ये सुदारुणम

32

चरामि पृथिवीं देवि यथा हन्याम अहं नृपम

एतद वरतफलं देहे परस्मिन सयाद यथा हि मे

33

ततॊ ऽबरवीत सागरगा जिह्मं चरसि भामिनि

नैष कामॊ ऽनवद्याङ्गि शक्यः पराप्तुं तवयाबले

34

यदि भीष्मविनाशाय काश्ये चरसि वै वरतम

वरतस्था च शरीरं तवं यदि नाम विमॊक्ष्यसि

नदी भविष्यसि शुभे कुटिला वार्षिकॊदका

35

दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी

भीमग्राहवती घॊरा सर्वभूतभयंकरी

36

एवम उक्त्वा ततॊ राजन काशिकन्यां नयवर्तत

माता मम महाभागा समयमानेव भामिनी

37

कदा चिद अष्टमे मासि कदा चिद दशमे तथा

न पराश्नीतॊदकम अपि पुनः सा वरवर्णिनी

38

सा वत्सभूमिं कौरव्य तीर्थलॊभात ततस ततः

पतिता परिधावन्ती पुनः काशिपतेः सुता

39

सा नदी वत्सभूम्यां तु परथिताम्बेति भारत

वार्षिकी गराहबहुला दुस्तीर्था कुटिला तथा

40

सा कन्या तपसा तेन भागार्धेन वयजायत

नदी च राजन वत्सेषु कन्या चैवाभवत तदा

1

rāma uvāca

pratyakṣam etal lokānāṃ sarveṣām eva bhāmini

yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat

2

na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam

viśeṣayitum atyartham uttamāstrāṇi darśayan

3

eṣā me paramā śaktir etan me paramaṃ balam

yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te

4

bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ

nirjito hy asmi bhīṣmeṇa mahāstrāṇi pramuñcatā

5

bhīṣma uvāca

evam uktvā tato rāmo viniḥśvasya mahāmanāḥ

tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam

6

bhagavann evam evaitad yathāha bhagavāṃs tathā

ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ

7

yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā

anidhāya raṇe vīryam astrāṇi vividhāni ca

8

na caiṣa śakyate yuddhe viśeṣayitum antataḥ

na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃ cana

9

gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana

samare pātayiṣyāmi svayam eva bhṛgūdvaha

10

evam uktvā yayau kanyā roṣavyākulalocanā

tapase dhṛtasaṃkalpā mama cintayatī vadham

11

tato mahendraṃ saha tair munirbhir bhṛgusattamaḥ

yathāgataṃ yayau rāmo mām upāmantrya bhārata

12

tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ

praviśya nagaraṃ mātre satyavatyai nyavedayam

yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata

13

puruṣāṃś cādiśaṃ prājñān kanyāvṛttāntakarmaṇi

divase divase hy asyā gatajalpitaceṣṭitam

pratyāharaṃś ca me yuktāḥ sthitāḥ priyahite mama

14

yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā

tadaiva vyathito dīno gatacetā ivābhavam

15

na hi māṃ kṣatriyaḥ kaś cid vīryeṇa vijayed yudhi

ṛte brahmavidas tāta tapasā saṃśitavratāt

16

api caitan mayā rājan nārade 'pi niveditam

vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām

17

na viṣādas tvayā kāryo bhīṣma kāśisutāṃ prati

daivaṃ puruṣakāreṇa ko nivartitum utsahet

18

sā tu kanyā mahārāja praviśyāśramamaṇḍalam

yamunātīram āśritya tapas tepe 'timānuṣam

19

nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī

ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā

20

yamunātīram āsādya saṃvatsaram athāparam

udavāsaṃ nirāhārā pārayām āsa bhāminī

21

ś
rṇaparṇena caikena pārayām āsa cāparam

saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā

22

evaṃ dvādaśa varṣāṇi tāpayām āsa rodasī

nivartyamānāpi tu sā jñātibhir naiva śakyate

23

tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām

āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām

24

tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam

vyacarat kāśikanyā sā yathākāmavicāriṇī

25

nandāśrame mahārāja tatolūkāśrame śubhe

cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca

26

prayāge devayajane devāraṇyeṣu caiva ha

bhogavatyāṃ tathā rājan kauśikasyāśrame tathā

27

māṇḍavyasyāśrame rājan dilīpasyāśrame tathā

rāmahrade ca kauravya pailagārgyasya cāśrame

28

eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate

āplāvayata gātrāṇi tīvram āsthāya vai tapa

29

tām abravīt kauraveya mama mātā jalotthitā

kimarthaṃ kliśyase bhadre tathyam etad bravīhi me

30

sainām athābravīd rājan kṛtāñjalir aninditā

bhīṣmo rāmeṇa samare na jitaś cārulocane

31

ko 'nyas tam utsahej jetum udyateṣuṃ mahīpatim

sāhaṃ bhīṣmavināśāya tapas tapsye sudāruṇam

32

carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam

etad vrataphalaṃ dehe parasmin syād yathā hi me

33

tato 'bravīt sāgaragā jihmaṃ carasi bhāmini

naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale

34

yadi bhīṣmavināśāya kāśye carasi vai vratam

vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi

nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā

35

dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī

bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī

36

evam uktvā tato rājan kāśikanyāṃ nyavartata

mātā mama mahābhāgā smayamāneva bhāminī

37

kadā cid aṣṭame māsi kadā cid daśame tathā

na prāśnītodakam api punaḥ sā varavarṇinī

38

sā vatsabhūmiṃ kauravya tīrthalobhāt tatas tataḥ

patitā paridhāvantī punaḥ kāśipateḥ sutā

39

sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata

vārṣikī grāhabahulā dustīrthā kuṭilā tathā

40

sā kanyā tapasā tena bhāgārdhena vyajāyata

nadī ca rājan vatseṣu kanyā caivābhavat tadā
jareth king of the goblin| back lyric sunday surgery taking twenty twenty
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 187