Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 190

Book 5. Chapter 190

The Mahabharata In Sanskrit


Book 5

Chapter 190

1

भीष्म उवाच

चकार यत्नं दरुपदः सर्वस्मिन सवजने महत

ततॊ लेख्यादिषु तथा शिल्पेषु च परं गता

इष्वस्त्रे चैव राजेन्द्र दरॊणशिष्यॊ बभूव ह

2

तस्य माता महाराज राजानं वरवर्णिनी

चॊदयाम आस भार्यार्थं कन्यायाः पुत्रवत तदा

3

ततस तां पार्षतॊ दृष्ट्वा कन्यां संप्राप्तयौवनाम

सत्रियं मत्वा तदा चिन्तां परपेदे सह भार्यया

4

दरुपद उवाच

कन्या ममेयं संप्राप्ता यौवनं शॊकवर्धिनी

मया परच्छादिता चेयं वचनाच छूलपाणिनः

5

न तन मिथ्या महाराज्ञि भविष्यति कथं चन

तरैलॊक्यकर्ता कस्माद धि तन मृषा कर्तुम अर्हति

6

भार्यॊवाच

यदि ते रॊचते राजन वक्ष्यामि शृणु मे वचः

शरुत्वेदानीं परपद्येथाः सवकार्यं पृषतात्मज

7

करियताम अस्य नृपते विधिवद दारसंग्रहः

सत्यं भवति तद वाक्यम इति मे निश्चिता मतिः

8

भीष्म उवाच

ततस तौ निश्चयं कृत्वा तस्मिन कार्ये ऽथ दम्पती

वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम

9

ततॊ राजा दरुपदॊ राजसिंहः; सर्वान राज्ञः कुलतः संनिशाम्य

दाशार्णकस्य नृपतेस तनूजां; शिखण्डिने वरयाम आस दारान

10

हिरण्यवर्मेति नृपॊ यॊ ऽसौ दाशार्णकः समृतः

स च परादान महीपालः कन्यां तस्मै शिखण्डिने

11

स च राजा दशार्णेषु महान आसीन महीपतिः

हिरण्यवर्मा दुर्धर्षॊ महासेनॊ महामनाः

12

कृते विवाहे तु तदा सा कन्या राजसत्तम

यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी

13

कृतदारः शिखण्डी तु काम्पिल्यं पुनर आगमत

न च सा वेद तां कन्यां कं चित कालं सत्रियं किल

14

हिरण्यवर्मणः कन्या जञात्वा तां तु शिखण्डिनीम

धात्रीणां च सखीनां च वरीडमाना नयवेदयत

कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम

15

ततस ता राजशार्दूल धात्र्यॊ दाशार्णिकास तदा

जग्मुर आर्तिं परां दुःखात परेषयाम आसुर एव च

16

ततॊ दशार्णाधिपतेः परेष्याः सर्वं नयवेदयन

विप्रलम्भं यथावृत्तं स च चुक्रॊध पार्थिवः

17

शिखण्ड्य अपि महाराज पुंवद राजकुले तदा

विजहार मुदा युक्तः सत्रीत्वं नैवातिरॊचयन

18

तथा कतिपयाहस्य तच छरुत्वा भरतर्षभ

हिरण्यवर्मा राजेन्द्र रॊषाद आर्तिं जगाम ह

19

ततॊ दाशार्णकॊ राजा तीव्रकॊपसमन्वितः

दूतं परस्थापयाम आस दरुपदस्य निवेशने

20

ततॊ दरुपदम आसाद्य दूतः काञ्चनवर्मणः

एक एकान्तम उत्सार्य रहॊ वचनम अब्रवीत

21

दशार्णराजॊ राजंस तवाम इदं वचनम अब्रवीत

अभिषङ्गात परकुपितॊ विप्रलब्धस तवयानघ

22

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव

यन मे कन्यां सवकन्यार्थे मॊहाद याचितवान असि

23

तस्याद्य विप्रलम्भस्य फलं पराप्नुहि दुर्मते

एष तवां सजनामात्यम उद्धरामि सथिरॊ भव

1

bhīṣma uvāca

cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat

tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā

iṣvastre caiva rājendra droṇaśiṣyo babhūva ha

2

tasya mātā mahārāja rājānaṃ varavarṇinī

codayām āsa bhāryārthaṃ kanyāyāḥ putravat tadā

3

tatas tāṃ pārṣato dṛṣṭvā kanyāṃ saṃprāptayauvanām

striyaṃ matvā tadā cintāṃ prapede saha bhāryayā

4

drupada uvāca

kanyā mameyaṃ saṃprāptā yauvanaṃ śokavardhinī

mayā pracchāditā ceyaṃ vacanāc chūlapāṇina

5

na tan mithyā mahārājñi bhaviṣyati kathaṃ cana

trailokyakartā kasmād dhi tan mṛṣā kartum arhati

6

bhāryovāca

yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ

śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja

7

kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ

satyaṃ bhavati tad vākyam iti me niścitā mati

8

bhīṣma uvāca

tatas tau niścayaṃ kṛtvā tasmin kārye 'tha dampatī

varayāṃ cakratuḥ kanyāṃ daśārṇādhipateḥ sutām

9

tato rājā drupado rājasiṃhaḥ; sarvān rājñaḥ kulataḥ saṃniśāmya

dāśārṇakasya nṛpates tanūjāṃ; śikhaṇḍine varayām āsa dārān

10

hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ

sa ca prādān mahīpālaḥ kanyāṃ tasmai śikhaṇḍine

11

sa ca rājā daśārṇeṣu mahān āsīn mahīpatiḥ

hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ

12

kṛte vivāhe tu tadā sā kanyā rājasattama

yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī

13

kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat

na ca sā veda tāṃ kanyāṃ kaṃ cit kālaṃ striyaṃ kila

14

hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm

dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat

kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm

15

tatas tā rājaśārdūla dhātryo dāśārṇikās tadā

jagmur ārtiṃ parāṃ duḥkhāt preṣayām āsur eva ca

16

tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan

vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthiva

17

ikhaṇḍy api mahārāja puṃvad rājakule tadā

vijahāra mudā yuktaḥ strītvaṃ naivātirocayan

18

tathā katipayāhasya tac chrutvā bharatarṣabha

hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha

19

tato dāśārṇako rājā tīvrakopasamanvitaḥ

dūtaṃ prasthāpayām āsa drupadasya niveśane

20

tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ

eka ekāntam utsārya raho vacanam abravīt

21

daśārṇarājo rājaṃs tvām idaṃ vacanam abravīt

abhiṣaṅgāt prakupito vipralabdhas tvayānagha

22

avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava

yan me kanyāṃ svakanyārthe mohād yācitavān asi

23

tasyādya vipralambhasya phalaṃ prāpnuhi durmate

eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava
atharva veda hymn| atharva veda hymn
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 190