Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 196

Book 5. Chapter 196

The Mahabharata In Sanskrit


Book 5

Chapter 196

1

वैशंपायन उवाच

ततः परभाते विमले धार्तराष्ट्रेण चॊदिताः

दुर्यॊधनेन राजानः परययुः पाण्डवान परति

2

आप्लाव्य शुचयः सर्वे सरग्विणः शुक्लवाससः

गृहीतशस्त्रा धवजिनः सवस्ति वाच्य हुताग्नयः

3

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः

सर्वे कर्मकृतश चैव सर्वे चाहवलक्षणाः

4

आहवेषु पराँल लॊकाञ जिगीषन्तॊ महाबलाः

एकाग्रमनसः सर्वे शरद्दधानाः परस्य च

5

विन्दानुविन्दाव आवन्त्यौ केकया बाह्लिकैः सह

परययुः सर्व एवैते भारद्वाजपुरॊगमाः

6

अश्वत्थामा शांतनवः सैन्धवॊ ऽथ जयद्रथः

दाक्षिणात्याः परतीच्याश च पार्वतीयाश च ये रथाः

7

गान्धारराजः शकुनिः पराच्यॊदीच्याश च सर्वशः

शकाः किराता यवनाः शिबयॊ ऽथ वसातयः

8

सवैः सवैर अनीकैः सहिताः परिवार्य महारथम

एते महारथाः सर्वे दवितीये निर्ययुर बले

9

कृतवर्मा सहानीकस तरिगर्ताश च महाबलाः

दुर्यॊधनश च नृपतिर भरातृभिः परिवारितः

10

शलॊ भूरिश्रवाः शल्यः कौसल्यॊ ऽथ बृहद्बलः

एते पश्चाद अवर्तन्त धार्तराष्ट्रपुरॊगमाः

11

ते समेन पथा यात्वा यॊत्स्यमाना महारथाः

कुरुक्षेत्रस्य पश्चार्धे वयवतिष्ठन्त दंशिताः

12

दुर्यॊधनस तु शिबिरं कारयाम आस भारत

यथैव हास्तिनपुरं दवितीयं समलंकृतम

13

न विशेषं विजानन्ति पुरस्य शिबिरस्य वा

कुशला अपि राजेन्द्र नरा नगरवासिनः

14

तादृशन्य एव दुर्गाणि राज्ञाम अपि महीपतिः

कारयाम आस कौरव्यः शतशॊ ऽथ सहस्रशः

15

पञ्चयॊजनम उत्सृज्य मण्डलं तद रणाजिरम

सेनानिवेशास ते राजन्न आविशञ शतसंघशः

16

तत्र ते पृथिवीपाला यथॊत्साहं यथाबलम

विविशुः शिबिराण्य आशु दरव्यवन्ति सहस्रशः

17

तेषां दुर्यॊधनॊ राजा ससैन्यानां महात्मनाम

वयादिदेश सबाह्यानां भक्ष्यभॊज्यम अनुत्तमम

18

सगजाश्वमनुष्याणां ये च शिल्पॊपजीविनः

ये चान्ये ऽनुगतास तत्र सूतमागधबन्दिनः

19

वणिजॊ गणिका वारा ये चैव परेक्षका जनाः

सर्वांस तान कौरवॊ राजा विधिवत परत्यवैक्षत

1

vaiśaṃpāyana uvāca

tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ

duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati

2

plāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ

gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnaya

3

sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ

sarve karmakṛtaś caiva sarve cāhavalakṣaṇāḥ

4

haveṣu parāṁl lokāñ jigīṣanto mahābalāḥ

ekāgramanasaḥ sarve śraddadhānāḥ parasya ca

5

vindānuvindāv āvantyau kekayā bāhlikaiḥ saha

prayayuḥ sarva evaite bhāradvājapurogamāḥ

6

aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ

dākṣiṇātyāḥ pratīcyāś ca pārvatīyāś ca ye rathāḥ

7

gāndhārarājaḥ śakuniḥ prācyodīcyāś ca sarvaśaḥ

śakāḥ kirātā yavanāḥ śibayo 'tha vasātaya

8

svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham

ete mahārathāḥ sarve dvitīye niryayur bale

9

kṛtavarmā sahānīkas trigartāś ca mahābalāḥ

duryodhanaś ca nṛpatir bhrātṛbhiḥ parivārita

10

alo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ

ete paścād avartanta dhārtarāṣṭrapurogamāḥ

11

te samena pathā yātvā yotsyamānā mahārathāḥ

kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ

12

duryodhanas tu śibiraṃ kārayām āsa bhārata

yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam

13

na viśeṣaṃ vijānanti purasya śibirasya vā

kuśalā api rājendra narā nagaravāsina

14

tādṛśany eva durgāṇi rājñām api mahīpatiḥ

kārayām āsa kauravyaḥ śataśo 'tha sahasraśa

15

pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram

senāniveśās te rājann āviśañ śatasaṃghaśa

16

tatra te pṛthivīpālā yathotsāhaṃ yathābalam

viviśuḥ śibirāṇy āśu dravyavanti sahasraśa

17

teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām

vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam

18

sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ

ye cānye 'nugatās tatra sūtamāgadhabandina

19

vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ

sarvāṃs tān kauravo rājā vidhivat pratyavaikṣata
mahabharata vana parva| hanti parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 196