Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 2

Book 5. Chapter 2

The Mahabharata In Sanskrit


Book 5

Chapter 2

1

[बलदेव]

शरुतं भवद्भिर गद पूर्वजस्य; वाक्यं यथा धर्मवद अर्थवच च

अजातशत्रॊश च हितं हितं च; दुर्यॊधनस्यापि तथैव राज्ञः

2

अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास तस्य कृते यतन्ते

परदाय चार्धं धृतराष्ट्र पुत्रः; सुखी सहास्माभिर अतीव मॊदेत

3

लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक परवृत्तेषु परेषु चैव

धरुवं परशान्ताः सुखम आविशेयुस; तेषां परशान्तिश च हितं परजानाम

4

दुर्यॊधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य

परियं मम सयाद यदि तत्र कश चिद; वरजेच छमार्थं कुरुपाण्डवानाम

5

स भीष्मम आमन्त्र्य कुरुप्रवीरं; वैचित्र वीर्यं च महानुभावम

दरॊणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम

6

सर्वे च ये ऽनये धृतराष्ट्र पुत्रा; बलप्रधाना निगम परधानाः

सथिताश च धर्मेषु यथा सवकेषु; लॊकप्रवीराः शरुतकालवृद्धाः

7

एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु

बरवीतु वाक्यं परणिपात युक्तं; कुन्तीसुतस्यार्थ करं यथा सयात

8

सर्वास्व अवस्थासु च ते न कौट्याद; गरस्तॊ हि सॊ ऽरथॊ बलम आश्रितैस तैः

परियाभ्युपेतस्य युधिष्ठिरस्य; दयूते परमत्तस्य हृतं च राज्यम

9

निवार्यमाणश च कुरुप्रवीरैः; सर्वैः सुहृद्भिर हय अयम अप्य अतज्ज्ञः

गान्धारराजस्य सुतं मताक्षं; समाह्वयेद देवितुम आजमीढः

10

दुरॊदरास तत्र सहस्रशॊ ऽनये; युधिष्ठिरॊ यान विषहेत जेतुम

उत्सृज्य तान सौबलम एव चायं; समाह्वयत तेन जितॊ ऽकषवत्याम

11

स दीव्यमानः परतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु

संरम्भमाणॊ विजितः परसह्य; तत्रापराधः शकुनेर न कश चित

12

तस्मात परणम्यैव वचॊ बरवीतु; वैचित्रवीर्यं बहु साम युक्तम

तथा हि शक्यॊ धृतराष्ट्र पुत्रः; सवार्थे नियॊक्तुं पुरुषेण तेन

13

[व]

एवं बरुवत्य एव मधु परवीरे; शिनिप्रवीरः सहसॊत्पपात

तच चापि वाक्यं परिनिन्द्य तस्य; समाददे वक्यम इदं समन्युः

1

[baladeva]

śrutaṃ bhavadbhir gada pūrvajasya; vākyaṃ yathā dharmavad arthavac ca

ajātaśatroś ca hitaṃ hitaṃ ca; duryodhanasyāpi tathaiva rājña

2

ardhaṃ hi rājyasya visṛjya vīrāḥ; kuntīsutās tasya kṛte yatante

pradāya cārdhaṃ dhṛtarāṣṭra putraḥ; sukhī sahāsmābhir atīva modet

3

labdhvā hi rājyaṃ puruṣapravīrāḥ; samyak pravṛtteṣu pareṣu caiva

dhruvaṃ praśāntāḥ sukham āviśeyus; teṣāṃ praśāntiś ca hitaṃ prajānām

4

duryodhanasyāpi mataṃ ca vettuṃ; vaktuṃ ca vākyāni yudhiṣṭhirasya

priyaṃ mama syād yadi tatra kaś cid; vrajec chamārthaṃ kurupāṇḍavānām

5

sa bhīṣmam āmantrya kurupravīraṃ; vaicitra vīryaṃ ca mahānubhāvam

droṇaṃ saputraṃ viduraṃ kṛpaṃ ca; gāndhārarājaṃ ca sasūtaputram

6

sarve ca ye 'nye dhṛtarāṣṭra putrā; balapradhānā nigama pradhānāḥ

sthitāś ca dharmeṣu yathā svakeṣu; lokapravīrāḥ śrutakālavṛddhāḥ

7

eteṣu sarveṣu samāgateṣu; paureṣu vṛddheṣu ca saṃgateṣu

bravītu vākyaṃ praṇipāta yuktaṃ; kuntīsutasyārtha karaṃ yathā syāt

8

sarvāsv avasthāsu ca te na kauṭyād; grasto hi so 'rtho balam āśritais taiḥ

priyābhyupetasya yudhiṣṭhirasya; dyūte pramattasya hṛtaṃ ca rājyam

9

nivāryamāṇaś ca kurupravīraiḥ; sarvaiḥ suhṛdbhir hy ayam apy atajjñaḥ

gāndhārarājasya sutaṃ matākṣaṃ; samāhvayed devitum ājamīḍha

10

durodarās tatra sahasraśo 'nye; yudhiṣṭhiro yān viṣaheta jetum

utsṛjya tān saubalam eva cāyaṃ; samāhvayat tena jito 'kṣavatyām

11

sa dīvyamānaḥ pratidevanena; akṣeṣu nityaṃ suparāṅmukheṣu

saṃrambhamāṇo vijitaḥ prasahya; tatrāparādhaḥ śakuner na kaś cit

12

tasmāt praṇamyaiva vaco bravītu; vaicitravīryaṃ bahu sāma yuktam

tathā hi śakyo dhṛtarāṣṭra putraḥ; svārthe niyoktuṃ puruṣeṇa tena

13

[v]

evaṃ bruvaty eva madhu pravīre; śinipravīraḥ sahasotpapāta

tac cāpi vākyaṃ parinindya tasya; samādade vakyam idaṃ samanyuḥ
bhagavatam chapter| bhagavatam chapter
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 2