Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 20

Book 5. Chapter 20

The Mahabharata In Sanskrit


Book 5

Chapter 20

1

[व]

स तु कौरव्यम आसाद्य दरुपदस्य पुरॊहितः

सत्कृतॊ धृतराष्ट्रेण भीष्मेण विदुरेण च

2

सर्वं कौशल्यम उक्त्वादौ पृष्ट्वा चैवम अनामयम

सर्वसेनाप्रणेतॄणां मध्ये वाक्यम उवाच ह

3

सर्वैर भवद्भिर विदितॊ राजधर्मः सनातनः

वाक्यॊपादान हेतॊस तु वक्ष्यामि विदिते सति

4

धृतरष्ट्रश च पाण्डुश च सुताव एकस्य विश्रुतौ

तयॊः समानं दरविणं पैतृकं नात्र संशयः

5

धृतराष्ट्रस्य ये पुत्रास ते पराप्ताः पैतृकं वसु

पाण्डुपुत्राः कथं नाम न पराप्ताः पैतृकं वसु

6

एवंगते पाण्डवेयैर विदितं वः पुरा यथा

न पराप्तं पैतृकं दरव्यं धार्तराष्ट्रेण संवृतम

7

पराणान्तिकैर अप्य उपायैः परयतद्भिर अनेकशः

शेषवन्तॊ न शकिता नयितुं यमसादनम

8

पुनश च वर्धितं राज्यं सवबलेन महात्मभिः

छद्मनापहृतं कषुद्रैर धार्तराष्ट्रः स सौबलैः

9

तद अप्य अनुमतं कर्म तथायुक्तम अनेन वै

वासिताश च महारण्ये वर्षाणीह तरयॊदश

10

सभायां कलेशितैर वीरैः सह भार्यैस तथा भृशम

अरण्ये विविधाः कलेशाः संप्राप्तास तैः सुदारुणाः

11

तथा विराटनगरे यॊन्यन्तरगतैर इव

पराप्तः परमसंक्लेशॊ यथा पापैर महात्मभिः

12

ते सर्वे पृष्ठतः कृत्वा तत सर्वं पूर्वकिल्बिषम

सामैव कुरुभिः सार्धम इच्छन्ति कुरुपुंगवाः

13

तेषां च वृत्तम आज्ञाय वृत्तं दुर्यॊधनस्य च

अनुनेतुम इहार्हन्ति धृतराष्ट्रं सुहृज्जनाः

14

न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह

अविनाशेन लॊकस्य काङ्क्षन्ते पाण्डवाः सवकम

15

यश चापि धार्तराष्ट्रस्य हेतुः सयाद विग्रहं परति

स च हेतुर न मन्तव्यॊ बलीयांसस तथा हि ते

16

अक्षौहिण्यॊ हि सप्तैव धर्मपुत्रस्य संगताः

युयुत्समानाः कुरुभिः परतीक्षन्ते ऽसय शासनम

17

अपरे पुरुषव्याघ्राः सहस्राक्षौहिणी समाः

सात्यकिर भीमसेनश च यमौ च सुमहाबलौ

18

एकादशैताः पृतना एकतश च समागताः

एकतश च महाबाहुर बहुरूपॊ धनंजयः

19

यथा किरीटी सेनाभ्यःसर्वाभ्यॊ वयतिरिच्यते

एवम एव महाबाहुर वासु देवॊ महाद्युतिः

20

बहुलत्वं च सेनानां विक्रमं च किरीटिनः

बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत कॊ नरः

21

ते भवन्तॊ यथा धर्मं यथा समयम एव च

परयच्छन्तु परदातव्यं मा वः कालॊ ऽतयगाद अयम

1

[v]

sa tu kauravyam āsādya drupadasya purohitaḥ

satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca

2

sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam

sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha

3

sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ

vākyopādāna hetos tu vakṣyāmi vidite sati

4

dhṛtaraṣṭraś ca pāṇḍuś ca sutāv ekasya viśrutau

tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśaya

5

dhṛtarāṣṭrasya ye putrās te prāptāḥ paitṛkaṃ vasu

pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu

6

evaṃgate pāṇḍaveyair viditaṃ vaḥ purā yathā

na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam

7

prāṇāntikair apy upāyaiḥ prayatadbhir anekaśaḥ

śeṣavanto na śakitā nayituṃ yamasādanam

8

punaś ca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ

chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraḥ sa saubalai

9

tad apy anumataṃ karma tathāyuktam anena vai

vāsitāś ca mahāraṇye varṣāṇīha trayodaśa

10

sabhāyāṃ kleśitair vīraiḥ saha bhāryais tathā bhṛśam

araṇye vividhāḥ kleśāḥ saṃprāptās taiḥ sudāruṇāḥ

11

tathā virāṭanagare yonyantaragatair iva

prāptaḥ paramasaṃkleśo yathā pāpair mahātmabhi

12

te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam

sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ

13

teṣāṃ ca vṛttam ājñāya vṛttaṃ duryodhanasya ca

anunetum ihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ

14

na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha

avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam

15

yaś cāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati

sa ca hetur na mantavyo balīyāṃsas tathā hi te

16

akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ

yuyutsamānāḥ kurubhiḥ pratīkṣante 'sya śāsanam

17

apare puruṣavyāghrāḥ sahasrākṣauhiṇī samāḥ

sātyakir bhīmasenaś ca yamau ca sumahābalau

18

ekādaśaitāḥ pṛtanā ekataś ca samāgatāḥ

ekataś ca mahābāhur bahurūpo dhanaṃjaya

19

yathā kirīṭī senābhyaḥsarvābhyo vyatiricyate

evam eva mahābāhur vāsu devo mahādyuti

20

bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ

buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko nara

21

te bhavanto yathā dharmaṃ yathā samayam eva ca

prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam
atharva veda hymn to the earth| atharva veda hymn to the earth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 20