Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 25

Book 5. Chapter 25

The Mahabharata In Sanskrit


Book 5

Chapter 25

1

[य]

समागताः पाण्डवाः सृञ्जयाश च; जनार्दनॊ युयुधानॊ विराटः

यत ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे बरूहि तत सूतपुत्र

2

अजत शत्रुं च वृकॊदरं च; धनंजयं माद्रवतीसुतौ च

आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम

3

पाञ्चालानाम अधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम

सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिम इच्छन कुरूणाम

4

शमं राजा धृतराष्ट्रॊ ऽभिनन्दन्न; अयॊजयत तवरमाणॊ रथं मे

स भरातृपुत्र सवजनस्य राज्ञस; तद रॊचतां पाण्डवानां शमॊ ऽसतु

5

सर्वैर धर्मैः समुपेताः सथ पार्थाः; परस्थानेन मार्दवेनार्जवेन

जाताः कुले अनृशंसा वदान्या; हरीनिषेधाः कर्मणां निश्चयज्ञाः

6

न युज्यते कर्म युष्मसु हीनं; सत्त्वं हि वस तादृशं भीमसेनाः

उद्भासते हय अञ्जन बिन्दुवत तच; छुक्ले वस्त्रे यद भवेत किल्बिषं वः

7

सर्वक्षयॊ दृश्यते यत्र कृत्स्नः; पापॊदयॊ निरयॊ ऽभाव संस्थः

कस तत कुर्याज जतु कर्म परजानन; पराजयॊ यत्र समॊ जयश च

8

ते वै धन्य यैः कृतं जञातिकार्यं; ये वः पुत्राः सुहृदॊ बान्धवाश च

उपक्रुष्टं जीवितं संत्यजेयुस; ततः कुरूणां नियतॊ वै भवः सयात

9

ते चेत कुरून अनुशास्य सथ पार्था; निनीय सर्वान दविषतॊ निगृह्य

समं वस तज जीवितं मृत्युना सयाद; यज जीवध्वं जञातिवधे न साधु

10

कॊ हय एव युस्मान सह केशवेन; स चेकितानान पार्षत बाहुगुप्तान

स सात्यकीन विषहेत परजेतुं; लब्ध्वापि देवान सचिवान सहेन्द्रान

11

कॊ वा कुरून दरॊण भीष्माभिगुप्तान; अश्वत्थाम्ना शल्य कृपादिभिश च

रणे परसॊढुं विषहेत राजन; राधेय गुप्तान सह भूमिपालैः

12

महद बलं धार्तराष्ट्रस्य राज्ञः; कॊ वै शक्तॊ हन्तुम अक्षीयमाणः

सॊ ऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किं चित

13

कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश च पार्थाः

सॊ ऽहं परसाद्य परणतॊ वासुदेवं; पाञ्चालानाम अधिपं चैव वृद्धम

14

कृताञ्जलिः शरणं वः परपद्ये; कथं सवस्ति सत्यात कुरुसृञ्जयानाम

न हय एव ते वचनं वासुदेवॊ; धनंजयॊ वा जातु किं चिन न कुर्यात

15

पराणान आदौ याच्यमानः कुतॊ ऽनयद; एतद विद्वन साधनार्थं बरवीमि

एतद राज्ञॊ भीष्म पुरॊगमस्य; मतं यद वः शान्तिर इहॊत्तमा सयात

1

[y]

samāgatāḥ pāṇḍavāḥ sṛñjayāś ca; janārdano yuyudhāno virāṭaḥ

yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ; gāvalgaṇe brūhi tat sūtaputra

2

ajata śatruṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ mādravatīsutau ca

āmantraye vāsudevaṃ ca śauriṃ; yuyudhānaṃ cekitānaṃ virāṭam

3

pāñcālānām adhipaṃ caiva vṛddhaṃ; dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim

sarve vācaṃ śṛutemāṃ madīyāṃ; vakṣyāmi yāṃ bhūtim icchan kurūṇām

4

amaṃ rājā dhṛtarāṣṭro 'bhinandann; ayojayat tvaramāṇo rathaṃ me

sa bhrātṛputra svajanasya rājñas; tad rocatāṃ pāṇḍavānāṃ śamo 'stu

5

sarvair dharmaiḥ samupetāḥ stha pārthāḥ; prasthānena mārdavenārjavena

jātāḥ kule anṛśaṃsā vadānyā; hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ

6

na yujyate karma yuṣmasu hīnaṃ; sattvaṃ hi vas tādṛśaṃ bhīmasenāḥ

udbhāsate hy añjana binduvat tac; chukle vastre yad bhavet kilbiṣaṃ va

7

sarvakṣayo dṛśyate yatra kṛtsnaḥ; pāpodayo nirayo 'bhāva saṃsthaḥ

kas tat kuryāj jatu karma prajānan; parājayo yatra samo jayaś ca

8

te vai dhanya yaiḥ kṛtaṃ jñātikāryaṃ; ye vaḥ putrāḥ suhṛdo bāndhavāś ca

upakruṣṭaṃ jīvitaṃ saṃtyajeyus; tataḥ kurūṇāṃ niyato vai bhavaḥ syāt

9

te cet kurūn anuśāsya stha pārthā; ninīya sarvān dviṣato nigṛhya

samaṃ vas taj jīvitaṃ mṛtyunā syād; yaj jīvadhvaṃ jñātivadhe na sādhu

10

ko hy eva yusmān saha keśavena; sa cekitānān pārṣata bāhuguptān

sa sātyakīn viṣaheta prajetuṃ; labdhvāpi devān sacivān sahendrān

11

ko vā kurūn droṇa bhīṣmābhiguptān; aśvatthāmnā śalya kṛpādibhiś ca

raṇe prasoḍhuṃ viṣaheta rājan; rādheya guptān saha bhūmipālai

12

mahad balaṃ dhārtarāṣṭrasya rājñaḥ; ko vai śakto hantum akṣīyamāṇaḥ

so 'haṃ jaye caiva parājaye ca; niḥśreyasaṃ nādhigacchāmi kiṃ cit

13

kathaṃ hi nīcā iva dauṣkuleyā; nirdharmārthaṃ karma kuryuś ca pārthāḥ

so 'haṃ prasādya praṇato vāsudevaṃ; pāñcālānām adhipaṃ caiva vṛddham

14

kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye; kathaṃ svasti styāt kurusṛñjayānām

na hy eva te vacanaṃ vāsudevo; dhanaṃjayo vā jātu kiṃ cin na kuryāt

15

prāṇān ādau yācyamānaḥ kuto 'nyad; etad vidvan sādhanārthaṃ bravīmi

etad rājño bhīṣma purogamasya; mataṃ yad vaḥ śāntir ihottamā syāt
kepler the harmonies of the world| harmonies of the world
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 25