Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 32

Book 5. Chapter 32

The Mahabharata In Sanskrit


Book 5

Chapter 32

1

[व]

अनुज्ञातः पाण्डवेन परययौ संजयस तदा

शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः

2

संप्राप्य हास्तिनपुरं शीघ्रं च परविवेश ह

अन्तःपुरम उपस्थाय दवाःस्थं वचनम अब्रवीत

3

आचक्ष्व मां धृतराष्ट्राय दवाःस्थ; उपागतं पाण्डवानां सकाशात

जागर्ति चेद अभिवदेस तवं हि कषत्तः; परविशेयं विदितॊ भूमिपस्य

4

संजयॊ ऽयं भूमिपते नमस ते; दिदृक्षया दवारम उपागतस ते

पराप्तॊ दूतः पाण्डवानां सकाशात; परशाधि राजन किम अयं करॊतु

5

आचक्ष्व मांसुखिनं काल्यम अस्मै; परवेश्यतां सवागतं संजयाय

न चाहम एतस्य भवाम्य अकाल्यः; स मे कस्माद दवारि तिष्ठेत कषत्तः

6

ततः परविश्यानुमते नृपस्य; महद वेश्म पराज्ञशूरार्य गुप्तम

सिंहासनस्थं पार्थिवम आससाद; वैचित्रवीर्यं पराञ्जलिः सूतपुत्रः

7

संजयॊ ऽहं भूमिपते नमस ते; पराप्तॊ ऽसमि गत्वा नरदेव पाण्डवान

अभिवाद्य तवां पाण्डुपुत्रॊ मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत

8

स ते पुत्रान ऋप्च्छति परीयमाणः; कच चित पुत्रैः परीयसे नप्तृभिश च

तथा सुधृद्भिः सचिवैश च राजन; ये चापि तवाम उपजीवन्ति तैश च

9

अभ्येत्य तवां तात वदामि संजय; अजातशत्रुं च सुखेन पार्थम

कच चित स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम

10

सहामात्यः कुशली पाण्डुपुत्रॊ; भूयश चातॊ यच च ते ऽगरे मनॊ ऽभूत

निर्णिक्त धर्मार्थकरॊ मनस्वी; बहुश्रुतॊ दृष्टिमाञ शीलवांश च

11

परं धर्मात पाण्डवस्यानृशंस्यं; धर्मः परॊ वित्तचयान मतॊ ऽसय

सुखप्रिये धर्महीने न पार्थॊ; अनुरुध्यते भारत तस्य विद्धि

12

परप्रयुक्तः पुरुषॊ विचेष्टते; सूत्रप्रॊता दारुमयीव यॊषा

इमं दृष्ट्वा नियमपाण्डवस्य; मन्ये परं करं दैवं मनुष्यात

13

इमं च दृष्ट्वा तव कर्म दॊषं; पादॊदर्कं घॊरम अवर्ण रूपम

यावन नरः कामयते ऽतिकाल्यं; तावन नरॊ ऽयं लभते परशंसाम

14

अजातशत्रुस तु विहाय पापं; जीर्णां तवचं सर्प इवासमर्थाम

विरॊचते ऽहार्य वृत्तेन वीरॊ; युधिष्ठिरस तवयि पापं विसृज्य

15

अङ्गात्मनः कर्म निबॊध राजन; धर्मार्थयुक्ताद आर्य वृत्ताद अपेतम

उपक्रॊशं चेह गतॊ ऽसि राजन; नॊहेश च पापं परसजेद अमुत्र

16

स तवम अर्थं संशयितं विना तैर; आशंससे पुत्र वशानुगॊ ऽदय

अधर्मशब्दश च महान पृथिव्यां; नेदं कर्म तवत्समं भारताग्र्य

17

हीनप्रज्ञॊ दौष्कुलेयॊ नृशंसॊ; दीर्घवैरी कषत्रविद्यास्व अधीरः

एवं धर्मा नापदः संतितीर्षेद; धीन वीर्यॊ यश च भवेद अशिष्टः

18

कुले जातॊ धर्मवान यॊ यशस्वी; बहुश्रुतः सुखजीवी यतात्मा

धर्मार्थयॊर गरथितयॊर बिभर्ति; नान्यत्र दिष्टस्य वशाद उपैति

19

कथं हि मन्त्राग्र्य धरॊ मनीषी; धर्मार्थयॊर आपदि संप्रणेता

एवं युक्तः सर्वमन्त्रैर अहीनॊ; अनानृशंस्यं कर्म कुर्याद अमूढः

20

तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः

तेषाम अयं बलवान निश्चयश च; कुरु कषयार्थे निरयॊ वयपादि

21

अकालिकं कुरवॊ नाभविष्यन; पापेन चेत पापम अजातशत्रुः

इच्छेज जातु तवयि पापं विसृज्य; निन्दा चेयं तव लॊके ऽभिविष्यत

22

किम अन्यत्र विषयाद ईश्वराणां; यत्र पार्थः परलॊकं ददर्श

अत्यक्रामत स तथा संमतः सयान; न संशयॊ नास्ति मनुष्यकारः

23

एतान गुणान कर्मकृतान अवेक्ष्य; भावाभावौ वर्तमानाव अनित्यौ

बलिर हि राजा पारम अविन्दमानॊ; नान्यत कालात कारणं तत्र मेने

24

चक्षुः शरॊत्रे नासिका तवक च जिह्वा; जञानस्यैतान्य आयतनानि जन्तॊः

तानि परीतान्य एव तृष्णा कषयान्ते; तान्य अव्यथॊ दुःखहीनः परणुद्यात

25

न तव एवम अन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत

मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद भॊजनेन

26

परियाप्रिये सुखदुःखे च राजन; निन्दाप्रशंसे च भजेत एनम

परस तव एनं गर्हयते ऽपराधे; परशंसते साधुवृत्तं तम एव

27

स तवा गर्हे भारतानां विरॊधाद; अन्तॊ नूनं भवितायं परजानाम

नॊ चेद इदं तव कर्मापराधात; कुरून दहेत कृष्ण वर्त्मेव कक्षम

28

तवम एवैकॊ जातपुत्रेषु राजन; वशं गन्ता सर्वलॊके नरेन्द्र

कामात्मनां शलाघसे दयूतकाले; नान्यच छमात पश्य विपाकम अस्य

29

अनाप्तानां परग्रहात तवं नरेन्द्र; तथाप्तानां निग्रहाच चैव राजन

भूमिं सफीतां दुर्बलत्वाद अनन्तां; न शक्तस तवं रक्षितुं कौरवेय

30

अनुज्ञातॊ रथवेगावधूतः; शरान्तॊ निपद्ये शयनं नृसिंह

परातः शरॊतारः कुरवः सभायाम; अजातशत्रॊर वचनं समेताः

1

[v]

anujñātaḥ pāṇḍavena prayayau saṃjayas tadā

ś
sanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmana

2

saṃprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha

antaḥpuram upasthāya dvāḥsthaṃ vacanam abravīt

3

cakṣva māṃ dhṛtarāṣṭrāya dvāḥstha; upāgataṃ pāṇḍavānāṃ sakāśāt

jāgarti ced abhivades tvaṃ hi kṣattaḥ; praviśeyaṃ vidito bhūmipasya

4

saṃjayo 'yaṃ bhūmipate namas te; didṛkṣayā dvāram upāgatas te

prāpto dūtaḥ pāṇḍavānāṃ sakāśāt; praśādhi rājan kim ayaṃ karotu

5

cakṣva māṃsukhinaṃ kālyam asmai; praveśyatāṃ svāgataṃ saṃjayāya

na cāham etasya bhavāmy akālyaḥ; sa me kasmād dvāri tiṣṭheta kṣatta

6

tataḥ praviśyānumate nṛpasya; mahad veśma prājñaśūrārya guptam

siṃhāsanasthaṃ pārthivam āsasāda; vaicitravīryaṃ prāñjaliḥ sūtaputra

7

saṃjayo 'haṃ bhūmipate namas te; prāpto 'smi gatvā naradeva pāṇḍavān

abhivādya tvāṃ pāṇḍuputro manasvī; yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat

8

sa te putrān ṛpcchati prīyamāṇaḥ; kac cit putraiḥ prīyase naptṛbhiś ca

tathā sudhṛdbhiḥ sacivaiś ca rājan; ye cāpi tvām upajīvanti taiś ca

9

abhyetya tvāṃ tāta vadāmi saṃjaya; ajātaśatruṃ ca sukhena pārtham

kac cit sa rājā kuśalī saputraḥ; sahāmātyaḥ sānujaḥ kauravāṇām

10

sahāmātyaḥ kuśalī pāṇḍuputro; bhūyaś cāto yac ca te 'gre mano 'bhūt

nirṇikta dharmārthakaro manasvī; bahuśruto dṛṣṭimāñ śīlavāṃś ca

11

paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ; dharmaḥ paro vittacayān mato 'sya

sukhapriye dharmahīne na pārtho; anurudhyate bhārata tasya viddhi

12

paraprayuktaḥ puruṣo viceṣṭate; sūtraprotā dārumayīva yoṣā

imaṃ dṛṣṭvā niyamapāṇḍavasya; manye paraṃ karaṃ daivaṃ manuṣyāt

13

imaṃ ca dṛṣṭvā tava karma doṣaṃ; pādodarkaṃ ghoram avarṇa rūpam

yāvan naraḥ kāmayate 'tikālyaṃ; tāvan naro 'yaṃ labhate praśaṃsām

14

ajātaśatrus tu vihāya pāpaṃ; jīrṇāṃ tvacaṃ sarpa ivāsamarthām

virocate 'hārya vṛttena vīro; yudhiṣṭhiras tvayi pāpaṃ visṛjya

15

aṅgātmanaḥ karma nibodha rājan; dharmārthayuktād ārya vṛttād apetam

upakrośaṃ ceha gato 'si rājan; noheś ca pāpaṃ prasajed amutra

16

sa tvam arthaṃ saṃśayitaṃ vinā tair; āśaṃsase putra vaśānugo 'dya

adharmaśabdaś ca mahān pṛthivyāṃ; nedaṃ karma tvatsamaṃ bhāratāgrya

17

hīnaprajño dauṣkuleyo nṛśaṃso; dīrghavairī kṣatravidyāsv adhīraḥ

evaṃ dharmā nāpadaḥ saṃtitīrṣed; dhīna vīryo yaś ca bhaved aśiṣṭa

18

kule jāto dharmavān yo yaśasvī; bahuśrutaḥ sukhajīvī yatātmā

dharmārthayor grathitayor bibharti; nānyatra diṣṭasya vaśād upaiti

19

kathaṃ hi mantrāgrya dharo manīṣī; dharmārthayor āpadi saṃpraṇetā

evaṃ yuktaḥ sarvamantrair ahīno; anānṛśaṃsyaṃ karma kuryād amūḍha

20

tavāpīme mantravidaḥ sametya; samāsate karmasu nityayuktāḥ

teṣām ayaṃ balavān niścayaś ca; kuru kṣayārthe nirayo vyapādi

21

akālikaṃ kuravo nābhaviṣyan; pāpena cet pāpam ajātaśatruḥ

icchej jātu tvayi pāpaṃ visṛjya; nindā ceyaṃ tava loke 'bhiviṣyat

22

kim anyatra viṣayād īśvarāṇāṃ; yatra pārthaḥ paralokaṃ dadarśa

atyakrāmat sa tathā saṃmataḥ syān; na saṃśayo nāsti manuṣyakāra

23

etān guṇān karmakṛtān avekṣya; bhāvābhāvau vartamānāv anityau

balir hi rājā pāram avindamāno; nānyat kālāt kāraṇaṃ tatra mene

24

cakṣuḥ śrotre nāsikā tvak ca jihvā; jñānasyaitāny āyatanāni jantoḥ

tāni prītāny eva tṛṣṇā kṣayānte; tāny avyatho duḥkhahīnaḥ praṇudyāt

25

na tv evam anye puruṣasya karma; saṃvartate suprayuktaṃ yathāvat

mātuḥ pituḥ karmaṇābhiprasūtaḥ; saṃvardhate vidhivad bhojanena

26

priyāpriye sukhaduḥkhe ca rājan; nindāpraśaṃse ca bhajeta enam

paras tv enaṃ garhayate 'parādhe; praśaṃsate sādhuvṛttaṃ tam eva

27

sa tvā garhe bhāratānāṃ virodhād; anto nūnaṃ bhavitāyaṃ prajānām

no ced idaṃ tava karmāparādhāt; kurūn dahet kṛṣṇa vartmeva kakṣam

28

tvam evaiko jātaputreṣu rājan; vaśaṃ gantā sarvaloke narendra

kāmātmanāṃ ślāghase dyūtakāle; nānyac chamāt paśya vipākam asya

29

anāptānāṃ pragrahāt tvaṃ narendra; tathāptānāṃ nigrahāc caiva rājan

bhūmiṃ sphītāṃ durbalatvād anantāṃ; na śaktas tvaṃ rakṣituṃ kauraveya

30

anujñāto rathavegāvadhūtaḥ; śrānto nipadye śayanaṃ nṛsiṃha

prātaḥ śrotāraḥ kuravaḥ sabhāyām; ajātaśatror vacanaṃ sametāḥ
mahabharata vana parva| mahabharata vana parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 32