Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 36

Book 5. Chapter 36

The Mahabharata In Sanskrit


Book 5

Chapter 36

1

[वि]

अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम

आत्रेयस्य च संवादं साध्यानां चेति नः शरुतम

2

चरन्तं हंसरूपेण महर्षिं संशितव्रतम

साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा

3

साध्या देवा वयम अस्मॊ महर्षे; दृष्ट्वा भवन्तं न शक्नुमॊ ऽनुमातुम

शरुतेन धीरॊ बुद्धिमांस तवं मतॊ नः; काव्यां वाचं वक्तुम अर्हस्य उदाराम

4

एतत कार्यम अमराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः

गरन्थिं विनीय हृदयस्य सर्वं; परियाप्रिये चात्मवशं नयीत

5

आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षितः

आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दति

6

नाक्रॊशी सयान नावमानी परस्य; मित्रद्रॊही नॊत नीचॊपसेवी

न चातिमानी न च हीनवृत्तॊ; रूक्षां वाचं रुशतीं वर्जयीत

7

मर्माण्य अस्थीनि हृदयं तथासून; घॊरा वाचॊ निर्दहन्तीह पुंसाम

तस्माद वाचं रुशतीं रूक्षरूपां; धर्मारामॊ नित्यशॊ वर्जयीत

8

अरुं तुरं परुषं रूक्षवाचं; वाक कण्टकैर वितुदन्तं मनुष्यान

विद्याद अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम

9

परश चेद एनम अधिविध्येत बाणैर; भृशं सुतीक्ष्णैर अनलार्क दीप्तैः

विरिच्यमानॊ ऽपय अतिरिच्यमानॊ; विद्यात कविः सुकृतं मे दधाति

10

यदि सन्तं सेवते यद्य असन्तं; तपस्विनं यदि वा सतेनम एव

वासॊ यथा रङ्ग वशं परयाति; तथा स तेषां वशम अभ्युपैति

11

वादं तु यॊ न परवदेन न वादयेद; यॊ नाहतः परतिहन्यान न घातयेत

यॊ हन्तुकामस्य न पापम इच्छेत; तस्मै देवाः सपृहयन्त्य आगताय

12

अव्याहृतं वयाहृताच छरेय आहुः; सत्यं वदेद वयाहृतं तद दवितीयम

परियंवदेद वयाहृतं तत तृतीयं; धर्म्यं वदेद वयाहृतं तच चतुर्थम

13

यादृशैः संविवदते यादृशांश चॊपसेवते

यादृग इच्छेच च भवितुं तादृग भवति पूरुषः

14

यतॊ यतॊ निवर्तते ततस ततॊ विमुच्यते

निवर्तनाद धि सर्वतॊ न वेत्ति दुःखम अण्व अपि

15

न जीयते नॊत जिगीषते ऽनयान; न वैरक्कृच चाप्रतिघातकश च

निन्दा परशंसासु समस्वभावॊ; न शॊचते हृष्यति नैव चायम

16

भावम इच्छति सर्वस्य नाभावे कुरुते मतिम

सत्यवादी मृदुर दान्तॊ यः स उत्तमपूरुषः

17

नानर्थकं सान्त्वयति परतिज्ञाय ददाति च

राद्धापराद्धे जानाति यः स मध्यमपूरुषः

18

दुःशासनस तूपहन्ता न शास्ता; नावर्तते मन्युवशात कृतघ्नः

न कस्य चिन मित्रम अथॊ दुरात्मा; कलाश चैता अधमस्येह पुंसः

19

न शरद्दधाति कल्याणं परेभ्यॊ ऽपय आत्मशङ्कितः

निराकरॊति मित्राणि यॊ वै सॊ ऽधम पूरुषः

20

उत्तमान एव सेवेत पराप्ते काले तु मध्यमान

अधमांस तु न सेवेत य इच्छेच छरेय आत्मनः

21

पराप्नॊति वै वित्तम असद बलेन; नित्यॊत्थानात परज्ञया पौरुषेण

न तव एव सम्यग लभते परशंसां; न वृत्तम आप्नॊति महाकुलानाम

22

महाकुलानां सपृहयन्ति देवा; धर्मार्थवृद्धाश च बहुश्रुताश च

पृच्छामि तवां विदुर परश्नम एतं; भवन्ति वै कानि महाकुलानि

23

तमॊ दमॊ बरह्मवित तवं वितानाः; पुण्या विवाहाः सततान्न दानम

येष्व एवैते सप्तगुणा भवन्ति; सम्यग वृत्तास तानि महाकुलानि

24

येषां न वृत्तं वयथते न यॊनिर; वृत्तप्रसादेन चरन्ति धर्मम

ये कीर्तिम इच्छन्ति कुले विशिष्टां; तयक्तानृतास तानि महाकुलानि

25

अनिज्ययाविवाहैर्श च वेदस्यॊत्सादनेन च

कुलान्य अकुलतां यान्ति धर्मस्यातिक्रमेण च

26

देव दरव्यविनाशेन बरह्म सवहरणेन च

कुलान्य अकुलतां यान्ति बराह्मणातिक्रमेण च

27

बराह्मणानां परिभवात परिवादाच च भारत

कुलान्य अकुलतां यान्ति नयासापहरणेन च

28

कुलानि समुपेतानि गॊभिः पुरुषतॊ ऽशवतः

कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः

29

वृत्ततस तव अविहीनानि कुलान्य अल्पधनान्य अपि

कुलसंख्यां तु गच्छन्ति कर्षन्ति च मयद यशः

30

मा नः कुले वैरकृत कश चिद अस्तु; राजामात्यॊ मा परस्वापहारी

मित्रद्रॊही नैकृतिकॊ ऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः

31

यश च नॊ बराह्मणं हन्याद यश च नॊ बराह्मणान दविषेत

न नः स समितिं गच्छेद यश च नॊ निर्वपेत कृषिम

32

तृणानि भूमिर उदकं वाक चतुर्थी च सूनृता

सताम एतानि गेहेषु नॊच्छिद्यन्ते कदा चन

33

शरद्धया परया राजन्न उपनीतानि सत्कृतिम

परवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम

34

सूक्ष्मॊ ऽपि भारं नृपते सयन्दनॊ वै; शक्तॊ वॊढुं न तथान्ये महीजाः

एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः

35

न तन मित्रं यस्य कॊपाद बिभेति; यद वा मित्रं शङ्कितेनॊपचर्यम

यस्मिन मित्रे पितरीवाश्वसीत; तद वै मित्रं संगतानीतराणि

36

यदि चेद अप्य असंबन्धॊ मित्रभावेन वर्तते

स एव बन्धुस तन मित्रं सा गतिस तत्परायणम

37

चलचित्तस्य वै पुंसॊ वृद्धान अनुपसेवतः

पारिप्लवमतेर नित्यम अध्रुवॊ मित्र संग्रहः

38

चलचित्तम अनात्मानम इन्द्रियाणां वशानुगम

अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरॊ यथा

39

अकस्माद एव कुप्यन्ति परसीदन्त्य अनिमित्ततः

शीलम एतद असाधूनाम अभ्रं पारिप्लवं यथा

40

सत्कृताश च कृतार्थाश च मित्राणां न भवन्ति ये

तान मृतान अपि करव्यादाः कृतघ्नान नॊपभुञ्जते

41

अर्थयेद एव मित्राणि सति वासति वा धने

नानर्थयन विजानाति मित्राणां सारफल्गुताम

42

संतापाद भरश्यते रूपं संतापाद भरश्यते बलम

संतापाद भरश्यते जञानं संतापाद वयाधिम ऋच्छति

43

अनवाप्यं च शॊकेन शरीरं चॊपतप्यते

अमित्राश च परहृष्यन्ति मा सम शॊके मनः कृथाः

44

पुनर नरॊ मरियते जायते च; पुनर नरॊ हीयते वर्धते पुनः

पुनर नरॊ याचति याच्यते च; पुनर नरः शॊचति शॊच्यते पुनः

45

सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च

पर्यायशः सर्वम इह सपृशन्ति; तस्माद धीरॊ नैव हृष्येन न शॊचेत

46

चलानि हीमानि षडिन्द्रियाणि; तेषां यद यद वर्तते यत्र यत्र

ततस ततः सरवते बुद्धिर अस्य; छिद्रॊद कुम्भाद इव नित्यम अम्भः

47

तनुर उच्छः शिखी राजा मिथ्यॊपचरितॊ मया

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति

48

नित्यॊद्विग्नम इदं सर्वं नित्यॊद्विग्नम इदं मनः

यत तत पदम अनुद्विग्नं तन मे वद महामते

49

नान्यत्र विद्या तपसॊर नान्यत्रेन्द्रिय निग्रहात

नान्यत्र लॊभसंत्यागाच छान्तिं पश्याम ते ऽनघ

50

बुद्ध्या भयं परणुदति तपसा विन्दते महत

गुरुशुश्रूषया जञानं शान्तिं तयागेन विन्दति

51

अनाश्रिता दानपुण्यं वेद पुण्यम अनाश्रिताः

रागद्वेषविनिर्मुक्ता विचरन्तीह मॊक्षिणः

52

सवधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः

तपसश च सुतप्तस्य तस्यान्ते सुखम एधते

53

सवास्तीर्णानि शयनानि परपन्ना; न वै भिन्ना जातु निद्रां लभन्ते

न सत्रीषु राजन रतिम आप्नुवन्ति; न मागधैः सतूयमाना न सूतैः

54

न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं पराप्नुवन्तीह भिन्नाः

न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः परशमं रॊचयन्ति

55

न वै तेषां सवदते पथ्यम उक्तं; यॊगक्षेमं कल्पते नॊत तेषाम

भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किं चिद अन्यद विनाशात

56

संभाव्यं गॊषु संपन्नं संभाव्यं बराह्मणे तपः

संभाव्यं सत्रीषु चापल्यं संभाव्यं जञातितॊ भयम

57

तन्तवॊ ऽपय आयता नित्यं तन्तवॊ बहुलाः समाः

बहून बहुत्वाद आयासान सहन्तीत्य उपमा सताम

58

धूमायन्ते वयपेतानि जवलन्ति सहितानि च

धृतराष्ट्रॊल्मुकानीव जञातयॊ भरतर्षभ

59

बराह्मणेषु च ये शूराः सत्रीषु जञातिषु गॊषु च

वृन्ताद इव फलं पक्वं धृतराष्ट्र पतन्ति ते

60

महान अप्य एकजॊ वृक्षॊ बलवान सुप्रतिष्ठितः

परसह्य एव वातेन शाखा सकन्धं विमर्दितुम

61

अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः

ते हि शीघ्रतमान वातान सहन्ते ऽनयॊन्यसंश्रयात

62

एवं मनुष्यम अप्य एकं गुणैर अपि समन्वितम

शक्यं दविषन्तॊ मन्यन्ते वायुर दरुमम इवौकजम

63

अन्यॊन्यसमुपष्टम्भाद अन्यॊन्यापाश्रयेण च

जञातयः संप्रवर्धन्ते सरसीवॊत्पलान्य उत

64

अवध्या बराह्मणा गावॊ सत्रियॊ बालाश च जञातयः

येषां चान्नानि भुञ्जीत ये च सयुः शरणागताः

65

न मनुष्ये गुणः कश चिद अन्यॊ धनवताम अपि

अनातुरत्वाद भद्रं ते मृतकल्पा हि रॊगिणः

66

अव्याधिजं कटुकं शीर्ष रॊगं; पापानुबन्धं परुषं तीक्ष्णम उग्रम

सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य

67

रॊगार्दिता न फलान्य आद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम

दुःखॊपेता रॊगिणॊ नित्यम एव; न बुध्यन्ते धनभॊगान न सौख्यम

68

पुरा हय उक्तॊ नाकरॊस तवं वचॊ मे; दयूते जितां दरौपदीं परेक्ष्य राजन

दुर्यॊधनं वारयेत्य अक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति

69

न तद बलं यन मृदुना विरुध्यते; मिश्रॊ धर्मस तरसा सेवितव्यः

परध्वंसिनी करूरसमाहिता शरीर; मृदुप्रौढा गच्छति पुत्रपौत्रान

70

धार्तराष्ट्राः पाण्डवान पालयन्तु; पाण्डॊः सुतास तव पुत्रांश च पान्तु

एकारिमित्राः कुरवॊ हय एकमन्त्रा; जीवन्तु राजन सुखिनः समृद्धाः

71

मेढीभूतः कौरवाणां तवम अद्य; तवय्य आधीनं कुरु कुलम आजमीढ

पार्थान बालान वनवास परतप्तान; गॊपायस्व सवं यशस तात रक्षन

72

संधत्स्व तवं कौरवान पाण्डुपुत्रैर; मा ते ऽनतरं रिपवः परार्थयन्तु

सत्ये सथितास ते नरदेव सर्वे; दुर्यॊधनं सथापय तवं नरेन्द्र

1

[vi]

atraivodāharantīmam itihāsaṃ purātanam

ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam

2

carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam

sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā

3

sādhyā devā vayam asmo maharṣe; dṛṣṭvā bhavantaṃ na śaknumo 'numātum

śrutena dhīro buddhimāṃs tvaṃ mato naḥ; kāvyāṃ vācaṃ vaktum arhasy udārām

4

etat kāryam amarāḥ saṃśrutaṃ me; dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ

granthiṃ vinīya hṛdayasya sarvaṃ; priyāpriye cātmavaśaṃ nayīta

5

kruśyamāno nākrośen manyur eva titikṣitaḥ

ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati

6

nākrośī syān nāvamānī parasya; mitradrohī nota nīcopasevī

na cātimānī na ca hīnavṛtto; rūkṣāṃ vācaṃ ruśatīṃ varjayīta

7

marmāṇy asthīni hṛdayaṃ tathāsūn; ghorā vāco nirdahantīha puṃsām

tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ; dharmārāmo nityaśo varjayīta

8

aruṃ turaṃ paruṣaṃ rūkṣavācaṃ; vāk kaṇṭakair vitudantaṃ manuṣyān

vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam

9

paraś ced enam adhividhyeta bāṇair; bhṛśaṃ sutīkṣṇair analārka dīptaiḥ

viricyamāno 'py atiricyamāno; vidyāt kaviḥ sukṛtaṃ me dadhāti

10

yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva

vāso yathā raṅga vaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti

11

vādaṃ tu yo na pravaden na vādayed; yo nāhataḥ pratihanyān na ghātayet

yo hantukāmasya na pāpam icchet; tasmai devāḥ spṛhayanty āgatāya

12

avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam

priyaṃvaded vyāhṛtaṃ tat tṛtīyaṃ; dharmyaṃ vaded vyāhṛtaṃ tac caturtham

13

yādṛśaiḥ saṃvivadate yādṛśāṃś copasevate

yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣa

14

yato yato nivartate tatas tato vimucyate

nivartanād dhi sarvato na vetti duḥkham aṇv api

15

na jīyate nota jigīṣate 'nyān; na vairakkṛc cāpratighātakaś ca

nindā praśaṃsāsu samasvabhāvo; na śocate hṛṣyati naiva cāyam

16

bhāvam icchati sarvasya nābhāve kurute matim

satyavādī mṛdur dānto yaḥ sa uttamapūruṣa

17

nānarthakaṃ sāntvayati pratijñāya dadāti ca

rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣa

18

duḥśāsanas tūpahantā na śāstā; nāvartate manyuvaśāt kṛtaghnaḥ

na kasya cin mitram atho durātmā; kalāś caitā adhamasyeha puṃsa

19

na śraddadhāti kalyāṇaṃ parebhyo 'py ātmaśaṅkitaḥ

nirākaroti mitrāṇi yo vai so 'dhama pūruṣa

20

uttamān eva seveta prāpte kāle tu madhyamān

adhamāṃs tu na seveta ya icchec chreya ātmana

21

prāpnoti vai vittam asad balena; nityotthānāt prajñayā pauruṣeṇa

na tv eva samyag labhate praśaṃsāṃ; na vṛttam āpnoti mahākulānām

22

mahākulānāṃ spṛhayanti devā; dharmārthavṛddhāś ca bahuśrutāś ca

pṛcchāmi tvāṃ vidura praśnam etaṃ; bhavanti vai kāni mahākulāni

23

tamo damo brahmavit tvaṃ vitānāḥ; puṇyā vivāhāḥ satatānna dānam

yeṣv evaite saptaguṇā bhavanti; samyag vṛttās tāni mahākulāni

24

yeṣāṃ na vṛttaṃ vyathate na yonir; vṛttaprasādena caranti dharmam

ye kīrtim icchanti kule viśiṣṭāṃ; tyaktānṛtās tāni mahākulāni

25

anijyayāvivāhairś ca vedasyotsādanena ca

kulāny akulatāṃ yānti dharmasyātikrameṇa ca

26

deva dravyavināśena brahma svaharaṇena ca

kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca

27

brāhmaṇānāṃ paribhavāt parivādāc ca bhārata

kulāny akulatāṃ yānti nyāsāpaharaṇena ca

28

kulāni samupetāni gobhiḥ puruṣato 'śvataḥ

kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttata

29

vṛttatas tv avihīnāni kulāny alpadhanāny api

kulasaṃkhyāṃ tu gacchanti karṣanti ca mayad yaśa

30

mā naḥ kule vairakṛt kaś cid astu; rājāmātyo mā parasvāpahārī

mitradrohī naikṛtiko 'nṛtī vā; pūrvāśī vā pitṛdevātithibhya

31

yaś ca no brāhmaṇaṃ hanyād yaś ca no brāhmaṇān dviṣet

na naḥ sa samitiṃ gacched yaś ca no nirvapet kṛṣim

32

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā

satām etāni geheṣu nocchidyante kadā cana

33

raddhayā parayā rājann upanītāni satkṛtim

pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām

34

sūkṣmo 'pi bhāraṃ nṛpate syandano vai; śakto voḍhuṃ na tathānye mahījāḥ

evaṃ yuktā bhārasahā bhavanti; mahākulīnā na tathānye manuṣyāḥ

35

na tan mitraṃ yasya kopād bibheti; yad vā mitraṃ śaṅkitenopacaryam

yasmin mitre pitarīvāśvasīta; tad vai mitraṃ saṃgatānītarāṇi

36

yadi ced apy asaṃbandho mitrabhāvena vartate

sa eva bandhus tan mitraṃ sā gatis tatparāyaṇam

37

calacittasya vai puṃso vṛddhān anupasevataḥ

pāriplavamater nityam adhruvo mitra saṃgraha

38

calacittam anātmānam indriyāṇāṃ vaśānugam

arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā

39

akasmād eva kupyanti prasīdanty animittata

ś
lam etad asādhūnām abhraṃ pāriplavaṃ yathā

40

satkṛtāś ca kṛtārthāś ca mitrāṇāṃ na bhavanti ye

tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate

41

arthayed eva mitrāṇi sati vāsati vā dhane

nānarthayan vijānāti mitrāṇāṃ sāraphalgutām

42

saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam

saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati

43

anavāpyaṃ ca śokena śarīraṃ copatapyate

amitrāś ca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ

44

punar naro mriyate jāyate ca; punar naro hīyate vardhate punaḥ

punar naro yācati yācyate ca; punar naraḥ śocati śocyate puna

45

sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca

paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na śocet

46

calāni hīmāni ṣaḍindriyāṇi; teṣāṃ yad yad vartate yatra yatra

tatas tataḥ sravate buddhir asya; chidroda kumbhād iva nityam ambha

47

tanur ucchaḥ śikhī rājā mithyopacarito mayā

mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati

48

nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ

yat tat padam anudvignaṃ tan me vada mahāmate

49

nānyatra vidyā tapasor nānyatrendriya nigrahāt

nānyatra lobhasaṃtyāgāc chāntiṃ paśyāma te 'nagha

50

buddhyā bhayaṃ praṇudati tapasā vindate mahat

guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati

51

anāśritā dānapuṇyaṃ veda puṇyam anāśritāḥ

rāgadveṣavinirmuktā vicarantīha mokṣiṇa

52

svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ

tapasaś ca sutaptasya tasyānte sukham edhate

53

svāstīrṇāni śayanāni prapannā; na vai bhinnā jātu nidrāṃ labhante

na strīṣu rājan ratim āpnuvanti; na māgadhaiḥ stūyamānā na sūtai

54

na vai bhinnā jātu caranti dharmaṃ; na vai sukhaṃ prāpnuvantīha bhinnāḥ

na vai bhinnā gauravaṃ mānayanti; na vai bhinnāḥ praśamaṃ rocayanti

55

na vai teṣāṃ svadate pathyam uktaṃ; yogakṣemaṃ kalpate nota teṣām

bhinnānāṃ vai manujendra parāyaṇaṃ; na vidyate kiṃ cid anyad vināśāt

56

saṃbhāvyaṃ goṣu saṃpannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ

saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam

57

tantavo 'py āyatā nityaṃ tantavo bahulāḥ samāḥ

bahūn bahutvād āyāsān sahantīty upamā satām

58

dhūmāyante vyapetāni jvalanti sahitāni ca

dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha

59

brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca

vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te

60

mahān apy ekajo vṛkṣo balavān supratiṣṭhitaḥ

prasahya eva vātena śākhā skandhaṃ vimarditum

61

atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ

te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt

62

evaṃ manuṣyam apy ekaṃ guṇair api samanvitam

śakyaṃ dviṣanto manyante vāyur drumam ivaukajam

63

anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca

jñātayaḥ saṃpravardhante sarasīvotpalāny uta

64

avadhyā brāhmaṇā gāvo striyo bālāś ca jñātayaḥ

yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ

65

na manuṣye guṇaḥ kaś cid anyo dhanavatām api

anāturatvād bhadraṃ te mṛtakalpā hi rogiṇa

66

avyādhijaṃ kaṭukaṃ śīrṣa rogaṃ; pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram

satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya

67

rogārditā na phalāny ādriyante; na vai labhante viṣayeṣu tattvam

duḥkhopetā rogiṇo nityam eva; na budhyante dhanabhogān na saukhyam

68

purā hy ukto nākaros tvaṃ vaco me; dyūte jitāṃ draupadīṃ prekṣya rājan

duryodhanaṃ vārayety akṣavatyāṃ; kitavatvaṃ paṇḍitā varjayanti

69

na tad balaṃ yan mṛdunā virudhyate; miśro dharmas tarasā sevitavyaḥ

pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān

70

dhārtarāṣṭrāḥ pāṇḍavān pālayantu; pāṇḍoḥ sutās tava putrāṃś ca pāntu

ekārimitrāḥ kuravo hy ekamantrā; jīvantu rājan sukhinaḥ samṛddhāḥ

71

meḍhībhūtaḥ kauravāṇāṃ tvam adya; tvayy ādhīnaṃ kuru kulam ājamīḍha

pārthān bālān vanavāsa prataptān; gopāyasva svaṃ yaśas tāta rakṣan

72

saṃdhatsva tvaṃ kauravān pāṇḍuputrair; mā te 'ntaraṃ ripavaḥ prārthayantu

satye sthitās te naradeva sarve; duryodhanaṃ sthāpaya tvaṃ narendra
drona parva mahabharata| drona parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 36