Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 49

Book 5. Chapter 49

The Mahabharata In Sanskrit


Book 5

Chapter 49

1

[धृ]

किम असौ पाण्डवॊ राजा धर्मपुत्रॊ ऽभयभाषत

शरुत्वेमा बहुलाः सेनाः परत्यर्थेन समागताः

2

किम इच्छत्य अभिसंरम्भाद यॊत्स्यमानॊ युधिष्ठिरः

कस्य सविद भरातृपुत्राणां चिन्तासु मुखम ईक्षते

3

के सविद एनं वारयन्ति शाम्य युध्येति वा पुनः

निकृत्या कॊपितं मन्दैर धर्मज्ञं धर्मचारिणम

4

[सम्जय]

राज्ञॊ मुखम उदीक्षन्ते पाञ्चालाः पाण्डवैः सह

युधिष्ठिरस्य भद्रं ते स सर्वान अनुशास्ति च

5

पृथग बूताः पाण्डवानां पाञ्चालानां रथव्रजाः

आयान्तम अभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम

6

तमः सूर्यम इवॊद्यन्तं कौन्तेयं दीप्ततेजसम

पाञ्चालाः परतिनन्दन्ति तेजॊराशिम इवॊद्यतम

7

आ गॊपालावि पालेभ्यॊ नन्दमानं युधिष्ठिरम

पाञ्चालाः केकया मत्स्याः परतिनन्दन्ति पाण्डवम

8

बराह्मण्यॊ राजपुत्र्यश च विशां दुहितरश च याः

करीडन्त्यॊ ऽभिसमायान्ति पार्थं संनद्धम ईक्षितुम

9

संजयाचक्ष्व केनास्मान पाण्डवा अभ्ययुञ्जत

धृष्टद्युम्नेन सेनान्या सॊमकाः किंबला इव

10

गावल्गणिस तु तत पृष्टः सभायां कुरुसंसदि

निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्न इव

तत्रानिमित्ततॊ दैवात सूतं कश्मलम आविशत

11

तदाचचक्षे पुरुषः सभायां राजसंसदि

संजयॊ ऽयं महाराज मूर्च्छितः पतितॊ भुवि

वाचं न सृजते कांचिद धीन परज्ञॊ ऽलपचेतनः

12

अपश्यत संजयॊ नूनं कुन्तीपुत्रान महारथान

तैर अस्य पुरुषव्याघ्रैर भृशम उद्वेजितं मनः

13

संजयश चेतनां लब्ध्वा परत्याश्वस्येदम अब्रवीत

धृतराष्ट्रं महाराज सभायां कुरुसंसदि

14

दृष्टवान अस्मि राजेन्द्र कुन्तीपुत्रान महारथान

मत्स्यराजगृहावासाद अवरॊधेन कर्शितान

शृणु यैर हि महाराज पाण्डवा अभ्ययुञ्जत

15

यॊ नैव रॊषान न भयान न कामान नार्थकारणात

न हेतुवादाद धमात्मा सत्यं जह्यात कथं चन

16

यः परमाणं महाराज धर्मे धर्मभृतां वरः

अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत

17

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश चन

यॊ वै सर्वान महीपालान वशे चक्रे धनुर्धरः

तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत

18

निःसृतानां जतु गृहाद धिडिम्बात पुरुषादकात

य एषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः

19

याज्ञसेनीम अथॊ यत्र सिन्धुराजॊ ऽपकृष्टवान

तत्रैषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः

20

यश च तान संगतान सर्वान पाण्डवान वारणावते

दह्यतॊ मॊचयाम आस तेन वस ते ऽभययुञ्जत

21

कृष्णायाश चरता परीतिं येन करॊधवशा हताः

परविश्य विषमं घॊरं पर्वतं गन्धमादनम

22

यस्य नामायुतं वीर्यं भुजयॊः सारम अर्पितम

तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत

23

कृष्ण दवितीयॊ विक्रम्य तुष्ट्यर्थं जातवेदसः

अजयद यः पुरा वीरॊ युध्यमानं पुरंदरम

24

यः स साक्षान महादेवं गिरिशं शूलपाणिनम

तॊषयाम आस युद्धेन देवदेवम उमापतिम

25

यश च सर्वान वशे चक्रे लॊकपालान धनुर्धरः

तेन वॊ विजयेनाजौ पाण्डवा अभ्ययुञ्जत

26

यः परतीचीं दिशं चक्रे वशे मेच्छ गनायुताम

स तत्र नकुलॊ यॊद्धा चित्रयॊधी वयवस्थितः

27

तेन वॊ दर्शनीयेन वीरेणाति धनुर्भृता

माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत

28

यः काशीन अङ्गमगधान कलिङ्गांश च युधाजयत

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत

29

यस्य वीर्येण सदृशाश चत्वारॊ भुवि मानवाः

अश्वत्थामा धृष्टकेतुः परद्युम्नॊ रुक्मिर एव च

30

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत

यवीयसा नृवीरेण माद्री नन्दिकरेण च

31

तपश चचार या घॊरं काशिकन्या पुरा सती

भीष्मस्य वधम इच्छन्ती परेत्यापि भरतर्षभ

32

पाञ्चालस्य सुता जज्ञे दैवाच च स पुनः पुमान

सत्रीपुंसॊः पुरुषव्याघ्र यः स वेद गुणागुणान

33

यः कलिङ्गान समापेदे पाञ्चालॊ युद्धदुर्मदः

शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत

34

यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल

महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत

35

महेष्वासा राजपुत्रा भारतः पञ्च केकयाः

सुमृष्टकवचाः शूरास तैश च वस ते ऽभययुञ्जत

36

यॊ दीर्घबाहुः कषिप्रास्त्रॊ धृतिमान सत्यविक्रमः

तेन वॊ वृष्णिवीरेण युयुधानेन संगरः

37

य आसीच छरणं काले पाण्डवानां महात्मनाम

रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत

38

यः स काशिपती राजा वाराणस्यां महारथः

स तेषाम अभवद यॊधा तेन वस ते ऽभययुञ्जत

39

शिशुभिर दुर्जयैः संख्ये दरौपदेयैर महात्मभिः

आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत

40

यः कृष्ण सदृशॊ वीर्ये युधिष्ठिर समॊ दमे

तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत

41

यश चैवाप्रतिमॊ वीर्ये धृष्टकेतुर महायशाः

दुःसहः समरे करुद्धः शैशुपालिर महारथः

तेन वश चेदिराजेन पाण्डवा अभ्ययुञ्जत

42

यः संश्रयः पाण्डवानां देवानाम इव वासवः

तेन वॊ वासुदेवेन पाण्डवा अभ्ययुञ्जत

43

तथा चेदिपतेर भराता शरभॊ भरतर्षभ

करकर्षेण सहितस ताभ्यां वस ते ऽभययुञ्जत

44

जारा संधिः सहदेवॊ जयत्सेनश च ताव उभौ

दरुपदश च महातेजा बलेन महता वृतः

तयक्तात्मा पाण्डवार्थाय यॊत्स्यमानॊ वयवस्थितः

45

एते चान्ये च बहवः पराच्यॊदीच्या महीक्षितः

शतशॊ यान अपाश्रित्य धर्मराजॊ वयवस्थितः

1

[dhṛ]

kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata

śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ

2

kim icchaty abhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ

kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate

3

ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ

nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam

4

[samjaya]

rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha

yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca

5

pṛthag būtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ

yāntam abhinandanti kuntīputraṃ yudhiṣṭhiram

6

tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam

pāñcālāḥ pratinandanti tejorāśim ivodyatam

7

ā
gopālāvi pālebhyo nandamānaṃ yudhiṣṭhiram

pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam

8

brāhmaṇyo rājaputryaś ca viśāṃ duhitaraś ca yāḥ

krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum

9

saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata

dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva

10

gāvalgaṇis tu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi

niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva

tatrānimittato daivāt sūtaṃ kaśmalam āviśat

11

tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi

saṃjayo 'yaṃ mahārāja mūrcchitaḥ patito bhuvi

vācaṃ na sṛjate kāṃcid dhīna prajño 'lpacetana

12

apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān

tair asya puruṣavyāghrair bhṛśam udvejitaṃ mana

13

saṃjayaś cetanāṃ labdhvā pratyāśvasyedam abravīt

dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi

14

dṛṣṭavān asmi rājendra kuntīputrān mahārathān

matsyarājagṛhāvāsād avarodhena karśitān

śṛ
u yair hi mahārāja pāṇḍavā abhyayuñjata

15

yo naiva roṣān na bhayān na kāmān nārthakāraṇāt

na hetuvādād dhamātmā satyaṃ jahyāt kathaṃ cana

16

yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ

ajātaśatruṇā tena pāṇḍavā abhyayuñjata

17

yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaś cana

yo vai sarvān mahīpālān vaśe cakre dhanurdharaḥ

tena vo bhīmasenena pāṇḍavā abhyayuñjata

18

niḥsṛtānāṃ jatu gṛhād dhiḍimbāt puruṣādakāt

ya eṣām abhavad dvīpaḥ kuntīputro vṛkodara

19

yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān

tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodara

20

yaś ca tān saṃgatān sarvān pāṇḍavān vāraṇāvate

dahyato mocayām āsa tena vas te 'bhyayuñjata

21

kṛṣṇyāś caratā prītiṃ yena krodhavaśā hatāḥ

praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam

22

yasya nāmāyutaṃ vīryaṃ bhujayoḥ sāram arpitam

tena vo bhīmasenena pāṇḍavā abhyayuñjata

23

kṛṣṇa dvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ

ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram

24

yaḥ sa sākṣān mahādevaṃ giriśaṃ śūlapāṇinam

toṣayām āsa yuddhena devadevam umāpatim

25

yaś ca sarvān vaśe cakre lokapālān dhanurdharaḥ

tena vo vijayenājau pāṇḍavā abhyayuñjata

26

yaḥ pratīcīṃ diśaṃ cakre vaśe meccha ganāyutām

sa tatra nakulo yoddhā citrayodhī vyavasthita

27

tena vo darśanīyena vīreṇāti dhanurbhṛtā

mādrīputreṇa kauravya pāṇḍavā abhyayuñjata

28

yaḥ kāśīn aṅgamagadhān kaliṅgāṃś ca yudhājayat

tena vaḥ sahadevena pāṇḍavā abhyayuñjata

29

yasya vīryeṇa sadṛśāś catvāro bhuvi mānavāḥ

aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca

30

tena vaḥ sahadevena pāṇḍavā abhyayuñjata

yavīyasā nṛvīreṇa mādrī nandikareṇa ca

31

tapaś cacāra yā ghoraṃ kāśikanyā purā satī

bhīṣmasya vadham icchantī pretyāpi bharatarṣabha

32

pāñcālasya sutā jajñe daivāc ca sa punaḥ pumān

strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān

33

yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ

śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata

34

yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila

maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata

35

maheṣvāsā rājaputrā bhārataḥ pañca kekayāḥ

sumṛṣṭakavacāḥ śūrās taiś ca vas te 'bhyayuñjata

36

yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ

tena vo vṛṣṇivīreṇa yuyudhānena saṃgara

37

ya āsīc charaṇaṃ kāle pāṇḍavānāṃ mahātmanām

raṇe tena virāṭena pāṇḍavā abhyayuñjata

38

yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ

sa teṣām abhavad yodhā tena vas te 'bhyayuñjata

39

iśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhi

āś
viṣasamasparśaiḥ pāṇḍavā abhyayuñjata

40

yaḥ kṛṣṇa sadṛśo vīrye yudhiṣṭhira samo dame

tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata

41

yaś caivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ

duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ

tena vaś cedirājena pāṇḍavā abhyayuñjata

42

yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ

tena vo vāsudevena pāṇḍavā abhyayuñjata

43

tathā cedipater bhrātā śarabho bharatarṣabha

karakarṣeṇa sahitas tābhyāṃ vas te 'bhyayuñjata

44

jārā saṃdhiḥ sahadevo jayatsenaś ca tāv ubhau

drupadaś ca mahātejā balena mahatā vṛtaḥ

tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthita

45

ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ

śataśo yān apāśritya dharmarājo vyavasthitaḥ
communistic societies of the united state| communistic societies of the united state
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 49