Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 51

Book 5. Chapter 51

The Mahabharata In Sanskrit


Book 5

Chapter 51

1

[धृ]

यस्य वै नानृता वाचः परवृत्ता अनुशुश्रुमः

तरैलॊक्यम अपि तस्य सयाद यॊधा यस्य धनंजयः

2

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः

अनिशं चिन्तयानॊ ऽपि यः परतीयाद रथेन तम

3

अस्यतः कर्णिनालीकान मार्गणान हृदयच छिदः

परत्येता न समः कश चिद युधि गाण्डीवधन्वनः

4

दरॊणकर्णौ परतीयातां यदि वीरौ नरर्षभौ

माहात्म्यात संशयॊ लॊके न तव अस्ति विजयॊ मम

5

घृणी कर्णः परमादी च आचार्यः सथविरॊ गुरुः

समर्थॊ बलवान पार्थॊ दृढधन्वा जितक्लमः

भवेत सुतुमुलं युद्धं सर्वशॊ ऽपय अपराजयः

6

सर्वे हय अस्त्रविदः शूराः सर्वे पराप्ता महद यशः

अपि सर्मामरैश्वर्यं तयजेयुर न पुनर जयम

वधे नूनं भवेच छान्तिस तयॊर वा फल्गुनस्य वा

7

न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते

मन्युस तस्य कथं शाम्येन मन्दान परति य उत्थितः

8

अन्ये ऽपय अस्त्राणि जानन्ति जीयन्ते च जयन्ति च

एकान्तविजयस तव एव शरूयते फल्गुनस्य ह

9

तरयस तरिंशत समाहूय खाण्डवे ऽगनिम अतर्पयत

जिगाय च सुरान सर्वान नास्य वेद्मि पराजयम

10

यस्य यन्ता हृषीकेशः शीलवृत्तसमॊ युधि

धरुवस तस्य जयस तात यथेन्द्रस्य जयस तथा

11

कृष्णाव एकरथे यत्ताव अधिज्यं गाण्डिवं धनुः

युगपत तरीणि तेजांसि समेतान्य अनुशुश्रुमः

12

नैव नॊ ऽसति धनुस तादृङ न यॊद्धा न च सारथिः

तच च मन्दा न जानन्ति दुर्यॊधन वशानुगाः

13

शेषयेद अशनिर दीप्तॊ निपतन मूर्ध्नि संजय

न तु शेषं शराः कुर्युर अस्तास तात किरीटिना

14

अपि चास्यन्न इवाभाति निघ्नन्न इव च फल्गुनः

उद्धरन्न इव कायेभ्यः शिरांसि शरवृष्टिभिः

15

अपि बाणमयं तेजः परदीप्तम इव सर्वतः

गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम

16

अपि सा रथघॊषेण भयार्ता सव्यसाचिनः

वित्रस्ता बहुला सेना भारती परतिभाति मे

17

यथा कक्षं दहत्य अग्निः परवृद्धः सर्वतश चरन

महार्चिर अनिलॊद्धूतस तद्वद धक्ष्यति मामकान

18

यदॊद्वमन निशितान बाणसंघान; सथाताततायी समरे किरीटी

सृष्टॊ ऽनतकः सर्वहरॊ विधात्रा; यथा भवेत तद्वद अवारणीयः

19

यदा हय अभीक्ष्णं सुबहून परकाराञ; शरॊतास्मि तान आवसथे कुरूणाम

तेषां समन्ताच च तथा रणाग्रे; कषयः किलायं भरतान उपैति

1

[dhṛ]

yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ

trailokyam api tasya syād yodhā yasya dhanaṃjaya

2

tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ

aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam

3

asyataḥ karṇinālīkān mārgaṇān hṛdayac chidaḥ

pratyetā na samaḥ kaś cid yudhi gāṇḍīvadhanvana

4

droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau

māhātmyāt saṃśayo loke na tv asti vijayo mama

5

ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ

samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ

bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājaya

6

sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ

api sarmāmaraiśvaryaṃ tyajeyur na punar jayam

vadhe nūnaṃ bhavec chāntis tayor vā phalgunasya vā

7

na tu jetārjunasyāsti hantā cāsya na vidyate

manyus tasya kathaṃ śāmyen mandān prati ya utthita

8

anye 'py astrāṇi jānanti jīyante ca jayanti ca

ekāntavijayas tv eva śrūyate phalgunasya ha

9

trayas triṃśat samāhūya khāṇḍave 'gnim atarpayat

jigāya ca surān sarvān nāsya vedmi parājayam

10

yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi

dhruvas tasya jayas tāta yathendrasya jayas tathā

11

kṛṣṇv ekarathe yattāv adhijyaṃ gāṇḍivaṃ dhanuḥ

yugapat trīṇi tejāṃsi sametāny anuśuśruma

12

naiva no 'sti dhanus tādṛṅ na yoddhā na ca sārathiḥ

tac ca mandā na jānanti duryodhana vaśānugāḥ

13

eṣayed aśanir dīpto nipatan mūrdhni saṃjaya

na tu śeṣaṃ śarāḥ kuryur astās tāta kirīṭinā

14

api cāsyann ivābhāti nighnann iva ca phalgunaḥ

uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhi

15

api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ

gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm

16

api sā rathaghoṣeṇa bhayārtā savyasācinaḥ

vitrastā bahulā senā bhāratī pratibhāti me

17

yathā kakṣaṃ dahaty agniḥ pravṛddhaḥ sarvataś caran

mahārcir aniloddhūtas tadvad dhakṣyati māmakān

18

yadodvaman niśitān bāṇasaṃghān; sthātātatāyī samare kirīṭī

sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; yathā bhavet tadvad avāraṇīya

19

yadā hy abhīkṣṇaṃ subahūn prakārāñ; śrotāsmi tān āvasathe kurūṇām

teṣāṃ samantāc ca tathā raṇāgre; kṣayaḥ kilāyaṃ bharatān upaiti
book of oahspe| book of oahspe
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 51