Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 60

Book 5. Chapter 60

The Mahabharata In Sanskrit


Book 5

Chapter 60

1

[व]

पितुर एतद वचः शरुत्वा धार्तराष्ट्रॊ ऽतयमर्षणः

आधाय विपुलं करॊधं पुनर एवेदम अब्रवीत

2

अशक्या देव सचिवाः पार्थाः सयुर इति यद भवान

मन्यते तद्भयं वयेतु भवतॊ राजसत्तम

3

अकाम दवेषसंयॊगाद रॊहाल लॊभाच च भारत

उपेक्षया च भावानां देवा देवत्वम आप्नुवन

4

इति दवैपायनॊ वयासॊ नारदश च महातपाः

जामदग्न्यश च रामॊ नः कथाम अकथयत पुरा

5

नैव मानुषवद देवाः परवर्तन्ते कदा चन

कामाल लॊभाद अनुक्रॊशाद दवेषाच च भरतर्षभ

6

यदि हय अग्निश च वायुश च धर्म इन्द्रॊ ऽशविनाव अपि

कामयॊगात परवर्तेरन न पार्था दुःखम आप्नुयुः

7

तस्मान न भवता चिन्ता कार्यैषा सयात कदा चन

दैवेष्व अपेक्षका हय एते शश्वद भावेषु भारत

8

अथ चेत कामसंयॊगाद दवेषाल लॊभाच च लक्ष्यते

देवेषु देव परामाण्यं नैव तद विक्रमिष्यति

9

मयाभिमन्त्रितः शश्वज जातवेदाः परशंसति

दिधक्षुः सकलाँल लॊकान परिक्षिप्य समन्ततः

10

यद वा परमकं तेजॊ येन युक्ता दिवौकसः

ममाप्य अनुपमं भूयॊ देवेभ्यॊ विद्धि भारत

11

परदीर्यमाणां वसुधां गिरीणां शिखराणि च

लॊकस्य पश्यतॊ राजन सथापयाम्य अभिमन्त्रणात

12

चेतनाचेतनस्यास्य जङ्गम सथावरस्य च

विनाशाय समुत्पन्नं महाघॊरं महास्वनम

13

अश्मवर्षं च वायुं च शमयामीह नित्यशः

जगतः पश्यतॊ ऽभीक्ष्णं भूतानाम अनुकम्पया

14

सतम्भितास्व अप्सु गच्छन्ति मया रथपदातयः

देवासुराणां भावानाम अहम एकः परवर्तिता

15

अक्षौहिणीभिर यान देशान यामि कार्येण केन चित

तत्रापॊ मे परवर्तन्ते यत्र यत्राभिकामये

16

भयानि विषये राजन वयालादीनि न सन्ति मे

मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः

17

निकामवर्णी पर्जन्यॊ राजन विषयवासिनाम

धर्मिष्ठाश च परजाः सर्वा ईतयश च न सन्ति मे

18

अश्विनाव अथ वाय्वग्नी मरुद्भिः सह वृत्रहा

धर्मश चैव मया दविष्टान नॊत्सहन्ते ऽभिरक्षितुम

19

यदि हय एते समर्थाः सयुर मद दविषस तरातुम ओजसा

न सम तरयॊदश समाः पार्था दुःखम अवाप्नुयुः

20

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः

शक्तास तरातुं मया दविष्टं सत्यम एतद बरवीमि ते

21

यद अभिध्याम्य अहं शश्वच छुभं वा यदि वाशुभम

नैतद विपन्नपूर्वं मे मित्रेष्व अरिषु चॊभयॊः

22

भविष्यतीदम इति वा यद बरवीमि परंतप

नान्यथा भूतपूर्वं तत सत्यवाग इति मां विदुः

23

लॊकसाक्षिकम एतन मे माहात्म्यं दिष्कु विश्रुतम

आश्वासनार्थं भवतः परॊक्तं न शलाघया नृप

24

न हय अहं शलाघनॊ राजन भूतपूर्वः कदा चन

असद आचरितं हय एतद यद आत्मानं परशंसति

25

पाण्डवांश चैव मत्स्यांश च पाञ्चालान केकयैः सह

सात्यकिं वासुदेवं च शरॊतासि विजितान मया

26

सरितः सागरं पराप्य यथा नश्यन्ति सर्वशः

तथैव ते विनङ्क्ष्यन्ति माम आसाद्य सहान्वयाः

27

परा बुद्धिः परं तेजॊ वीर्यं च परमं मयि

परा विद्या परॊ यॊगॊ मम तेभ्यॊ विशिष्यते

28

पितामहश च दरॊणश च कृपः शल्यः शलस तथा

अस्त्रेषु यत परजानन्ति सर्वं तन मयि विद्यते

29

इत्य उक्त्वा संजयं भूयः पर्यपृच्छत भारत

जञात्वा युयुत्सुः कार्याणि पराप्तकालम अरिंदम

1

[v]

pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ

ādhāya vipulaṃ krodhaṃ punar evedam abravīt

2

aśakyā deva sacivāḥ pārthāḥ syur iti yad bhavān

manyate tadbhayaṃ vyetu bhavato rājasattama

3

akāma dveṣasaṃyogād rohāl lobhāc ca bhārata

upekṣayā ca bhāvānāṃ devā devatvam āpnuvan

4

iti dvaipāyano vyāso nāradaś ca mahātapāḥ

jāmadagnyaś ca rāmo naḥ kathām akathayat purā

5

naiva mānuṣavad devāḥ pravartante kadā cana

kāmāl lobhād anukrośād dveṣāc ca bharatarṣabha

6

yadi hy agniś ca vāyuś ca dharma indro 'śvināv api

kāmayogāt pravarteran na pārthā duḥkham āpnuyu

7

tasmān na bhavatā cintā kāryaiṣā syāt kadā cana

daiveṣv apekṣakā hy ete śaśvad bhāveṣu bhārata

8

atha cet kāmasaṃyogād dveṣāl lobhāc ca lakṣyate

deveṣu deva prāmāṇyaṃ naiva tad vikramiṣyati

9

mayābhimantritaḥ śaśvaj jātavedāḥ praśaṃsati

didhakṣuḥ sakalāṁl lokān parikṣipya samantata

10

yad vā paramakaṃ tejo yena yuktā divaukasaḥ

mamāpy anupamaṃ bhūyo devebhyo viddhi bhārata

11

pradīryamāṇāṃ vasudhāṃ girīṇāṃ ikharāṇi ca

lokasya paśyato rājan sthāpayāmy abhimantraṇāt

12

cetanācetanasyāsya jaṅgama sthāvarasya ca

vināśāya samutpannaṃ mahāghoraṃ mahāsvanam

13

aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ

jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā

14

stambhitāsv apsu gacchanti mayā rathapadātayaḥ

devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā

15

akṣauhiṇībhir yān deśān yāmi kāryeṇa kena cit

tatrāpo me pravartante yatra yatrābhikāmaye

16

bhayāni viṣaye rājan vyālādīni na santi me

mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ

17

nikāmavarṇī parjanyo rājan viṣayavāsinām

dharmiṣṭhāś ca prajāḥ sarvā ītayaś ca na santi me

18

aśvināv atha vāyvagnī marudbhiḥ saha vṛtrahā

dharmaś caiva mayā dviṣṭān notsahante 'bhirakṣitum

19

yadi hy ete samarthāḥ syur mad dviṣas trātum ojasā

na sma trayodaśa samāḥ pārthā duḥkham avāpnuyu

20

naiva devā na gandharvā nāsurā na ca rākṣasāḥ

aktās trātuṃ mayā dviṣṭaṃ satyam etad bravīmi te

21

yad abhidhyāmy ahaṃ śaśvac chubhaṃ vā yadi vāśubham

naitad vipannapūrvaṃ me mitreṣv ariṣu cobhayo

22

bhaviṣyatīdam iti vā yad bravīmi paraṃtapa

nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ vidu

23

lokasākṣikam etan me māhātmyaṃ diṣku viśrutam

āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa

24

na hy ahaṃ ślāghano rājan bhūtapūrvaḥ kadā cana

asad ācaritaṃ hy etad yad ātmānaṃ praśaṃsati

25

pāṇḍavāṃś caiva matsyāṃś ca pāñcālān kekayaiḥ saha

sātyakiṃ vāsudevaṃ ca śrotāsi vijitān mayā

26

saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ

tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ

27

parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi

parā vidyā paro yogo mama tebhyo viśiṣyate

28

pitāmahaś ca droṇaś ca kṛpaḥ śalyaḥ śalas tathā

astreṣu yat prajānanti sarvaṃ tan mayi vidyate

29

ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata

jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama
drona parva mahabharata| hanti parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 60