Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 61

Book 5. Chapter 61

The Mahabharata In Sanskrit


Book 5

Chapter 61

1

[व]

तथा तु पृच्छन्तम अतीव पार्थान; वैचित्रवीर्यं तम अचिन्तयित्वा

उवाच कर्णॊ धृतराष्ट्र पुत्रं; परहर्षयन संसदि कौरवाणाम

2

मिथ्याप्रतिज्ञाय मया यद अस्त्रं; रामाद धृतं बरह्म पुरं पुरस्तात

विज्ञाय तेनास्मि तदैवम उक्तस; तवान्त काले ऽपरतिभास्यतीति

3

महापराधे हय अपि संनतेन; महर्षिणाहं गुरुणा च शप्तः

शक्तः परदग्धुं हय अपि तिग्मतेजाः; स सागराम अप्य अवनिं महर्षिः

4

परसादितं हय अस्य मया मनॊ ऽभूच; छुश्रूषया सवेन च पौरुषेण

ततस तद अस्त्रं मम सावशेषं; तस्मात समर्थॊ ऽसमि ममैष भारः

5

निमेष मात्रं तम ऋषिप्रसादम; अवाप्य पाञ्चाल करूषमत्स्यान

निहत्य पार्थांश च सपुत्रपौत्राँल; लॊकान अहं शस्त्रजितान परपत्स्ये

6

पितामहस तिष्ठतु ते समीपे; दरॊणश च सर्वे च नरेन्द्रमुख्याः

यथाप्रधानेन बलेन यात्वा; पार्थान हनिष्यामि ममैष भारः

7

एवं बरुवाणं तम उवाच भीष्मः; किं कत्थसे कालपरीत बुद्धे

न कर्ण जानासि यथा परधाने; हते हताः सयुर धृतराष्ट्र पुत्राः

8

यत खाण्डवं दाहयता कृतं हि; कृष्ण दवितीयेन धनंजयेन

शरुत्वैव तत कर्म नियन्तुम आत्मा; शक्यस तवया वै सह बान्धवेन

9

यां चापि शक्तिं तरिदशाधिपस ते; ददौ महामा भगवान महेन्द्रः

भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां दरक्ष्यसि केशवेन

10

यस ते शरः सर्पमुखॊ विभाति; सदाग्र्य माल्यैर महितः परयत्नात

स पाण्डुपुत्राभिहतः शरौघैः; सह तवया यास्यति कर्ण नाशम

11

बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः

यस तवादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले परगाढे

12

[कर्ण]

असंशयं वृष्णिपतिर यथॊक्तस; तथा च भूयश च ततॊ महात्मा

अहं यद उक्तः परुषं तु किं चित; पितामहस तस्य फलं शृणॊतु

13

नयस्यामि शस्त्राणि न जातु संख्ये; पितामहॊ दरक्ष्यति मां सभायाम

तवयि परशान्ते तु मम परभावं; दरक्ष्यन्ति सर्वे भुवि भूमिपालाः

14

इत्य एवम उक्त्वा स महाधनुष्मान; हित्वा सभां सवं भवनं जगाम

भीष्मस तु दुर्यॊधनम एव राजन; मध्ये कुरूणां परहसन्न उवाच

15

सत्यप्रतिज्ञः किल सूतपुत्रस; तथा स भारं विषहेत कस्मात

वयूहं परतिव्यूह्य शिरांसि भित्त्वा; लॊकक्षयं पश्यत भीमसेनात

16

आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च

अहं हनिष्यामि सदा परेषां; सहस्रशश चायुतशश च यॊधान

17

यदैव रामे भगवत्य अनिन्द्ये; बरह्म बरुवाणः कृतवांस तद अस्त्रम

तदैव धर्मश च तपश च नष्टं; वैकर्तनस्याधम पुरुषस्य

18

अथॊक्त वाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे

वैचित्रवीर्यस्य सुतॊ ऽलपबुद्धिर; दुर्यॊधनः शांतनवं बभाषे

1

[v]

tathā tu pṛcchantam atīva pārthān; vaicitravīryaṃ tam acintayitvā

uvāca karṇo dhṛtarāṣṭra putraṃ; praharṣayan saṃsadi kauravāṇām

2

mithyāpratijñāya mayā yad astraṃ; rāmād dhṛtaṃ brahma puraṃ purastāt

vijñāya tenāsmi tadaivam uktas; tavānta kāle 'pratibhāsyatīti

3

mahāparādhe hy api saṃnatena; maharṣiṇāhaṃ guruṇā ca śaptaḥ

śaktaḥ pradagdhuṃ hy api tigmatejāḥ; sa sāgarām apy avaniṃ maharṣi

4

prasāditaṃ hy asya mayā mano 'bhūc; chuśrūṣayā svena ca pauruṣeṇa

tatas tad astraṃ mama sāvaśeṣaṃ; tasmāt samartho 'smi mamaiṣa bhāra

5

nimeṣa mātraṃ tam ṛṣiprasādam; avāpya pāñcāla karūṣamatsyān

nihatya pārthāṃś ca saputrapautrāṁl; lokān ahaṃ śastrajitān prapatsye

6

pitāmahas tiṣṭhatu te samīpe; droṇaś ca sarve ca narendramukhyāḥ

yathāpradhānena balena yātvā; pārthān haniṣyāmi mamaiṣa bhāra

7

evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ; kiṃ katthase kālaparīta buddhe

na karṇa jānāsi yathā pradhāne; hate hatāḥ syur dhṛtarāṣṭra putrāḥ

8

yat khāṇḍavaṃ dāhayatā kṛtaṃ hi; kṛṣṇa dvitīyena dhanaṃjayena

śrutvaiva tat karma niyantum ātmā; śakyas tvayā vai saha bāndhavena

9

yāṃ cāpi śaktiṃ tridaśādhipas te; dadau mahāmā bhagavān mahendraḥ

bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ; cakrāhatāṃ drakṣyasi keśavena

10

yas te śaraḥ sarpamukho vibhāti; sadāgrya mālyair mahitaḥ prayatnāt

sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam

11

bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṃ rakṣati vāsudevaḥ

yas tvādṛśānāṃ ca garīyasāṃ ca; hantā ripūṇāṃ tumule pragāḍhe

12

[karṇa]

asaṃśayaṃ vṛṣṇipatir yathoktas; tathā ca bhūyaś ca tato mahātmā

ahaṃ yad uktaḥ paruṣaṃ tu kiṃ cit; pitāmahas tasya phalaṃ śṛotu

13

nyasyāmi śastrāṇi na jātu saṃkhye; pitāmaho drakṣyati māṃ sabhāyām

tvayi praśānte tu mama prabhāvaṃ; drakṣyanti sarve bhuvi bhūmipālāḥ

14

ity evam uktvā sa mahādhanuṣmān; hitvā sabhāṃ svaṃ bhavanaṃ jagāma

bhīṣmas tu duryodhanam eva rājan; madhye kurūṇāṃ prahasann uvāca

15

satyapratijñaḥ kila sūtaputras; tathā sa bhāraṃ viṣaheta kasmāt

vyūhaṃ prativyūhya śirāṃsi bhittvā; lokakṣayaṃ paśyata bhīmasenāt

16

vantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca

ahaṃ haniṣyāmi sadā pareṣāṃ; sahasraśaś cāyutaśaś ca yodhān

17

yadaiva rāme bhagavaty anindye; brahma bruvāṇaḥ kṛtavāṃs tad astram

tadaiva dharmaś ca tapaś ca naṣṭaṃ; vaikartanasyādhama puruṣasya

18

athokta vākye nṛpatau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe

vaicitravīryasya suto 'lpabuddhir; duryodhanaḥ śātanavaṃ babhāṣe
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 61