Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 64

Book 5. Chapter 64

The Mahabharata In Sanskrit


Book 5

Chapter 64

1

[व]

एवम उक्त्वा महाप्राज्ञॊ धृतराष्ट्रः सुयॊधनम

पुनर एव महाभागः संजयं पर्यपृच्छत

2

बरूहि संजय यच छेषं वासुदेवाद अनन्तरम

यद अर्जुन उवाच तवां परं कौतूहलं हि मे

3

वासुदेव वचः शरुत्वा कुन्तीपुत्रॊ धनंजयः

उवाच काले दुर्धर्षॊ वासुदेवस्य शृण्वतः

4

पितामहं शांतनवं धृतराष्ट्रं च संजय

दरॊणं कृपं च कर्णं च महाराजं च बाह्लिकम

5

दरौणिं च सॊमदत्तं च शकुनिं चापि सौबलम

दुःशासनं शलं चैव पुरुमित्रं विविंशतिम

6

विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम

विन्दानुविन्दाव आवन्त्यौ दुर्मुखं चापि कौरवम

7

सैन्धवं दुःसहं चैव भूरिश्रवसम एव च

भगदत्तं च राजानं जलसंधं च पार्थिवम

8

ये चाप्य अन्ये पार्थिवास तत्र यॊद्धुं; समागताः कौरवाणां परियार्थम

मुमूर्षवः पाण्डवाग्नौ परदीप्ते; समानीता धार्तराष्ट्रेण सूत

9

यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः

इदं बरूयाः संजय राजमध्ये; सुयॊधनं पापकृतां परधानम

10

अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम

सर्वं ममैतद वचनं समग्रं; सहामात्यं संजय शरावयेथाः

11

एवं परतिष्ठाप्य धनंजयॊ मां; ततॊ ऽरथवद धर्मवच चापि वाक्यम

परॊवाचेदं वासुदेवं समीक्ष्य; पार्थॊ धीमाँल लॊहितान्तायताक्षः

12

यथा शरुतं ते वदतॊ महात्मनॊ; मधु परवीरस्य वचः समाहितम

तथैव वाच्यं भवता हि मद्वचः; समागतेषु कषितिपेषु सर्वशः

13

शराग्निधूमे रथनेमि नादिते; धनुः सरुवेणास्त्र बलापहारिणा

यथा न हॊमः करियते महामृधे; तथा समेत्य परयतध्वम आदृताः

14

न चेत परयच्छध्वम अमित्रघातिनॊ; युधिष्ठिरस्यांशम अभीप्सितं सवकम

नयामि वः सवाश्वपदातिकुञ्जरान; दिशं पितॄणाम अशिवां शितैः शरैः

15

ततॊ ऽहम आमन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य स तवरः

जवेन संप्राप्त इहामर दयुते; तवान्तिकं परापयितुं वचॊ महत

1

[v]

evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam

punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata

2

brūhi saṃjaya yac cheṣaṃ vāsudevād anantaram

yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me

3

vāsudeva vacaḥ śrutvā kuntīputro dhanaṃjayaḥ

uvāca kāle durdharṣo vāsudevasya śṛṇvata

4

pitāmahaṃ śātanavaṃ dhṛtarāṣṭraṃ ca saṃjaya

droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam

5

drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam

duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim

6

vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam

vindānuvindāv āvantyau durmukhaṃ cāpi kauravam

7

saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca

bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam

8

ye cāpy anye pārthivās tatra yoddhuṃ; samāgatāḥ kauravāṇāṃ priyārtham

mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta

9

yathānyāyaṃ kauśalaṃ vandanaṃ ca; samāgatā madvacanena vācyāḥ

idaṃ brūyāḥ saṃjaya rājamadhye; suyodhanaṃ pāpakṛtāṃ pradhānam

10

amarṣaṇaṃ durmatiṃ rājaputraṃ; pāpātmānaṃ dhārtarāṣṭraṃ sulubdham

sarvaṃ mamaitad vacanaṃ samagraṃ; sahāmātyaṃ saṃjaya śrāvayethāḥ

11

evaṃ pratiṣṭhāpya dhanaṃjayo māṃ; tato 'rthavad dharmavac cāpi vākyam

provācedaṃ vāsudevaṃ samīkṣya; pārtho dhīmāṁl lohitāntāyatākṣa

12

yathā śrutaṃ te vadato mahātmano; madhu pravīrasya vacaḥ samāhitam

tathaiva vācyaṃ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśa

13

arāgnidhūme rathanemi nādite; dhanuḥ sruveṇāstra balāpahāriṇā

yathā na homaḥ kriyate mahāmṛdhe; tathā sametya prayatadhvam ādṛtāḥ

14

na cet prayacchadhvam amitraghātino; yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam

nayāmi vaḥ svāśvapadātikuñjarān; diśaṃ pitṝṇām aśivāṃ śitaiḥ śarai

15

tato 'ham āmantrya caturbhujaṃ hariṃ; dhanaṃjayaṃ caiva namasya sa tvaraḥ

javena saṃprāpta ihāmara dyute; tavāntikaṃ prāpayituṃ vaco mahat
mahabharata sanskrit text| mahabharata sanskrit text
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 64