Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 65

Book 5. Chapter 65

The Mahabharata In Sanskrit


Book 5

Chapter 65

1

[व]

दुर्यॊधने धार्तराष्ट्रे तद वचॊ ऽपरतिनन्दति

तूष्णींभूतेषु सर्वेषु समुत्तस्थुर नरेश्वराः

2

उत्थितेषु महाराज पृथिव्यां सर्वराजसु

रहिते संजयं राजा परिप्रष्टुं परचक्रमे

3

आशंसमानॊ विजयं तेषां पुत्र वशानुगाः

आत्मनश च परेषां च पाण्डवानां च निश्चयम

4

गावल्गणे बरूहि नः सारफल्गु; सवसेनायां यावद इहास्ति किं चित

तवं पाण्डवानां निपुणं वेत्थ सर्वं; किम एषां जयायः किम उ तेषां कनीयः

5

तवम एतयॊः सारवित सर्वदर्शी; धर्मार्थयॊर निपुणॊ निश्चयज्ञः

स मे पृष्टः संजय बरूहि सर्वं; युध्यमानाः कतरे ऽसमिन न सन्ति

6

न तवां बरूयां रहिते जातु किं चिद; असूया हि तवां परसहेत राजन

आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम आजमीढ

7

तौ ते ऽसुयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ

तयॊस तु तवां संमिधौ तद वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम

8

ततस तन मतम आज्ञाय संजयस्यात्मजस्य च

अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत

9

संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावद एषॊ ऽनुयुङ्क्ते

सर्वं यावद वेत्थ तस्मिन यथावद; याथातथ्यं वासुदेवे ऽरजुने च

1

[v]

duryodhane dhārtarāṣṭre tad vaco 'pratinandati

tūṣṇībhūteṣu sarveṣu samuttasthur nareśvarāḥ

2

utthiteṣu mahārāja pṛthivyāṃ sarvarājasu

rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame

3

ā
aṃsamāno vijayaṃ teṣāṃ putra vaśānugāḥ

tmanaś ca pareṣāṃ ca pāṇḍavānāṃ ca niścayam

4

gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṃ yāvad ihāsti kiṃ cit

tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ; kim eṣāṃ jyāyaḥ kim u teṣāṃ kanīya

5

tvam etayoḥ sāravit sarvadarśī; dharmārthayor nipuṇo niścayajñaḥ

sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ; yudhyamānāḥ katare 'smin na santi

6

na tvāṃ brūyāṃ rahite jātu kiṃ cid; asūyā hi tvāṃ prasaheta rājan

ānayasva pitaraṃ saṃśitavrataṃ; gāṃdhārīṃ ca mahiṣīm ājamīḍha

7

tau te 'suyāṃ vinayetāṃ narendra; dharmajñau tau nipuṇau niścayajñau

tayos tu tvāṃ saṃmidhau tad vadeyaṃ; kṛtsnaṃ mataṃ vāsudevārjunābhyām

8

tatas tan matam ājñāya saṃjayasyātmajasya ca

abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt

9

saṃpṛcchate dhṛtarāṣṭrāya saṃjaya; ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte

sarvaṃ yāvad vettha tasmin yathāvad; yāthātathyaṃ vāsudeve 'rjune ca
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 65