Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 69

Book 5. Chapter 69

The Mahabharata In Sanskrit


Book 5

Chapter 69

1

[धृ]

चक्षुष्मतां वै सपृहयामि संजय; दरक्ष्यन्ति ये वासुदेवं समीपे

विभ्राजमानं वपुषा परेण; परकाशयन्तं पर्दिशॊ दिशश च

2

ईरयन्तं भारतीं भारतानाम; अभ्यर्चनीयां शंकरीं सृञ्जयानाम

बुभूषद्भिर गरहणीयाम अनिन्द्यां; परासूनाम अग्रहणीय रूपाम

3

समुद्यन्तं सात्वतम एकवीरं; परणेतारम ऋषभं यादवानाम

निहन्तारं कषॊभणं शात्रवाणां; मुष्णन्तं च दविषतां वै यशांसि

4

दरष्टारॊ हि कुरवस तं समेता; महात्मानं शत्रुहणं वरेण्यम

बरुवन्तं वाचम अनृशंस रूपां; वृष्णिश्रेष्ठं मॊहयन्तं मदीयान

5

ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम

अरिष्टनेमिं गरुडं सुपर्णं; पतिं परजानां भुवनस्य धाम

6

सहस्रशीर्षं पुरुषं पुराणम; अनादिमध्यान्तम अनन्त कीर्तिम

शुक्रस्य धातारम अजं जनित्रं; परं परेभ्यः शरणं परपद्ये

7

तरैलॊक्यनिर्माण करं जनित्रं; देवासुराणाम अथ नागरक्षसाम

नराधिपानां विदुषां परधानम; इन्द्रानुजं तं शरणं परपद्ये

1

[dhṛ]

cakṣuṣmatāṃ vai spṛhayāmi saṃjaya; drakṣyanti ye vāsudevaṃ samīpe

vibhrājamānaṃ vapuṣā pareṇa; prakāśayantaṃ pardiśo diśaś ca

2

rayantaṃ bhāratīṃ bhāratānām; abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām

bubhūṣadbhir grahaṇīyām anindyāṃ; parāsūnām agrahaṇīya rūpām

3

samudyantaṃ sātvatam ekavīraṃ; praṇetāram ṛṣabhaṃ yādavānām

nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ; muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi

4

draṣṭāro hi kuravas taṃ sametā; mahātmānaṃ śatruhaṇaṃ vareṇyam

bruvantaṃ vācam anṛśaṃsa rūpāṃ; vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān

5

iṃ sanātanatamaṃ vipaścitaṃ; vācaḥ samudraṃ kalaśaṃ yatīnām

ariṣṭanemiṃ garuḍaṃ suparṇaṃ; patiṃ prajānāṃ bhuvanasya dhāma

6

sahasraśīrṣaṃ puruṣaṃ purāṇam; anādimadhyāntam ananta kīrtim

śukrasya dhātāram ajaṃ janitraṃ; paraṃ parebhyaḥ śaraṇaṃ prapadye

7

trailokyanirmāṇa karaṃ janitraṃ; devāsurāṇām atha nāgarakṣasām

narādhipānāṃ viduṣāṃ pradhānam; indrānujaṃ taṃ śaraṇaṃ prapadye
explored legend myth myth world| teutonic myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 69