Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 72

Book 5. Chapter 72

The Mahabharata In Sanskrit


Book 5

Chapter 72

1

[भीम]

यथा यथैव शान्तिः सयात कुरूणां मधुसूदन

तथा तथैव भाषेथा मा सम युद्धेन भीषयेः

2

अमर्षी नित्यसंरब्धः शरेयॊ दवेषी महामनाः

नॊग्रं दुर्यॊधनॊ वाच्यः साम्नैवैनं समाचरेः

3

परकृत्या पापसत्त्वश च तुल्यचेताश च दस्युभिः

ऐश्वर्यमदमत्तश च कृतवैरश च पाण्डवैः

4

अदीर्घदर्शी निष्ठूरी कषेप्ता करूरपराक्रमः

दीर्घमन्युर अनेयश च पापात्मा निकृतिप्रियः

5

मरियेतापि न भज्येत नैव जह्यात सवकं मतम

तादृशेन शमं कृष्ण मये परमदुष्करम

6

सुहृदाम अप्य अवाचीनस तयक्तधर्मः परियानृतः

परतिहन्त्य एव सुहृदां वाचश चैव मनांसि च

7

स मन्युवशम आपन्नः सवभावं दुष्टम आस्थितः

सवभावात पापम अन्वेति तृणैस तुन्न इवॊरगः

8

दुर्यॊधनॊ हि यत सेनः सर्वथा विदितस तव

यच छीलॊ यत सवभावश च यद बलॊ यत पराक्रमः

9

पुरा परसन्नाः कुरवः सह पुत्रास तथा वयम

इन्द्र जयेष्ठा इवाभूम मॊदमानाः स बान्धवाः

10

दुर्यॊधनस्य करॊधेन भारता मधुसूदन

धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः

11

अष्टादशेमे राजानः परख्याता मधुसूदन

ये समुच्चिच्छिदुर जञातीन सुहृदश च स बान्धवान

12

असुराणां समृद्धानां जवलताम इव तेजसा

पर्याय काले धर्मस्य पराप्ते बलिर अजायत

13

हैहयानाम उदावर्तॊ नीपानां जनमेजयः

बहुलस तालजङ्घानां कृमीणाम उद्धतॊ वसुः

14

अज बिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः

अर्कजश च बलीहानां चीनानां धौतमूलकः

15

हयग्रीवॊ विदेहानां वरप्रश च महौजसाम

बाहुः सुन्दर वेगानां दीप्ताक्षाणां पुरूरवाः

16

सहजश चेदिमत्स्यानां परचेतानां बृहद्बलः

धारणश चेन्द्र वत्सानां मुकुटानां विगाहनः

17

शमश च नन्दिवेगानाम इत्य एते कुलपांसनाः

युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः

18

अप्य अयं नः कुरूणां सयाद युगान्ते कालसंभृतः

दुर्यॊधनः कुलाङ्गारॊ जघन्यः पापपूरुषः

19

तस्मान मृदु शनैर एनं बरूया धर्मार्थसंहितम

कामानुबन्ध बहुलं नॊग्रम उग्रपराक्रमम

20

अपि दुर्यॊधनं कृष्ण सर्वे वयम अधश चराः

नीचैर भूत्वानुयास्यामॊ मा सम नॊ भरता नशन

21

अप्य उदासीनवृत्तिः सयाद यथा नः कुरुभिः सह

वासुदेव तथा कार्यं न कुरून अनयः सपृशेत

22

वाच्यः पितामहॊ वृद्धॊ ये च कृष्ण सभासदः

भरातॄणाम अस्तु सौभ्रात्रं धार्तराष्ट्रः परशाम्यताम

23

अहम एतद बरवीम्य एवं राजा चैव परशंसति

अर्जुनॊ नैव युद्धार्थी भूयसी हि दयार्जुने

1

[bhīma]

yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana

tathā tathaiva bhāṣethā mā sma yuddhena bhīṣaye

2

amarṣī nityasaṃrabdhaḥ śreyo dveṣī mahāmanāḥ

nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācare

3

prakṛtyā pāpasattvaś ca tulyacetāś ca dasyubhiḥ

aiśvaryamadamattaś ca kṛtavairaś ca pāṇḍavai

4

adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ

dīrghamanyur aneyaś ca pāpātmā nikṛtipriya

5

mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam

tādṛśena śamaṃ kṛṣṇa maye paramaduṣkaram

6

suhṛdām apy avācīnas tyaktadharmaḥ priyānṛtaḥ

pratihanty eva suhṛdāṃ vācaś caiva manāṃsi ca

7

sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ

svabhāvāt pāpam anveti tṛṇais tunna ivoraga

8

duryodhano hi yat senaḥ sarvathā viditas tava

yac chīlo yat svabhāvaś ca yad balo yat parākrama

9

purā prasannāḥ kuravaḥ saha putrās tathā vayam

indra jyeṣṭhā ivābhūma modamānāḥ sa bāndhavāḥ

10

duryodhanasya krodhena bhāratā madhusūdana

dhakṣyante śiśirāpāye vanānīva hutāśanai

11

aṣṭādaśeme rājānaḥ prakhyātā madhusūdana

ye samuccicchidur jñātīn suhṛdaś ca sa bāndhavān

12

asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā

paryāya kāle dharmasya prāpte balir ajāyata

13

haihayānām udāvarto nīpānāṃ janamejayaḥ

bahulas tālajaṅghānāṃ kṛmīṇām uddhato vasu

14

aja binduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ

arkajaś ca balīhānāṃ cīnānāṃ dhautamūlaka

15

hayagrīvo videhānāṃ varapraś ca mahaujasām

bāhuḥ sundara vegānāṃ dīptākṣāṇāṃ purūravāḥ

16

sahajaś cedimatsyānāṃ pracetānāṃ bṛhadbalaḥ

dhāraṇaś cendra vatsānāṃ mukuṭānāṃ vigāhana

17

amaś ca nandivegānām ity ete kulapāṃsanāḥ

yugānte kṛṣṇa saṃbhūtāḥ kuleṣu puruṣādhamāḥ

18

apy ayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ

duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣa

19

tasmān mṛdu śanair enaṃ brūyā dharmārthasaṃhitam

kāmānubandha bahulaṃ nogram ugraparākramam

20

api duryodhanaṃ kṛṣṇa sarve vayam adhaś carāḥ

nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan

21

apy udāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha

vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet

22

vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ

bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām

23

aham etad bravīmy evaṃ rājā caiva praśaṃsati

arjuno naiva yuddhārthī bhūyasī hi dayārjune
a myths and legend| gta sa myths and legend
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 72