Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 76

Book 5. Chapter 76

The Mahabharata In Sanskrit


Book 5

Chapter 76

1

[अर्जुन]

उक्तं युधिष्ठिरेणैव यावद वाच्यं जनार्दन

तव वाक्यं तु मे शरुत्वा परतिभाति परंतप

2

नैव परशमम अत्र तवं मन्यसे सुकरं परभॊ

लॊभाद वा धृतराष्ट्रस्य दैन्याद वा समुपस्थितात

3

अफलं मन्यसे चापि पुरुषस्य पराक्रमम

न चान्तरेण कर्माणि पौरुषेण फलॊदयः

4

तद इदं भाषितं वाक्यं तथा च न तथैव च

न चैतद एवं दरष्टव्यम असाध्यम इति किं चन

5

किं चैतन मन्यसे कृच्छ्रम अस्माकं पापम आदितः

कुर्वन्ति तेषां कर्माणि येषां नास्ति फलॊदयः

6

संपाद्यमानं सम्यक च सयात कर्म सफलं परभॊ

स तथा कृष्ण वर्तस्व यथा शर्म भवेत परैः

7

पाण्डवानां कुरूणां च भवान परमकः सुहृत

सुराणाम असुराणां च यथा वीर परजापतिः

8

कुरूणां पाण्डवानां च परतिपत्स्व निरामयम

अस्मद्धितम अनुष्ठातुं न मन्ये तव दुष्करम

9

एवं चेत कार्यताम एति कार्यं तव जनार्दन

गमनाद एवम एव तवं करिष्यसि न संशयः

10

चिकीर्षितम अथान्यत ते तस्मिन वीर दुरात्मनि

भविष्यति तथा सर्वं यथा तव चिकीर्षितम

11

शर्म तैः सह वा नॊ ऽसतु तव वा यच चिकीर्षितम

विचार्यमाणॊ यः कामस तव कृष्ण स नॊ गुरुः

12

न स नार्हति दुष्टात्मा वधं ससुत बान्धवः

येन धर्मसुते दृष्ट्वा न सा शरीर उपमर्षिता

13

यच चाप्य अपश्यतॊपायं धर्मिष्ठं मधुसूदन

उपायेन नृशंसेन हृता दुर्द्यूत देविना

14

कथं हि पुरुषॊ जातः कषत्रियेषु धनुर्धरः

समाहूतॊ निवर्तेत पराणत्यागे ऽपय उपस्थिते

15

अधमेण जितान दृष्ट्वा वने परव्रजितांस तथा

वध्यतां मम वार्ष्णेय निर्गतॊ ऽसौ सुयॊधनः

16

न चैतद अद्भुतं कृष्ण मित्रार्थे यच चिकीर्षसि

करिया कथं नु मुख्या सयान मृदुना वेतरेण वा

17

अथ वा मन्यसे जयायान वधस तेषाम अनन्तरम

तद एव करियताम आशु न विचार्यम अतस तवया

18

जानासि हि यथा तेन दरौपदी पापबुद्धिना

परिक्लिष्टा सभामध्ये तच च तस्यापि मर्षितम

19

स नाम सम्यग वर्तेत पाण्डवेष्व इति माधव

न मे संजायते बुद्धिर बीजम उप्तम इवॊषरे

20

तस्माद यन मन्यसे युक्तं पाण्डवानां च यद धितम

तद आशु कुरु वार्ष्णेय यन नः कार्यम अनन्तरम

1

[arjuna]

uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana

tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa

2

naiva praśamam atra tvaṃ manyase sukaraṃ prabho

lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt

3

aphalaṃ manyase cāpi puruṣasya parākramam

na cāntareṇa karmāṇi pauruṣeṇa phalodaya

4

tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca

na caitad evaṃ draṣṭavyam asādhyam iti kiṃ cana

5

kiṃ caitan manyase kṛcchram asmākaṃ pāpam āditaḥ

kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodaya

6

saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho

sa tathā kṛṣṇa vartasva yathā śarma bhavet parai

7

pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt

surāṇām asurāṇāṃ ca yathā vīra prajāpati

8

kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam

asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram

9

evaṃ cet kāryatām eti kāryaṃ tava janārdana

gamanād evam eva tvaṃ kariṣyasi na saṃśaya

10

cikīrṣitam athānyat te tasmin vīra durātmani

bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam

11

arma taiḥ saha vā no 'stu tava vā yac cikīrṣitam

vicāryamāṇo yaḥ kāmas tava kṛṣṇa sa no guru

12

na sa nārhati duṣṭātmā vadhaṃ sasuta bāndhavaḥ

yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā

13

yac cāpy apaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana

upāyena nṛśaṃsena hṛtā durdyūta devinā

14

kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ

samāhūto nivarteta prāṇatyāge 'py upasthite

15

adhameṇa jitān dṛṣṭvā vane pravrajitāṃs tathā

vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhana

16

na caitad adbhutaṃ kṛṣṇa mitrārthe yac cikīrṣasi

kriyā kathaṃ nu mukhyā syān mṛdunā vetareṇa vā

17

atha vā manyase jyāyān vadhas teṣām anantaram

tad eva kriyatām āśu na vicāryam atas tvayā

18

jānāsi hi yathā tena draupadī pāpabuddhinā

parikliṣṭā sabhāmadhye tac ca tasyāpi marṣitam

19

sa nāma samyag varteta pāṇḍaveṣv iti mādhava

na me saṃjāyate buddhir bījam uptam ivoṣare

20

tasmād yan manyase yuktaṃ pāṇḍavānāṃ ca yad dhitam

tad āśu kuru vārṣṇeya yan naḥ kāryam anantaram
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 76