Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 100

Book 6. Chapter 100

The Mahabharata In Sanskrit


Book 6

Chapter 100

1

[स]

अर्जुनस तु नरव्याघ्र सुशर्मप्रमुखान नृपान

अनयत परेतराजस्य भवनं सायकैः शितैः

2

सुशर्मापि ततॊ बाणैः पार्थं विव्याध संयुगे

वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः

3

तान निवार्य शरौघेण शक्रसूनुर महारथः

सुशर्मणॊ रणे यॊधान पराहिणॊद यमसादनम

4

ते वध्यमानाः पार्थेन कालेनेव युगक्षये

वयद्रवन्त रणे राजन भये जाते महारथाः

5

उत्सृज्य तुरगान के चिद रथान के चिच च मारिष

गजान अन्ये समुत्सृज्य पराद्रवन्त दिशॊ दश

6

अपरे तुद्यमानास तु वाजिनार रथा रणात

तवरया परया युक्ताः पराद्रवन्त विशां पते

7

पादाताश चापि शस्त्राणि समुत्सृज्य महारणे

निरपेक्षा वयधावन्त तेन तेन सम भारत

8

वार्यमाणाः सम बहुशस तरैगर्तेन सुशर्मणा

तथान्यैः पार्थिवश्रेष्ठैर न वयतिष्ठन्त संयुगे

9

तद बलं परद्रुतं दृष्ट्वा पुत्रॊ दुर्यॊधनस तव

पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम

10

सर्वॊद्यॊगेन महता धनंजयम उपाद्रवत

तरिगर्ताधिपतेर अर्थे जीवितस्य विशां पते

11

स एकः समरे तस्थौ किरन बहुविधाञ शरान

भरातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः

12

तथैव पण्डवा राजन सर्वॊद्यॊगेन दंशिताः

परययुः फल्गुनार्थाय यत्र भीष्मॊ वयवस्थितः

13

जानन्तॊ ऽपि रणे शौर्यं घॊरं गाण्डीवधन्वनः

हाहाकारकृतॊत्साहा भीष्मं जग्मुः समन्ततः

14

ततस तालध्वजः शूरः पाण्डवानाम अनीकिनीम

छादयाम आस समरे शरैः संनतपर्वभिः

15

एकीभूतास ततः सर्वे कुरवः पाण्डवैः सह

अयुध्यन्त महाराज मध्यं पराप्ते दिवाकरे

16

सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर आयसैः

अतिष्ठद आहवे शूरः किरन बाणान सहस्रशः

17

तथैव दरुपदॊ राजा दरॊणं विद्ध्वा शितैः शरैः

पुनर विव्याध सप्तत्या सारथिं चास्य सप्तभिः

18

भीमसेनस तु राजानं बाह्लिकं परपितामहम

विद्ध्वानदन महानादं शार्दूल इव कानने

19

आर्जुनिश चित्रसेनेन विद्धॊ बहुभिर आशुगैः

चित्रसेनं तरिभिर बाणैर विव्याध हृदये भृशम

20

समागतौ तौ तु रणे महामात्रौ वयरॊचताम

यथा दिवि महाघॊरौ राजन बुध शनैश्चरौ

21

तस्याश्वांश चतुरॊ हत्वा सूतं च नवभिः शरैः

ननाद बलवन नादं सौभद्रः परवीरहा

22

हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः

आरुरॊह रथं तूर्णं दुर्मुखस्य विशां पते

23

दरॊणश च दरुपदं विद्ध्वा शरैः संनतपर्वभिः

सारथिं चास्य विव्याध तवरमाणः पराक्रमी

24

पीड्यमानस ततॊ राजा दरुपदॊ वाहिनीमुखे

अपायाज जवनैर अश्वैः पूर्ववैरम अनुस्मरन

25

भीमसेनस तु राजानं मुहूराद इव बाह्लिकम

वयश्व सूत रथं चक्रे सर्वसैन्यस्य पश्यतः

26

स संभ्रमॊ महाराज संशयं परमं गतः

अवप्लुत्य ततॊ वाहाद बाह्लिकः पुरुषॊत्तमः

आरुरॊह रथं तूर्णं लक्ष्मणस्य महारथः

27

सात्यकिः कृतवर्माणं वारयित्वा महारथः

शारैर बहुविधै राजन्न आससाद पितामहम

28

स विद्ध्वा भारतं षष्ट्या निशितैर लॊमवाहिभिः

ननर्तेव रथॊपस्थे विधुन्वानॊ महद धनुः

29

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः

हेमचित्रां महावेगां नागकन्यॊपमां शुभाम

30

ताम आपतन्तीं सहसा मृत्युकल्पां सुतेजनाम

धवंसयाम आस वार्ष्णेयॊ लाघवेन महायशाः

31

अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा

नयपतद धरणी पृष्ठे महॊल्केव गतप्रभा

32

वार्ष्णेयस तु ततॊ राजन सवां शक्तिं घॊरदर्शनाम

वेगवद गृह्य चिक्षेप पितामह रथं परति

33

वार्ष्णेय भुजवेगेन परणुन्ना सा महाहवे

अभिदुद्राव वेगेन कालरात्रिर यथा नरम

34

ताम आपतन्तीं सहसा दविधा चिच्छेद भारत

कषुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले

35

छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः

आजघानॊरसि करुद्धः परहसञ शत्रुकर्शनः

36

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज

परिवव्रू रणे भीष्मं माधवत्राणकारणात

37

ततः परववृते युद्धं तुमुलं लॊमहर्षणम

पाण्डवानां कुरूणां च समरे विजयैषिणाम

1

[s]

arjunas tu naravyāghra suśarmapramukhān nṛpān

anayat pretarājasya bhavanaṃ sāyakaiḥ śitai

2

suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge

vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ puna

3

tān nivārya śaraugheṇa śakrasūnur mahārathaḥ

suśarmaṇo raṇe yodhān prāhiṇod yamasādanam

4

te vadhyamānāḥ pārthena kāleneva yugakṣaye

vyadravanta raṇe rājan bhaye jāte mahārathāḥ

5

utsṛjya turagān ke cid rathān ke cic ca māriṣa

gajān anye samutsṛjya prādravanta diśo daśa

6

apare tudyamānās tu vājināra rathā raṇāt

tvarayā parayā yuktāḥ prādravanta viśāṃ pate

7

pādātāś cāpi śastrāṇi samutsṛjya mahāraṇe

nirapekṣā vyadhāvanta tena tena sma bhārata

8

vāryamāṇāḥ sma bahuśas traigartena suśarmaṇā

tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge

9

tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanas tava

puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam

10

sarvodyogena mahatā dhanaṃjayam upādravat

trigartādhipater arthe jīvitasya viśāṃ pate

11

sa ekaḥ samare tasthau kiran bahuvidhāñ śarān

bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ

12

tathaiva paṇḍavā rājan sarvodyogena daṃśitāḥ

prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthita

13

jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ

hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantata

14

tatas tāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm

chādayām āsa samare śaraiḥ saṃnataparvabhi

15

ekībhūtās tataḥ sarve kuravaḥ pāṇḍavaiḥ saha

ayudhyanta mahārāja madhyaṃ prāpte divākare

16

sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ

atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśa

17

tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ

punar vivyādha saptatyā sārathiṃ cāsya saptabhi

18

bhīmasenas tu rājānaṃ bāhlikaṃ prapitāmaham

viddhvānadan mahānādaṃ śārdūla iva kānane

19

rjuniś citrasenena viddho bahubhir āśugaiḥ

citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam

20

samāgatau tau tu raṇe mahāmātrau vyarocatām

yathā divi mahāghorau rājan budha śanaiścarau

21

tasyāśvāṃś caturo hatvā sūtaṃ ca navabhiḥ śaraiḥ

nanāda balavan nādaṃ saubhadraḥ paravīrahā

22

hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ

āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate

23

droṇaś ca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ

sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī

24

pīḍyamānas tato rājā drupado vāhinīmukhe

apāyāj javanair aśvaiḥ pūrvavairam anusmaran

25

bhīmasenas tu rājānaṃ muhūrād iva bāhlikam

vyaśva sūta rathaṃ cakre sarvasainyasya paśyata

26

sa saṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ

avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ

āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahāratha

27

sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahāratha

ś
rair bahuvidhai rājann āsasāda pitāmaham

28

sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ

nanarteva rathopasthe vidhunvāno mahad dhanu

29

tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ

hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām

30

tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām

dhvaṃsayām āsa vārṣṇeyo lāghavena mahāyaśāḥ

31

anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā

nyapatad dharaṇī pṛṣṭhe maholkeva gataprabhā

32

vārṣṇeyas tu tato rājan svāṃ śaktiṃ ghoradarśanām

vegavad gṛhya cikṣepa pitāmaha rathaṃ prati

33

vārṣṇeya bhujavegena praṇunnā sā mahāhave

abhidudrāva vegena kālarātrir yathā naram

34

tām āpatantīṃ sahasā dvidhā ciccheda bhārata

kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale

35

chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ

ājaghānorasi kruddhaḥ prahasañ śatrukarśana

36

tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja

parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt

37

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam

pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām
masonry step one up| worthy worthy you are worthy worthy is the lord lyric
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 100