Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 106

Book 6. Chapter 106

The Mahabharata In Sanskrit


Book 6

Chapter 106

1

[स]

अर्जुनस तु रणे राजन दृष्ट्वा भीष्मस्य विक्रमम

शिखण्डिनम अथॊवाच समभ्येहि पितामहम

2

न चापि भीस तवया कार्या भीष्माद अद्य कथं चन

अहम एनं शरैस तीक्ष्णैः पातयिष्ये रथॊत्तमात

3

एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ

अभ्यद्रवत गाङ्गेयं शरुत्वा पार्थस्य भाषितम

4

धृष्टद्युम्नस तथा राजन सौभद्रश च महारथः

हृष्टाव आद्रवतां भीष्मं शरुत्वा पार्थस्य भाषितम

5

विराटद्रुपदौ वृद्धौ कुन्तिभॊजश च दंशितः

अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः

6

नकुलः सहदेवश च धर्मराजश च वीर्यवान

तथेतराणि सैन्यानि सर्वाण्य एव विशां पते

समाद्रवन्त गाङ्गेयं शरुत्वा पार्थस्य भाषितम

7

परत्युद्ययुस तावकाश च समेतास तान महारथान

यथाशक्ति यथॊत्साहं तन मे निगदतः शृणु

8

चित्रसेनॊ महाराज चेकितानं समभ्ययात

भीष्म परेप्सुं रणे यान्तं वृषं वयाघ्रशिशुर यथा

9

धृष्टद्युम्नं महाराज भीष्मान्तिकम उपागमम

तवरमाणॊ रणे यत्तं कृतवर्मा नयवारयत

10

भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम

तवरमाणॊ महाराज सौमदत्तिर नयवारयत

11

तथैव नकुलं वीरं किरन्तं सायकान बहून

विकर्णॊ वारयाम आस इच्छन भीष्मस्य जीवितम

12

सहदेवं तथा यान्तं यत्तं भीष्मरथं परति

वारयाम आस संक्रुद्धः कृपः शारद्वतॊ युधि

13

राक्षसं करूरकर्माणं भैमसेनिं महाबलम

भीष्मस्य निधनं परेप्सुं दुर्मुखॊ ऽभयद्रवद बली

14

सात्यकिं समरे करुद्धम आर्श्यशृङ्गिर अवारयत

अभिमन्युं महाराज यान्तं भीष्मरथं परति

सुदक्षिणॊ महाराज काम्बॊजः परत्यवारयत

15

विराटद्रुपदौ वृद्धौ समेताव अरिमर्दनौ

अश्वत्थामा ततः करुद्धॊ वारयाम आस भारत

16

तथा पाण्डुसुतं जयेष्ठं भीष्मस्य वधकाङ्क्षिणम

भारद्वाजॊ रणे यत्तॊ धर्मपुत्रम अवारयत

17

अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम

भीष्म परेप्सुं महाराज तापयन्तं दिशॊ दश

दुःशासनॊ महेष्वासॊ वारयाम आस संयुगे

18

अन्ये च तावका यॊधाः पाण्डवानां महारथान

भीष्मायाभिमुखं यातान वारयाम आसुर आहवे

19

धृष्टद्युम्नस तु सैन्यानि पराक्रॊशत पुनः पुनः

अभिद्रवत संरब्धा भीष्मम एकं महाबलम

20

एषॊ ऽरजुनॊ रणे भीष्मं परयाति कुरुनन्दनः

अभिद्रवत मा भैष्ट भीष्मॊ न पराप्स्यते हि वः

21

अर्जुनं समरे यॊद्धुं नॊत्सहेतापि वासवः

किम उ भीष्मॊ रणे वीरा गतसत्त्वॊ ऽलपजीवितः

22

इति सेनापतेः शरुत्वा पाण्डवानां महारथाः

अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं परति

23

आगच्छतस तान समरे वार्यॊघान परबलान इव

नयवारयन्त संहृष्टास तावकाः पुरुषर्षभाः

24

दुःशासनॊ महाराज भयं तयक्त्वा महारथः

भीष्मस्य जीविताकाङ्क्षी धनंजयम उपाद्रवत

25

तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं परति

अभ्यद्रवन्त संग्रामे तव पुत्रान महारथान

26

तत्राद्भुतम अपश्याम चित्ररूपं विशां पते

दुःशासन रथं पराप्तॊ यत पार्थॊ नात्यवर्तत

27

यथा वारयते वेला कषुभितं वै महार्णवम

तथैव पाण्डवं करुद्धं तव पुत्रॊ नयवारयत

28

उभौ हि रथिनां शरेष्ठाव उभौ भारत दुर्जयौ

उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत

29

तौ तथा जातसंरम्भाव अन्यॊन्यवधकाङ्क्षिणौ

समीयतुर महासंख्ये मय शक्रौ यथा पुरा

30

दुःशासनॊ महाराज पाण्डवं विशिखैस तरिभिः

वासुदेवं च विंशत्या ताडयाम आस संयुगे

31

ततॊ ऽरजुनॊ शतेनाजौ नाराचानां समार्पयत

ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे

32

दुःशासनस ततः करुद्धः पार्थं विव्याध पञ्चभिः

ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः

33

ललटस्थैस तु तैर बाणैः शुशुभे पाण्डवॊत्तमः

यथा मेरुर महाराज शृङ्गैर अत्यर्थम उच्छ्रितैः

34

सॊ ऽतिविद्धॊ महेष्वासः पुत्रेण तव धन्विना

वयराजत रणे पार्थः किंशुकः पुष्पवान इव

35

दुःशासनं ततः करुद्धः पीडयाम आस पाण्डवः

पर्वणीव सुसंक्रुद्धॊ राहुर उग्रॊ निशाकरम

36

पीड्यमानॊ बलवता पुत्रस तव विशां पते

विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः

37

तस्य पार्थॊ धनुश छित्त्वा तवरमाणः पराक्रमी

आजघान ततः पश्चात पुत्रं ते नवभिः शरैः

38

सॊ ऽनयत कार्मुकम आदाय भीष्मस्य परमुखे सथितः

अर्जुनं पञ्चविंशत्या बाह्वॊर उरसि चार्पयत

39

तस्य करुद्धॊ महाराज पाण्डवः शत्रुकर्शनः

अप्रैषीद विशिखान घॊरान यमदण्डॊपमान बहून

40

अप्राप्तान एव तान बाणांश चिच्छेद तनयस तव

यतमानस्य पार्थस्य तद अद्भुतम इवाभवत

पार्थं च निशितैर बाणैर अविध्यत तनयस तव

41

ततः करुद्धॊ रणे पार्थः शरान संधाय कार्मुके

परेषयाम आस समरे सवर्णपुङ्खाञ शिलाशितान

42

नयमज्जंस ते महाराज तस्य काये महात्मनः

यथा हंसा महाराज तडागं पराप्य भारत

43

पीडितश चैव पुत्रस ते पाण्डवेन महात्मना

हित्वा पार्थं रणे तूर्णं भीष्मस्य रथम आश्रयत

अगाधे मज्जतस तस्य दवीपॊ भीष्मॊ ऽभवत तदा

44

परतिलभ्य ततः संज्ञां पुत्रस तव विशां पते

अवारयत ततः शूरॊ भूय एव पराक्रमी

45

शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम

निर्बिभेद महावीर्यॊ विव्यथे नैव चार्जुनात

1

[s]

arjunas tu raṇe rājan dṛṣṭvā bhīṣmasya vikramam

śikhaṇḍinam athovāca samabhyehi pitāmaham

2

na cāpi bhīs tvayā kāryā bhīṣmād adya kathaṃ cana

aham enaṃ śarais tīkṣṇaiḥ pātayiṣye rathottamāt

3

evam uktas tu pārthena śikhaṇḍī bharatarṣabha

abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam

4

dhṛṣṭadyumnas tathā rājan saubhadraś ca mahārathaḥ

hṛṣṭv ādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam

5

virāṭadrupadau vṛddhau kuntibhojaś ca daṃśitaḥ

abhyadravata gāṅgeyaṃ putrasya tava paśyata

6

nakulaḥ sahadevaś ca dharmarājaś ca vīryavān

tathetarāṇi sainyāni sarvāṇy eva viśāṃ pate

samādravanta gāṅgeyaṃ śrutvā pārthasya bhāṣitam

7

pratyudyayus tāvakāś ca sametās tān mahārathān

yathāśakti yathotsāhaṃ tan me nigadataḥ śṛu

8

citraseno mahārāja cekitānaṃ samabhyayāt

bhīṣma prepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā

9

dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgamam

tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat

10

bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam

tvaramāṇo mahārāja saumadattir nyavārayat

11

tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn

vikarṇo vārayām āsa icchan bhīṣmasya jīvitam

12

sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati

vārayām āsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi

13

rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam

bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī

14

sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat

abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati

sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat

15

virāṭadrupadau vṛddhau sametāv arimardanau

aśvatthāmā tataḥ kruddho vārayām āsa bhārata

16

tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam

bhāradvājo raṇe yatto dharmaputram avārayat

17

arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam

bhīṣma prepsuṃ mahārāja tāpayantaṃ diśo daśa

duḥśāsano maheṣvāso vārayām āsa saṃyuge

18

anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān

bhīṣmāyābhimukhaṃ yātān vārayām āsur āhave

19

dhṛṣṭadyumnas tu sainyāni prākrośata punaḥ punaḥ

abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam

20

eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ

abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi va

21

arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ

kim u bhīṣmo raṇe vīrā gatasattvo 'lpajīvita

22

iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ

abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati

23

gacchatas tān samare vāryoghān prabalān iva

nyavārayanta saṃhṛṣṭs tāvakāḥ puruṣarṣabhāḥ

24

duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ

bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat

25

tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati

abhyadravanta saṃgrāme tava putrān mahārathān

26

tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate

duḥśāsana rathaṃ prāpto yat pārtho nātyavartata

27

yathā vārayate velā kṣubhitaṃ vai mahārṇavam

tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat

28

ubhau hi rathināṃ śreṣṭhāv ubhau bhārata durjayau

ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata

29

tau tathā jātasaṃrambhāv anyonyavadhakāṅkṣiṇau

samīyatur mahāsaṃkhye maya śakrau yathā purā

30

duḥśāsano mahārāja pāṇḍavaṃ viśikhais tribhiḥ

vāsudevaṃ ca viṃśatyā tāḍayām āsa saṃyuge

31

tato 'rjuno śatenājau nārācānāṃ samārpayat

te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave

32

duḥśāsanas tataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ

lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhi

33

lalaṭasthais tu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ

yathā merur mahārāja śṛṅgair atyartham ucchritai

34

so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā

vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva

35

duḥśāsanaṃ tataḥ kruddhaḥ pīḍayām āsa pāṇḍavaḥ

parvaṇīva susaṃkruddho rāhur ugro niśākaram

36

pīḍyamāno balavatā putras tava viśāṃ pate

vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitai

37

tasya pārtho dhanuś chittvā tvaramāṇaḥ parākramī

ājaghāna tataḥ paścāt putraṃ te navabhiḥ śarai

38

so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ

arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat

39

tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ

apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn

40

aprāptān eva tān bāṇāṃś ciccheda tanayas tava

yatamānasya pārthasya tad adbhutam ivābhavat

pārthaṃ ca niśitair bāṇair avidhyat tanayas tava

41

tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke

preṣayām āsa samare svarṇapuṅkhāñ śilāśitān

42

nyamajjaṃs te mahārāja tasya kāye mahātmanaḥ

yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata

43

pīḍitaś caiva putras te pāṇḍavena mahātmanā

hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat

agādhe majjatas tasya dvīpo bhīṣmo 'bhavat tadā

44

pratilabhya tataḥ saṃjñāṃ putras tava viśāṃ pate

avārayat tataḥ śūro bhūya eva parākramī

45

araiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram

nirbibheda mahāvīryo vivyathe naiva cārjunāt
lxii| chapter summaries of college text
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 106