Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 117

Book 6. Chapter 117

The Mahabharata In Sanskrit


Book 6

Chapter 117

1

[स]

ततस ते पार्थिवाः सर्वे जग्मुः सवान आलयान पुनः

तूष्णींभूते महाराजे भीष्मे शंतनुनन्दने

2

शरुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः

ईषद आगतसंत्रासस तवरयॊपजगाम ह

3

स ददर्श महात्मानं शरतल्पगतं तदा

जन्म शय्या गतं देवं कार्त्तिकेयम इव परभुम

4

निमीलिताक्षं तं वीरं साश्रुकण्ठस तदा वृषः

अभ्येत्य पादयॊस तस्य निपपात महाद्युतिः

5

राधेयॊ ऽहं कुरुश्रेष्ठ नित्यं चाष्कि गतस तव

दवेष्यॊ ऽतयन्तम अनागाः सन्न इति चैनम उवाच ह

6

तच छरुत्वा कुरुवृद्धः सबलात संवृत्त लॊचनः

शनैर उद्वीक्ष्य स सनेहम इदं वचनम अब्रवीत

7

रहितं धिष्ण्यम आलॊक्य समुत्सार्य च रक्षिणः

पितेव पुत्रं गाङ्गेयः परिष्वज्यैक बाहुना

8

एह्य एहि मे विप्रतीप सपर्धसे तवं मया सह

यदि मां नाभिगच्छेथा न ते शरेयॊ भवेद धरुवम

9

कौन्तेयस तवं न राधेयॊ विदितॊ नारदान मम

कृष्णद्वैपायनाच चैव केशवाच च न संशयः

10

न च दवेषॊ ऽसति मे तात तवयि सत्यं बरवीमि ते

तेजॊवधनिमित्तं तु परुषाण्य अहम उक्तवान

11

अकस्मात पाण्डवान हि तवं दविषसीति मतिर मम

येनासि बहुषॊ रूक्षं चॊदितः सूर्यनन्दन

12

जानामि समरे वीर्यं शत्रुभिर दुःसहं तव

बरह्मण्यतां च शौर्यं च दाने च परमां गतिम

13

न तवया सदृशः कश चित पुरुषेष्व अमरॊपम

कुलभेदं च मत्वाहं सदा परुषम उक्तवान

14

इष्वस्ते भारसंधाने लाघवे ऽसत्रबले तथा

सदृशः फल्गुनेनासि कृष्णेन च महात्मना

15

कर्ण राजपुरं गत्वा तवयैकेन धनुष्मता

तस्यार्थे कुरुराजस्य राजानॊ मृदिता युधि

16

तथा च बलवान राजा जला संधॊ दुरासदः

समरे समरश्लाघी तवया न सदृशॊ ऽभवत

17

बरह्मण्यः सत्यवादी च तेजसार्क इवापरः

देवगर्भॊ ऽजितः संख्ये मनुष्यैर अधिकॊ भुवि

18

वयपनीतॊ ऽदय मन्युर मे यस तवां परति पुरा कृतः

दैवं पुरुषकारेण न शक्यम अतिवर्तितुम

19

सॊदर्याः पाण्डवा वीरा भरातरस ते ऽरिसूदन

संगच्छ तैर महाबाहॊ मम चेद इच्छसि परियम

20

मया भवतु निर्वृत्तं वैरम आदित्यनन्दन

पृथिव्यां सर्वराजानॊ भवन्त्व अद्य निरामयाः

21

[कर्ण]

जानाम्य अहं महाप्राज्ञ सर्वम एतन न संशयः

यथा वदसि दुर्धर्ष कौन्तेयॊ ऽहं न सूतजः

22

अवकीर्णस तव अहं कुन्त्या सूतेन च विवर्धितः

भुक्त्वा दुर्यॊधनैश्वर्यं न मिथ्या कर्तुम उत्सहे

23

वसु चैव शरीरं च यद उदारं तथा यशः

सर्वं दुर्यॊधनस्यार्थे तयक्तं मे भूरिदक्षिण

कॊपिताः पाण्डवा नित्यं मयाश्रित्य सुयॊधनम

24

अवश्य भावी वै यॊ ऽरथॊ न स शक्यॊनिवर्तितुम

दैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत

25

पृथिवी कषयशंसीनि निमित्तानि पितामह

भवद्भिर उपलब्धानि कथितानि च संसदि

26

पाण्डवा वासुदेवश च विदिता मम सर्वशः

अजेयाः पुरुषैर अन्यैर इति तांश चॊत्सहामहे

27

अनुजानीष्व मां तात युद्धे परीतमनाः सदा

अनुज्ञातस तवया वीर युध्येयम इति मे मतिः

28

दुरुक्तं विप्रतीपं वा संरम्भाच चापलात तथा

यन मयापकृतं किं चित तद अनुक्षन्तुम अर्हसि

29

[भस]

न चेच छक्यम अथॊत्स्रष्टुं वैरम एतत सुदारुणम

अनुजानामि कर्ण तवां युध्यस्व सवर्गकाम्यया

30

विमन्युर गतसंरम्भः कुरु कर्म नृपस्य हि

यथाशक्ति यथॊत्साहं सतां वृत्तेषु वृत्तवान

31

अहं तवाम अनुजानामि यद इच्छसि तद आप्नुहि

कषत्रधर्मजिताँल लॊकान संप्राप्स्यसि न संशयः

32

युध्यस्व निरहंकारॊ बलवीर्य वयपाश्रयः

धर्मॊ हि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते

33

परशमे हि कृतॊ यत्नः सुचिरात सुचिरं मया

न चैव शकितः कर्तुं यतॊ धर्मस ततॊ जयः

34

[स]

एवं बरुवन्तं गाङ्गेयम अभिवाद्य परसाद्य च

राधेयॊ रथम आरुह्य परायात तव सुतं परति

1

[s]

tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ

tūṣṇībhūte mahārāje bhīṣme śaṃtanunandane

2

rutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabha

ī
ad āgatasaṃtrāsas tvarayopajagāma ha

3

sa dadarśa mahātmānaṃ śaratalpagataṃ tadā

janma śayyā gataṃ devaṃ kārttikeyam iva prabhum

4

nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ

abhyetya pādayos tasya nipapāta mahādyuti

5

rādheyo 'haṃ kuruśreṣṭha nityaṃ cāṣki gatas tava

dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha

6

tac chrutvā kuruvṛddhaḥ sabalāt saṃvṛtta locanaḥ

śanair udvīkṣya sa sneham idaṃ vacanam abravīt

7

rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ

piteva putraṃ gāṅgeyaḥ pariṣvajyaika bāhunā

8

ehy ehi me vipratīpa spardhase tvaṃ mayā saha

yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam

9

kaunteyas tvaṃ na rādheyo vidito nāradān mama

kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśaya

10

na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te

tejovadhanimittaṃ tu paruṣāṇy aham uktavān

11

akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama

yenāsi bahuṣo rūkṣaṃ coditaḥ sūryanandana

12

jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava

brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim

13

na tvayā sadṛśaḥ kaś cit puruṣeṣv amaropama

kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān

14

iṣvaste bhārasaṃdhāne lāghave 'strabale tathā

sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā

15

karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā

tasyārthe kururājasya rājāno mṛditā yudhi

16

tathā ca balavān rājā jalā saṃdho durāsadaḥ

samare samaraślāghī tvayā na sadṛśo 'bhavat

17

brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ

devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi

18

vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ

daivaṃ puruṣakāreṇa na śakyam ativartitum

19

sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana

saṃgaccha tair mahābāho mama ced icchasi priyam

20

mayā bhavatu nirvṛttaṃ vairam ādityanandana

pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ

21

[karṇa]

jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ

yathā vadasi durdharṣa kaunteyo 'haṃ na sūtaja

22

avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ

bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe

23

vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ

sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa

kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam

24

avaśya bhāvī vai yo 'rtho na sa śakyonivartitum

daivaṃ puruṣakāreṇa ko nivartitum utsahet

25

pṛthivī kṣayaśaṃsīni nimittāni pitāmaha

bhavadbhir upalabdhāni kathitāni ca saṃsadi

26

pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ

ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe

27

anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā

anujñātas tvayā vīra yudhyeyam iti me mati

28

duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā

yan mayāpakṛtaṃ kiṃ cit tad anukṣantum arhasi

29

[bhs]

na cec chakyam athotsraṣṭuṃ vairam etat sudāruṇam

anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā

30

vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi

yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān

31

ahaṃ tvām anujānāmi yad icchasi tad āpnuhi

kṣatradharmajitāṁl lokān saṃprāpsyasi na saṃśaya

32

yudhyasva nirahaṃkāro balavīrya vyapāśrayaḥ

dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate

33

praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā

na caiva śakitaḥ kartuṃ yato dharmas tato jaya

34

[s]

evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca

rādheyo ratham āruhya prāyāt tava sutaṃ prati
polyglot bible bagster| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 117