Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 17

Book 6. Chapter 17

The Mahabharata In Sanskrit


Book 6

Chapter 17

1

[स]

यथा स भगवान वयासः कृष्णद्वैपायनॊ ऽबरवीत

तथैव सहिताः सर्वे समाजग्मुर महीक्षितः

2

मघा विषयगः सॊमस तद दिनं परत्यपद्यत

दीप्यमानाश च संपेतुर दिवि सप्त महाग्रहाः

3

दविधा भूत इवादित्य उदये परत्यदृश्यत

जवलन्त्या शिखया भूयॊ भानुमान उदितॊ दिवि

4

ववाशिरे च दीप्तायां दिशि गॊमायुवायसाः

लिप्समानाः शरीराणि मांसशॊणितभॊजनाः

5

अहन्य अहनि पार्थानां वृद्धः कुरुपितामहः

भरद्वाजात्मजश चैव परातर उत्थाय संयतौ

6

जयॊ ऽसतु पाण्डुपुत्राणाम इत्य ऊचतुर अरिंदमौ

युयुधाते तवार्थाय यथा स समयः कृतः

7

सर्वधर्मविशेषज्ञः पिता देवव्रतस तव

समानीय महीपालान इदं वचनम अब्रवीत

8

इदं वः कषत्रिया दवारं सवर्गायापावृतं महत

गच्छध्वं तेन शक्रस्य बरह्मणश च स लॊकताम

9

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर गतः

संभावयत चात्मानम अव्यग्रमनसॊ युधि

10

नाभागॊ हि ययातिश च मान्धाता नहुषॊ नृगः

संसिद्धाः परमं सथानं गताः कर्मभिर ईदृशैः

11

अधर्मः कषत्रियस्यैष यद वयाधिमरणं गृहे

यद आजौ निधनं याति सॊ ऽसय धर्मः सनातनः

12

एवम उक्ता महीपाला भीष्मेण भरतर्षभ

निर्ययुः सवान्य अनीकानि शॊभयन्तॊ रथॊत्तमैः

13

स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः

नयासितः समरे शस्त्रं भीष्मेण भरतर्षभ

14

अपेतकर्णाः पुत्रास ते राजानश चैव तावकाः

निर्ययुः सिंहनादेन नादयन्तॊ दिशॊ दश

15

शवेतैश छत्रैः पताकाभिर धवजवारणवाजिभिः

तान्य अनीकान्य अशॊभन्त रथैर अथ पदातिभिः

16

भेरी पणवशब्दैश च पटहानां च निस्वनैः

रथनेमि निनादैश च बभूवाकुलिता मही

17

काञ्चनाङ्गदकेयूरैः कार्मुकैश च महारथाः

भराजमाना वयदृश्यन्त जङ्गमाः पर्वता इव

18

तालेन महता भीष्मः पञ्च तारेण केतुना

विमलादित्य संकाशस तस्थौ कुरुचमूपतिः

19

ये तवदीया महेष्वासा राजानॊ भरतर्षभः

अवर्तन्त यथादेशं राजञ शांतनवस्य ते

20

स तु गॊवासनः शैब्यः सहितः सर्वराजभिः

ययौ मातङ्गराजेन राजार्हेण पताकिना

पद्मवर्णस तव अनीकानां सर्वेषाम अग्रतः सथितः

21

अश्वत्थामा ययौ यत्तः सिंहलाङ्गल केतनः

शरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः

22

शल्यॊ भुरि शरवाश चैव विकर्णश च महारथः

एते सप्त महेष्वासा दरॊणपुत्र पुरॊगमाः

सयन्दनैर वरवर्णाभैर भीष्मस्यासन पुरःसरा

23

तेषाम अपि महॊत्सेधाः शॊभयन्तॊ रथॊत्तमान

भराजमाना वयदृश्यन्त जाम्बूनदमया धवजाः

24

जाम्बूनदमयी वेदिः कमण्डलुविभूषिता

केतुर आचार्य मुख्यस्य दरॊणस्य धनुषा सह

25

अनेकशतसाहस्रम अनीकम अनुकर्षतः

महान दुर्यॊधनस्यासीन नागॊ मणिमयॊ धवजः

26

तस्य पौरव कालिङ्गौ काम्बॊजश च सुदक्षिणः

कषेमधन्वा सुमित्रश च तस्थुः परमुखतॊ रथाः

27

सयन्दनेन महार्हेण केतुना वृषभेण च

परकर्षन्न इव सेनाग्रं मागधश च नृपॊ ययौ

28

तद अङ्गपतिना गुप्तं कृपेण च महात्मना

शारदाभ्रचय परख्यं पराच्यानाम अभवद बलम

29

अनीक परमुखे तिष्ठन वराहेण महायशाः

शुशुभे केतुमुख्येन राजतेन जयद्रथः

30

शतं रथसहस्राणां तस्यासन वशवर्तिनः

अष्टौ नागसहस्राणि सादिनाम अयुतानि षट

31

तत सिन्धुपतिना राजन पालितं धवजिनीमुखम

अनन्त रथनागाश्वम अशॊभत महद बलम

32

षष्ट्या रथसहस्रैस तु नागानाम अयुतेन च

पतिः सर्वक लिङ्गानां ययौ केतुमता सह

33

तस्य पर्वतसंकाशा वयरॊचन्त महागजाः

यन्त्रतॊमर तूणीरैः पताकाभिश च शॊभिताः

34

शुशुभे केतुमुख्येन पादपेन कलिङ्गपः

शवेतच छत्रेण निष्केण चामरव्यजनेन च

35

केतुमान अपि मातङ्गं विचित्रपरमाङ्कुशम

आस्थितः समरे राजन मेघस्थ इव भानुमान

36

तेजसा दीप्यमानस तु वारणॊत्तमम आस्थितः

भगदत्तॊ ययौ राजा यथा वज्रधरस तथा

37

जग सकन्धगताव आस्तां भगदत्तेन संमितौ

विन्दानुविन्दाव आवन्त्यौ केतुमन्तम अनुव्रतौ

38

स रथानीकवान वयूहॊ हस्त्यङ्गॊत्तम शीर्षवान

वाजिपक्षः पतन्न उग्रः पराहरत सर्वतॊ मुखः

39

दरॊणेन विहितॊ राजन राज्ञा शांतनवेन च

तथैवाचार्य पुत्रेण बाह्लीकेन कृपेण च

1

[s]

yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt

tathaiva sahitāḥ sarve samājagmur mahīkṣita

2

maghā viṣayagaḥ somas tad dinaṃ pratyapadyata

dīpyamānāś ca saṃpetur divi sapta mahāgrahāḥ

3

dvidhā bhūta ivāditya udaye pratyadṛśyata

jvalantyā śikhayā bhūyo bhānumān udito divi

4

vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ

lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ

5

ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ

bharadvājātmajaś caiva prātar utthāya saṃyatau

6

jayo 'stu pāṇḍuputrāṇām ity ūcatur ariṃdamau

yuyudhāte tavārthāya yathā sa samayaḥ kṛta

7

sarvadharmaviśeṣajñaḥ pitā devavratas tava

samānīya mahīpālān idaṃ vacanam abravīt

8

idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat

gacchadhvaṃ tena śakrasya brahmaṇaś ca sa lokatām

9

eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ

saṃbhāvayata cātmānam avyagramanaso yudhi

10

nābhāgo hi yayātiś ca māndhātā nahuṣo nṛgaḥ

saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśai

11

adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe

yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātana

12

evam uktā mahīpālā bhīṣmeṇa bharatarṣabha

niryayuḥ svāny anīkāni śobhayanto rathottamai

13

sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ

nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha

14

apetakarṇāḥ putrās te rājānaś caiva tāvakāḥ

niryayuḥ siṃhanādena nādayanto diśo daśa

15

vetaiś chatraiḥ patākābhir dhvajavāraṇavājibhiḥ

tāny anīkāny aśobhanta rathair atha padātibhi

16

bherī paṇavaśabdaiś ca paṭahānāṃ ca nisvanaiḥ

rathanemi ninādaiś ca babhūvākulitā mahī

17

kāñcanāṅgadakeyūraiḥ kārmukaiś ca mahārathāḥ

bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva

18

tālena mahatā bhīṣmaḥ pañca tāreṇa ketunā

vimalāditya saṃkāśas tasthau kurucamūpati

19

ye tvadīyā maheṣvāsā rājāno bharatarṣabhaḥ

avartanta yathādeśaṃ rājañ śāṃtanavasya te

20

sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ

yayau mātaṅgarājena rājārheṇa patākinā

padmavarṇas tv anīkānāṃ sarveṣām agrataḥ sthita

21

aśvatthāmā yayau yattaḥ siṃhalāṅgala ketanaḥ

śrutāyuś citrasenaś ca purumitro viviṃśati

22

alyo bhuri śravāś caiva vikarṇaś ca mahārathaḥ

ete sapta maheṣvāsā droṇaputra purogamāḥ

syandanair varavarṇābhair bhīṣmasyāsan puraḥsarā

23

teṣām api mahotsedhāḥ śobhayanto rathottamān

bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ

24

jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā

ketur ācārya mukhyasya droṇasya dhanuṣā saha

25

anekaśatasāhasram anīkam anukarṣataḥ

mahān duryodhanasyāsīn nāgo maṇimayo dhvaja

26

tasya paurava kāliṅgau kāmbojaś ca sudakṣiṇaḥ

kṣemadhanvā sumitraś ca tasthuḥ pramukhato rathāḥ

27

syandanena mahārheṇa ketunā vṛṣabheṇa ca

prakarṣann iva senāgraṃ māgadhaś ca nṛpo yayau

28

tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā

ś
radābhracaya prakhyaṃ prācyānām abhavad balam

29

anīka pramukhe tiṣṭhan varāheṇa mahāyaśāḥ

uśubhe ketumukhyena rājatena jayadratha

30

ataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ

aṣṭau nāgasahasrāṇi sādinām ayutāni ṣa

31

tat sindhupatinā rājan pālitaṃ dhvajinīmukham

ananta rathanāgāśvam aśobhata mahad balam

32

aṣṭyā rathasahasrais tu nāgānām ayutena ca

patiḥ sarvaka liṅgānāṃ yayau ketumatā saha

33

tasya parvatasaṃkāśā vyarocanta mahāgajāḥ

yantratomara tūṇīraiḥ patākābhiś ca śobhitāḥ

34

uśubhe ketumukhyena pādapena kaliṅgapaḥ

śvetac chatreṇa niṣkeṇa cāmaravyajanena ca

35

ketumān api mātaṅgaṃ vicitraparamāṅkuśam

āsthitaḥ samare rājan meghastha iva bhānumān

36

tejasā dīpyamānas tu vāraṇottamam āsthitaḥ

bhagadatto yayau rājā yathā vajradharas tathā

37

jaga skandhagatāv āstāṃ bhagadattena saṃmitau

vindānuvindāv āvantyau ketumantam anuvratau

38

sa rathānīkavān vyūho hastyaṅgottama śīrṣavān

vājipakṣaḥ patann ugraḥ prāharat sarvato mukha

39

droṇena vihito rājan rājñā śātanavena ca

tathaivācārya putreṇa bāhlīkena kṛpeṇa ca
jonah chapter 2| jonah chapter 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 17