Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 29

Book 6. Chapter 29

The Mahabharata In Sanskrit


Book 6

Chapter 29

1

शरीभगवान उवाच

मय्य आसक्तमनाः पार्थ यॊगं युञ्जन मदाश्रयः

असंशयं समग्रं मां यथा जञास्यसि तच छृणु

2

जञानं ते ऽहं सविज्ञानम इदं वक्ष्याम्य अशेषतः

यज जञात्वा नेह भूयॊ ऽनयज जञातव्यम अवशिष्यते

3

मनुष्याणां सहस्रेषु कश चिद यतति सिद्धये

यतताम अपि सिद्धानां कश चिन मां वेत्ति तत्त्वतः

4

भूमिर आपॊ ऽनलॊ वायुः खं मनॊ बुद्धिर एव च

अहंकार इतीयं मे भिन्ना परकृतिर अष्टधा

5

अपरेयम इतस तव अन्यां परकृतिं विद्धि मे पराम

जीवभूतां महाबाहॊ ययेदं धार्यते जगत

6

एतद्यॊनीनि भूतानि सर्वाणीत्य उपधारय

अहं कृत्स्नस्य जगतः परभवः परलयस तथा

7

मत्तः परतरं नान्यत किं चिद अस्ति धनंजय

मयि सर्वम इदं परॊतं सूत्रे मणिगणा इव

8

रसॊ ऽहम अप्सु कौन्तेय परभास्मि शशिसूर्ययॊः

परणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु

9

पुण्यॊ गन्धः पृथिव्यां च तेजश चास्मि विभावसौ

जीवनं सर्वभूतेषु तपश चास्मि तपस्विषु

10

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम

बुद्धिर बुद्धिमताम अस्मि तेजस तेजस्विनाम अहम

11

बलं बलवतां चाहं कामरागविवर्जितम

धर्माविरुद्धॊ भूतेषु कामॊ ऽसमि भरतर्षभ

12

ये चैव सात्त्विका भावा राजसास तामसाश च ये

मत्त एवेति तान विद्धि न तव अहं तेषु ते मयि

13

तरिभिर गुणमयैर भावैर एभिः सर्वम इदं जगत

मॊहितं नाभिजानाति माम एभ्यः परम अव्ययम

14

दैवी हय एषा गुणमयी मम माया दुरत्यया

माम एव ये परपद्यन्ते मायाम एतां तरन्ति ते

15

न मां दुष्कृतिनॊ मूढाः परपद्यन्ते नराधमाः

माययापहृतज्ञाना आसुरं भावम आश्रिताः

16

चतुर्विधा भजन्ते मां जनाः सुकृतिनॊ ऽरजुन

आर्तॊ जिज्ञासुर अर्थार्थी जञानी च भरतर्षभ

17

तेषां जञानी नित्ययुक्त एकभक्तिर विशिष्यते

परियॊ हि जञानिनॊ ऽतयर्थम अहं स च मम परियः

18

उदाराः सर्व एवैते जञानी तव आत्मैव मे मतम

आस्थितः स हि युक्तात्मा माम एवानुत्तमां गतिम

19

बहूनां जन्मनाम अन्ते जञानवान मां परपद्यते

वासुदेवः सर्वम इति स महात्मा सुदुर्लभः

20

कामैस तैस तैर हृतज्ञानाः परपद्यन्ते ऽनयदेवताः

तं तं नियमम आस्थाय परकृत्या नियताः सवया

21

यॊ यॊ यां यां तनुं भक्तः शरद्धयार्चितुम इच्छति

तस्य तस्याचलां शरद्धां ताम एव विदधाम्य अहम

22

स तया शरद्धया युक्तस तस्या राधनम ईहते

लभते च ततः कामान मयैव विहितान हि तान

23

अन्तवत तु फलं तेषां तद भवत्य अल्पमेधसाम

देवान देवयजॊ यान्ति मद्भक्ता यान्ति माम अपि

24

अव्यक्तं वयक्तिम आपन्नं मन्यन्ते माम अबुद्धयः

परं भावम अजानन्तॊ ममाव्ययम अनुत्तमम

25

नाहं परकाशः सर्वस्य यॊगमायासमावृतः

मूढॊ ऽयं नाभिजानाति लॊकॊ माम अजम अव्ययम

26

वेदाहं समतीतानि वर्तमानानि चार्जुन

भविष्याणि च भूतानि मां तु वेद न कश चन

27

इच्छाद्वेषसमुत्थेन दवन्द्वमॊहेन भारत

सर्वभूतानि संमॊहं सर्गे यान्ति परंतप

28

येषां तव अन्तगतं पापं जनानां पुण्यकर्मणाम

ते दवन्द्वमॊहनिर्मुक्ता भजन्ते मां दृढव्रताः

29

जरामरणमॊक्षाय माम आश्रित्य यतन्ति ये

ते बरह्म तद विदुः कृत्स्नम अध्यात्मं कर्म चाखिलम

30

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः

परयाणकाले ऽपि च मां ते विदुर युक्तचेतसः

1

rībhagavān uvāca

mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ

asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu

2

jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ

yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate

3

manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye

yatatām api siddhānāṃ kaś cin māṃ vetti tattvata

4

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca

ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā

5

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām

jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat

6

etadyonīni bhūtāni sarvāṇīty upadhāraya

ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā

7

mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya

mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva

8

raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ

praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu

9

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau

jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu

10

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam

buddhir buddhimatām asmi tejas tejasvinām aham

11

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam

dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha

12

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye

matta eveti tān viddhi na tv ahaṃ teṣu te mayi

13

tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat

mohitaṃ nābhijānāti mām ebhyaḥ param avyayam

14

daivī hy eṣā guṇamayī mama māyā duratyayā

mām eva ye prapadyante māyām etāṃ taranti te

15

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ

māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ

16

caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna

ārto jijñāsur arthārthī jñānī ca bharatarṣabha

17

teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate

priyo hi jñānino 'tyartham ahaṃ sa ca mama priya

18

udārāḥ sarva evaite jñānī tv ātmaiva me matam

āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim

19

bahūnāṃ janmanām ante jñānavān māṃ prapadyate

vāsudevaḥ sarvam iti sa mahātmā sudurlabha

20

kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ

taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā

21

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati

tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham

22

sa tayā śraddhayā yuktas tasyā rādhanam īhate

labhate ca tataḥ kāmān mayaiva vihitān hi tān

23

antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām

devān devayajo yānti madbhaktā yānti mām api

24

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ

paraṃ bhāvam ajānanto mamāvyayam anuttamam

25

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ

mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam

26

vedāhaṃ samatītāni vartamānāni cārjuna

bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana

27

icchādveṣasamutthena dvandvamohena bhārata

sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa

28

yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām

te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ

29

jarāmaraṇamokṣāya mām āśritya yatanti ye

te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam

30

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ

prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ
ixth grade the cay chapter quiz| ixth grade the cay chapter quiz
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 29