Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 33

Book 6. Chapter 33

The Mahabharata In Sanskrit


Book 6

Chapter 33

1

अर्जुन उवाच

मदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम

यत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम

2

भवाप्ययौ हि भूतानां शरुतौ विस्तरशॊ मया

तवत्तः कमलपत्राक्ष माहात्म्यम अपि चाव्ययम

3

एवम एतद यथात्थ तवम आत्मानं परमेश्वर

दरष्टुम इच्छामि ते रूपम ऐश्वरं पुरुषॊत्तम

4

मन्यसे यदि तच छक्यं मया दरष्टुम इति परभॊ

यॊगेश्वर ततॊ मे तवं दर्शयात्मानम अव्ययम

5

शरीभगवान उवाच

पश्य मे पार्थ रूपाणि शतशॊ ऽथ सहस्रशः

नानाविधानि दिव्यानि नानावर्णाकृतीनि च

6

पश्यादित्यान वसून रुद्रान अश्विनौ मरुतस तथा

बहून्य अदृष्टपूर्वाणि पश्याश्चर्याणि भारत

7

इहैकस्थं जगत कृत्स्नं पश्याद्य सचराचरम

मम देहे गुडाकेश यच चान्यद दरष्टुम इच्छसि

8

न तु मां शक्यसे दरष्टुम अनेनैव सवचक्षुषा

दिव्यं ददामि ते चक्षुः पश्य मे यॊगम ऐश्वरम

9

संजय उवाच

एवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः

दर्शयाम आस पार्थाय परमं रूपम ऐश्वरम

10

अनेकवक्त्रनयनम अनेकाद्भुतदर्शनम

अनेकदिव्याभरणं दिव्यानेकॊद्यतायुधम

11

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम

सर्वाश्चर्यमयं देवम अनन्तं विश्वतॊमुखम

12

दिवि सूर्यसहस्रस्य भवेद युगपद उत्थिता

यदि भाः सदृशी सा सयाद भासस तस्य महात्मनः

13

तत्रैकस्थं जगत कृत्स्नं परविभक्तम अनेकधा

अपश्यद देवदेवस्य शरीरे पाण्डवस तदा

14

ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः

परणम्य शिरसा देवं कृताञ्जलिर अभाषत

15

अर्जुन उवाच

पश्यामि देवांस तव देव देहे; सर्वांस तथा भूतविशेषसंघान

बरह्माणम ईशं कमलासनस्थम; ऋषींश च सर्वान उरगांश च दिव्यान

16

अनेकबाहूदरवक्त्रनेत्रं; पश्यामि तवा सर्वतॊ ऽनन्तरूपम

नान्तं न मध्यं न पुनस तवादिं; पश्यामि विश्वेश्वर विश्वरूप

17

किरीटिनं गदिनं चक्रिणं च; तेजॊराशिं सर्वतॊ दीप्तिमन्तम

पश्यामि तवां दुर्निरीक्ष्यं समन्ताद; दीप्तानलार्कद्युतिम अप्रमेयम

18

तवम अक्षरं परमं वेदितव्यं; तवम अस्य विश्वस्य परं निधानम

तवम अव्ययः शाश्वतधर्मगॊप्ता; सनातनस तवं पुरुषॊ मतॊ मे

19

अनादिमध्यान्तम अनन्तवीर्यम; अनन्तबाहुं शशिसूर्यनेत्रम

पश्यामि तवां दीप्तहुताशवक्त्रं; सवतेजसा विश्वम इदं तपन्तम

20

दयावापृथिव्यॊर इदम अन्तरं हि; वयाप्तं तवयैकेन दिशश च सर्वाः

दृष्ट्वाद्भुतं रूपम इदं तवॊग्रं; लॊकत्रयं परव्यथितं महात्मन

21

अमी हि तवा सुरसंघा विशन्ति; के चिद भीताः पराञ्जलयॊ गृणन्ति

सवस्तीत्य उक्त्वा महर्षिसिद्धसंघाः; सतुवन्ति तवां सतुतिभिः पुष्कलाभिः

22

रुद्रादित्या वसवॊ ये च साध्या; विश्वे ऽशविनौ मरुतश चॊष्मपाश च

गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते तवां विस्मिताश चैव सर्वे

23

रूपं महत ते बहुवक्त्रनेत्रं; महाबाहॊ बहुबाहूरुपादम

बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लॊकाः परव्यथितास तथाहम

24

नभःस्पृशं दीप्तम अनेकवर्णं; वयात्ताननं दीप्तविशालनेत्रम

दृष्ट्वा हि तवां परव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णॊ

25

दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि

दिशॊ न जाने न लभे च शर्म; परसीद देवेश जगन्निवास

26

अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः

भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः

27

वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि

के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः

28

यथा नदीनां बहवॊ ऽमबुवेगाः; समुद्रम एवाभिमुखा दरवन्ति

तथा तवामी नरलॊकवीरा; विशन्ति वक्त्राण्य अभिविज्वलन्ति

29

यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः

तथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः

30

लेलिह्यसे गरसमानः समन्ताल; लॊकान समग्रान वदनैर जवलद्भिः

तेजॊभिर आपूर्य जगत समग्रं; भासस तवॊग्राः परतपन्ति विष्णॊ

31

आख्याहि मे कॊ भवान उग्ररूपॊ; नमॊ ऽसतु ते देववर परसीद

विज्ञातुम इच्छामि भवन्तम आद्यं; न हि परजानामि तव परवृत्तिम

32

शरीभगवान उवाच

कालॊ ऽसमि लॊकक्षयकृत परवृद्धॊ; लॊकान समाहर्तुम इह परवृत्तः

ऋते ऽपि तवा न भविष्यन्ति सर्वे; ये ऽवस्थिताः परत्यनीकेषु यॊधाः

33

तस्मात तवम उत्तिष्ठ यशॊ लभस्व; जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम

मयैवैते निहताः पूर्वम एव; निमित्तमात्रं भव सव्यसाचिन

34

दरॊणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान अपि यॊधवीरान

मया हतांस तवं जहि मा वयथिष्ठा; युध्यस्व जेतासि रणे सपत्नान

35

संजय उवाच

एतच छरुत्वा वचनं केशवस्य; कृताञ्जलिर वेपमानः किरीटी

नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः परणम्य

36

अर्जुन उवाच

सथाने हृषीकेश तव परकीर्त्या; जगत परहृष्यत्य अनुरज्यते च

रक्षांसि भीतानि दिशॊ दरवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः

37

कस्माच च ते न नमेरन महात्मन; गरीयसे बरह्मणॊ ऽपय आदिकर्त्रे

अनन्त देवेश जगन्निवास; तवम अक्षरं सद असत तत्परं यत

38

तवम आदिदेवः पुरुषः पुराणस; तवम अस्य विश्वस्य परं निधानम

वेत्तासि वेद्यं च परं च धाम; तवया ततं विश्वम अनन्तरूप

39

वायुर यमॊ ऽगनिर वरुणः शशाङ्कः; परजापतिस तवं परपितामहश च

नमॊ नमस ते ऽसतु सहस्रकृत्वः; पुनश च भूयॊ ऽपि नमॊ नमस ते

40

नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व

अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः

41

सखेति मत्वा परसभं यद उक्तं; हे कृष्ण हे यादव हे सखेति

अजानता महिमानं तवेदं; मया परमादात परणयेन वापि

42

यच चावहासार्थम असत्कृतॊ ऽसि; विहारशय्यासनभॊजनेषु

एकॊ ऽथ वाप्य अच्युत तत्समक्षं; तत कषामये तवाम अहम अप्रमेयम

43

पितासि लॊकस्य चराचरस्य; तवम अस्य पूज्यश च गुरुर गरीयान

न तवत्समॊ ऽसत्य अभ्यधिकः कुतॊ ऽनयॊ; लॊकत्रये ऽपय अप्रतिमप्रभाव

44

तस्मात परणम्य परणिधाय कायं; परसादये तवाम अहम ईशम ईड्यम

पितेव पुत्रस्य सखेव सख्युः; परियः परियायार्हसि देव सॊढुम

45

अदृष्टपूर्वं हृषितॊ ऽसमि दृष्ट्वा; भयेन च परव्यथितं मनॊ मे

तद एव मे दर्शय देव रूपं; परसीद देवेश जगन्निवास

46

किरीटिनं गदिनं चक्रहस्तम; इच्छामि तवां दरष्टुम अहं तथैव

तेनैव रूपेण चतुर्भुजेन; सहस्रबाहॊ भव विश्वमूर्ते

47

शरीभगवान उवाच

मया परसन्नेन तवार्जुनेदं; रूपं परं दर्शितम आत्मयॊगात

तेजॊमयं विश्वम अनन्तम; आद्यं यन मे तवदन्येन न दृष्टपूर्वम

48

न वेद यज्ञाध्ययनैर न दानैर; न च करियाभिर न तपॊभिर उग्रैः

एवंरूपः शक्य अहं नृलॊके; दरष्टुं तवदन्येन कुरुप्रवीर

49

मा ते वयथा मा च विमूढभावॊ; दृष्ट्वा रूपं घॊरम ईदृङ ममेदम

वयपेतभीः परीतमनाः पुनस तवं; तद एव मे रूपम इदं परपश्य

50

संजय उवाच

इत्य अर्जुनं वासुदेवस तथॊक्त्वा; सवकं रूपं दर्शयाम आस भूयः

आश्वासयाम आस च भीतम एनं; भूत्वा पुनः सौम्यवपुर महात्मा

51

अर्जुन उवाच

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन

इदानीम अस्मि संवृत्तः सचेताः परकृतिं गतः

52

शरीभगवान उवाच

सुदुर्दर्शम इदं रूपं दृष्टवान असि यन मम

देवा अप्य अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः

53

नाहं वेदैर न तपसा न दानेन न चेज्यया

शक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा

54

भक्त्या तव अनन्यया शक्य अहम एवंविधॊ ऽरजुन

जञातुं दरष्टुं च तत्त्वेन परवेष्टुं च परंतप

55

मत्कर्मकृन मत्परमॊ मद्भक्तः सङ्गवर्जितः

निर्वैरः सर्वभूतेषु यः स माम एति पाण्डव

1

arjuna uvāca

madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam

yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama

2

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā

tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam

3

evam etad yathāttha tvam ātmānaṃ parameśvara

draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama

4

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho

yogeśvara tato me tvaṃ darśayātmānam avyayam

5

rībhagavān uvāca

paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ

nānāvidhāni divyāni nānāvarṇākṛtīni ca

6

paśyādityān vasūn rudrān aśvinau marutas tathā

bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata

7

ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram

mama dehe guḍākeśa yac cānyad draṣṭum icchasi

8

na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā

divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram

9

saṃjaya uvāca

evam uktvā tato rājan mahāyogeśvaro hariḥ

darśayām āsa pārthāya paramaṃ rūpam aiśvaram

10

anekavaktranayanam anekādbhutadarśanam

anekadivyābharaṇaṃ divyānekodyatāyudham

11

divyamālyāmbaradharaṃ divyagandhānulepanam

sarvāścaryamayaṃ devam anantaṃ viśvatomukham

12

divi sūryasahasrasya bhaved yugapad utthitā

yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmana

13

tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā

apaśyad devadevasya śarīre pāṇḍavas tadā

14

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ

praṇamya śirasā devaṃ kṛtāñjalir abhāṣata

15

arjuna uvāca

paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān

brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān

16

anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam

nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa

17

kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam

paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam

18

tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam

tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me

19

anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram

paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam

20

dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ

dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman

21

amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti

svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhi

22

rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca

gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvāṃ vismitāś caiva sarve

23

rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam

bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham

24

nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram

dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo

25

daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni

diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa

26

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ

bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyai

27

vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni

ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgai

28

yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti

tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti

29

yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ

tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ

30

lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ

tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo

31

khyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda

vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim

32

rībhagavān uvāca

kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛtta

te 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ

33

tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham

mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin

34

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān

mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān

35

saṃjaya uvāca

etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī

namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya

36

arjuna uvāca

sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca

rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ

37

kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre

ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat

38

tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam

vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa

39

vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca

namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te

40

namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva

anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarva

41

sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti

ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi

42

yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu

eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam

43

pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān

na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva

44

tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam

piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum

45

adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me

tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa

46

kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva

tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte

47

rībhagavān uvāca

mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt

tejomayaṃ viśvam anantam; ādyaṃ yan me tvadanyena na dṛṣṭapūrvam

48

na veda yajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ

evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvadanyena kurupravīra

49

mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam

vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya

50

saṃjaya uvāca

ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūya

ā
vāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā

51

arjuna uvāca

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana

idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gata

52

rībhagavān uvāca

sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama

devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇa

53

nāhaṃ vedair na tapasā na dānena na cejyayā

śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā

54

bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna

jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa

55

matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ

nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava
mahabharata sanskrit text| mahabharata sanskrit text
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 33