Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 46

Book 6. Chapter 46

The Mahabharata In Sanskrit


Book 6

Chapter 46

1

[स]

कृते ऽवहारे सैन्यानां परथमे भरतर्षभ

भीष्मे च युधि संरब्धे हृष्टे दुर्यॊधने तथा

2

धर्मराजस ततस तूर्णम अभिगम्य जनार्दनम

भरातृभिः सहितः सर्वैः सर्वैश चैव जनेश्वरैः

3

शुचा परमया युक्तश चिन्तयानः पराजयम

वार्ष्णेयम अब्रवीद राजन दृष्ट्वा भीष्मस्य विक्रमम

4

कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम

शरैर दहन्तं सैन्यं मे गरीष्मे कक्षम इवानलम

5

कथम एनं महात्मानां शक्ष्यामः परतिवीक्षितुम

लेलिह्यमानं सैन्यं मे हविष्मन्तम इवानलम

6

एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम

दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम

7

शक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च संयुगे

वरुणः पाशभृच चापि कुबेरॊ वा गदाधरः

8

न तु भीष्मॊ महातेजाः शक्यॊ जेतुं महाबलः

सॊ ऽहम एवंगते मग्नॊ भीष्मागाध जले ऽलपवः

9

आत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य केशव

वनं यास्यामि गॊविन्द शरेयॊ मे तत्र जीवितुम

10

न तव इमान पृथिवीपालान दातुं भीष्माय मृत्यवे

कषपयिष्यति सेनां मे कृष्ण भीष्मॊ महास्त्रवित

11

यथानलं परज्वलितं पतंगाः समभिद्रुताः

विनाशायैव गच्छन्ति तथा मे सैनिकॊ जनः

12

कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी

भरातरश चैव मे वीराः कर्शिताः शरपीडिताः

13

मृत कृते भरातृसौहार्दाद राज्याद भरष्टास तथा सुखात

जीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम

14

जीवितस्य हि शेषेण तपस तप्स्यामि दुश्चरम

न घातयिष्यामि रणे मित्राणीमानि केशव

15

रथान मे बहुसाहस्रान दिव्यैर अस्त्रैर महाबलः

घातयत्य अनिशं भीष्मः परवराणां परहारिणाम

16

किं नु कृत्वा कृतं मे सयाद बरूहि माधव माचिरम

मध्यस्थम इव पश्यामि समरे सव्यसाचिनम

17

एकॊ भीमः परं शक्त्या युध्यत्य एष महाभुजः

केवलं बाहुवीर्येण कषत्रधर्मम अनुस्मरन

18

गदया वीर घातिन्या यथॊत्साहं महामनाः

करॊत्य असुकरं कर्म गजाश्वरथपत्तिषु

19

नालम एष कषयं कर्तुं परसैन्यस्य मारिष

आर्जवेनैव युद्धेन वीर वर्षशतैर अपि

20

एकॊ ऽसत्रवित सखा ते ऽयं सॊ ऽपय अस्मान समुपेक्षते

निर्दह्यमानान भीष्मेण दरॊणेन च महात्मना

21

दिव्यान्य अस्त्राणि भीष्मस्य दरॊणस्य च महात्मनः

धक्ष्यन्ति कषत्रियान सर्वान परयुक्तानि पुनः पुनः

22

कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः

कषपयिष्यति नॊ नूनं यादृशॊ ऽसय पराक्रमः

23

स तवं पश्य महेष्वासं यॊगीष्वर महारथम

यॊ भीष्मं शमयेत संख्ये दावाग्निं जलदॊ यथा

24

तव परसादाद गॊविन्द पाण्डवा निहतद्विषः

सवराज्यम अनुसंप्राप्ता मॊदिष्यन्ति स बान्धवाः

25

एवम उक्त्वा ततः पार्थॊ धयायन्न आस्ते महामनाः

चिरम अन्तर मना भूत्वा शॊकॊपहतचेतनः

26

शॊकार्तं पाण्डवं जञात्वा दुःखेन हतचेतसम

अब्रवीत तत्र गॊविन्दॊ हर्षयन सर्वपाण्डवान

27

मा शुचॊ भरतश्रेष्ठ न तवं शॊचितुम अर्हसि

यस्य ते भरातरः शूराः सर्वलॊकस्य धन्विनः

28

अहं च परियकृद राजन सात्यकिश च महारथः

विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश च पार्षतः

29

तथैव सबलाः सर्वे राजानॊ राजसत्तम

तवत्प्रसादं परतीक्षन्ते तवद भक्ताश च विशां पते

30

एष ते पार्षतॊ नित्यं हितकामः परिये रतः

सेनापत्यम अनुप्राप्तॊ धृष्टद्युम्नॊ महाबलः

शिखण्डी च महाबाहॊ भीष्मस्य निधनं किल

31

एतच छरुत्वा ततॊ राजा धृष्टद्युम्नं महारथम

अब्रवीत समितौ तस्यां वासुदेवस्य शृण्वतः

32

धृष्टद्युम्न निबॊधेदं यत तवा वक्ष्यामि मारिष

नातिक्रम्यं भवेत तच च वचनं मम भाषितम

33

भवान सेनापतिर मह्यं वासुदेवेन संमतः

कार्त्तिकेयॊ यथा नित्यं देवानाम अभवत पुरा

तथा तवम अपि पाण्डूनां सेनानीः पुरुषर्षभ

34

स तवं पुरुषशार्दूल विक्रम्य जहि कौरवान

अहं च तवानुयास्यामि भीमः कृष्णश च मारिष

35

माद्रीपुत्रौ च सहितौ दरौपदेयाश च दंशिताः

ये चान्ये पृथिवीपालाः परधानाः पुरुषर्षभ

36

तत उद्धर्षयन सर्वान धृष्टद्युम्नॊ ऽभयभाषत

अहं दरॊणान्तकः पार्थ विहितः शम्भुना पुरा

37

रणे भीष्मं तथा दरॊणं कृपं शल्यं जयद्रथम

सर्वान अद्य रणे दृप्तान परतियॊत्स्यामि पार्थिव

38

अथॊत्क्रुष्टं महेष्वासैः पाण्डवैर युद्धदुर्मदैः

समुद्यते पार्थिवेन्द्र पार्षते शत्रुसूदने

39

तम अब्रवीत ततः पार्थः पार्षतं पृतना पतिम

वयूहः करौञ्चारुणॊ नाम सर्वशत्रुनिबर्हणः

40

यं बृहस्पतिर इन्द्राय तदा देवासुरे ऽबरवीत

तं यथावत परतिव्यूह परानीक विनाशनम

अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह

41

तथॊक्तः स नृदेवेन विष्णुर वज्रभृता इव

परभाते सर्वसैन्यानाम अग्रे चक्रे धनंजयम

42

आदित्यपथगः केतुस तस्याद्भुत मनॊरमः

शासनात पुरुहूतस्य निर्मितॊ विश्वकर्मणा

43

इन्द्रायुधसवर्णाभिः पताकाभिर अलंकृतः

आकाशग इवाकाशे गन्धर्वनगरॊपमः

नृत्यमान इवाभाति रथचर्यासु मारिष

44

तेन रत्नवता पार्थः स च गाण्डीवधन्वना

बभूव परमॊपेतः सवयम्भूर इव भानुना

45

शिरॊ ऽभूद दरुपदॊ राजा महत्या सेनया वृतः

कुन्तिभॊजश च चैद्यश च चक्षुष्य आस्तां जनेश्वर

46

दाशार्णकाः परयागाश च दाश्रेरक गणैः सह

अनूपगाः किराताश च गरीवायां भरतर्षभ

47

पटच चरैश च हुण्डैश च राजन पौरवकैस तथा

निषादैः सहितश चापि पृष्ठम आसीद युधिष्ठिरः

48

पक्षौ तु भीमसेनश च धृष्टद्युम्नश च पार्षतः

दरौपदेयाभिमन्युश च सात्यकिश च महारथः

49

पिशाचा दरदाश चैव पुण्ड्राः कुण्डी विषैः सह

मडका कडकाश चैव तङ्गणाः परपङ्गणाः

50

बाह्लिकास तित्तिराश चैव चॊलाः पाण्ड्याश च भारत

एते जनपदा राजन दक्षिणं पक्षम आश्रिताः

51

अग्निवेष्या जगत तुण्डा पलदाशाश च भारत

शबरास तुम्बुपाश चैव वत्साश च सह नाकुलैः

नकुलः सहदेवश च वामं पार्श्वं समाश्रिताः

52

रथानाम अयुतं पक्षौ शिरश च नियुतं तथा

पृष्ठम अर्बुदम एवासीत सहस्राणि च विंशतिः

गरीवायां नियुतं चापि सहस्राणि च सप्ततिः

53

पक्षकॊटिप्रपक्षेषु पक्षान्तेषु च वारणाः

जग्मुः परिवृता राजंश चलन्त इव पर्वताः

54

जघनं पालयाम आस विराटः सह केकयैः

काशिराजश च शैब्यश च रथानाम अयुतैस तरिभिः

55

एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः

सूर्यॊदयनम इच्छन्तः सथिता युद्धाय दंशिताः

56

तेषाम आदित्यवर्णानि विमलानि महान्ति च

शवेतच छत्राण्य अशॊभन्त वारणेषु रथेषु च

1

[s]

kṛte 'vahāre sainyānāṃ prathame bharatarṣabha

bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā

2

dharmarājas tatas tūrṇam abhigamya janārdanam

bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiś caiva janeśvarai

3

ucā paramayā yuktaś cintayānaḥ parājayam

vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam

4

kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam

śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam

5

katham enaṃ mahātmānāṃ śakṣyāmaḥ prativīkṣitum

lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam

6

etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam

dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam

7

akyo jetuṃ yamaḥ kruddho vajrapāṇiś ca saṃyuge

varuṇaḥ pāśabhṛc cāpi kubero vā gadādhara

8

na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ

so 'ham evaṃgate magno bhīṣmāgādha jale 'lpava

9

tmano buddhidaurbalyād bhīṣmam āsādya keśava

vanaṃ yāsyāmi govinda śreyo me tatra jīvitum

10

na tv imān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave

kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit

11

yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ

vināśāyaiva gacchanti tathā me sainiko jana

12

kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī

bhrātaraś caiva me vīrāḥ karśitāḥ śarapīḍitāḥ

13

mṛt kṛte bhrātṛsauhārdād rājyād bhraṣṭās tathā sukhāt

jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham

14

jīvitasya hi śeṣeṇa tapas tapsyāmi duścaram

na ghātayiṣyāmi raṇe mitrāṇīmāni keśava

15

rathān me bahusāhasrān divyair astrair mahābalaḥ

ghātayaty aniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām

16

kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram

madhyastham iva paśyāmi samare savyasācinam

17

eko bhīmaḥ paraṃ śaktyā yudhyaty eṣa mahābhujaḥ

kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran

18

gadayā vīra ghātinyā yathotsāhaṃ mahāmanāḥ

karoty asukaraṃ karma gajāśvarathapattiṣu

19

nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa

ārjavenaiva yuddhena vīra varṣaśatair api

20

eko 'stravit sakhā te 'yaṃ so 'py asmān samupekṣate

nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā

21

divyāny astrāṇi bhīṣmasya droṇasya ca mahātmanaḥ

dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ puna

22

kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ

kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākrama

23

sa tvaṃ paśya maheṣvāsaṃ yogīṣvara mahāratham

yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā

24

tava prasādād govinda pāṇḍavā nihatadviṣaḥ

svarājyam anusaṃprāptā modiṣyanti sa bāndhavāḥ

25

evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ

ciram antar manā bhūtvā śokopahatacetana

26

okārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam

abravīt tatra govindo harṣayan sarvapāṇḍavān

27

mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi

yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvina

28

ahaṃ ca priyakṛd rājan sātyakiś ca mahārathaḥ

virāṭadrupadau vṛddhau dhṛṣṭadyumnaś ca pārṣata

29

tathaiva sabalāḥ sarve rājāno rājasattama

tvatprasādaṃ pratīkṣante tvad bhaktāś ca viśāṃ pate

30

eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ

senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ

śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila

31

etac chrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham

abravīt samitau tasyāṃ vāsudevasya śṛṇvata

32

dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa

nātikramyaṃ bhavet tac ca vacanaṃ mama bhāṣitam

33

bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ

kārttikeyo yathā nityaṃ devānām abhavat purā

tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha

34

sa tvaṃ puruṣaśārdūla vikramya jahi kauravān

ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaś ca māriṣa

35

mādrīputrau ca sahitau draupadeyāś ca daṃśitāḥ

ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha

36

tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata

ahaṃ droṇāntakaḥ pārtha vihitaḥ śambhunā purā

37

raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham

sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva

38

athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ

samudyate pārthivendra pārṣate śatrusūdane

39

tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanā patim

vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇa

40

yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt

taṃ yathāvat prativyūha parānīka vināśanam

adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha

41

tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva

prabhāte sarvasainyānām agre cakre dhanaṃjayam

42

dityapathagaḥ ketus tasyādbhuta manorama

ś
sanāt puruhūtasya nirmito viśvakarmaṇā

43

indrāyudhasavarṇābhiḥ patākābhir alaṃkṛtaḥ

ākāśaga ivākāśe gandharvanagaropamaḥ

nṛtyamāna ivābhāti rathacaryāsu māriṣa

44

tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā

babhūva paramopetaḥ svayambhūr iva bhānunā

45

iro 'bhūd drupado rājā mahatyā senayā vṛtaḥ

kuntibhojaś ca caidyaś ca cakṣuṣy āstāṃ janeśvara

46

dāśārṇakāḥ prayāgāś ca dāśreraka gaṇaiḥ saha

anūpagāḥ kirātāś ca grīvāyāṃ bharatarṣabha

47

paṭac caraiś ca huṇḍaiś ca rājan pauravakais tathā

niṣādaiḥ sahitaś cāpi pṛṣṭham āsīd yudhiṣṭhira

48

pakṣau tu bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ

draupadeyābhimanyuś ca sātyakiś ca mahāratha

49

piśācā daradāś caiva puṇḍrāḥ kuṇḍī viṣaiḥ saha

maḍakā kaḍakāś caiva taṅgaṇāḥ parapaṅgaṇāḥ

50

bāhlikās tittirāś caiva colāḥ pāṇḍyāś ca bhārata

ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ

51

agniveṣyā jagat tuṇḍā paladāśāś ca bhārata

śabarās tumbupāś caiva vatsāś ca saha nākulaiḥ

nakulaḥ sahadevaś ca vāmaṃ pārśvaṃ samāśritāḥ

52

rathānām ayutaṃ pakṣau śiraś ca niyutaṃ tathā

pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ

grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptati

53

pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ

jagmuḥ parivṛtā rājaṃś calanta iva parvatāḥ

54

jaghanaṃ pālayām āsa virāṭaḥ saha kekayaiḥ

kāśirājaś ca śaibyaś ca rathānām ayutais tribhi

55

evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ

sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ

56

teṣām ādityavarṇāni vimalāni mahānti ca

śvetac chatrāṇy aśobhanta vāraṇeṣu ratheṣu ca
edition guide reference steinsaltz talmud talmud| talmud reliability evidence judaism
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 46