Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 47

Book 6. Chapter 47

The Mahabharata In Sanskrit


Book 6

Chapter 47

1

[स]

करौञ्चं ततॊ महाव्यूहम अभेद्यं तनयस तव

वयूढं दृष्ट्वा महाघॊरं पार्थेनामित तेजसा

2

आचार्यम उपसंगम्य कृपं शल्यं च मारिष

सौमदत्तिं विकर्णं च अश्वत्थामानम एव च

3

दुःशासनादीन भरातॄंश च स सर्वान एव भारत

अन्यांश च सुबहूञ शूरान युद्धाय समुपागतान

4

पराहेदं वचनं काले हर्षयंस तनयस तव

नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः

5

एकैकशः समर्थाहि यूयं सर्वे महारथाः

पाण्डुपुत्रान रणे हन्तुं स सैन्यान किम उ संहताः

6

अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम

पर्याप्तं तव इदम एतेषां बलं पार्थिव सत्तमाः

7

संस्थानाः शूरसेनाश च वेणिकाः कुकुरास तथा

आरेवकास तरिगर्ताश च मद्रका यवनास तथा

8

शत्रुंजयेन सहितास तथा दुःशासनेन च

विकर्णेन च वीरेण तथा नन्दॊपनन्दकैः

9

चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः

भीष्मम एवाभिरक्षन्तु सह सैन्यपुरस्कृताः

10

ततॊ दरॊणश च भीष्मश च तव पुत्रश च मारिष

अव्यूहन्त महाव्यूहं पाण्डूनां परतिबाधने

11

भीष्मः सैन्येन महता समन्तात परिवारितः

ययौ परकर्षन महतीं वाहिनीं सुरराड इव

12

तम अन्वयान महेष्वासॊ भारद्वाजः परतापवान

कुन्तलैश च दशार्णैश च मागधैश च विशां पते

13

विदर्भैर मेकलैश चैव कर्णप्रावरणैर अपि

सहिताः सर्वसैन्येन भीष्मम आहवशॊभिनम

14

गान्धाराः सिन्धुसौवीराः शिबयॊ ऽथ वसातयः

शकुनिश च सवसैन्येन भारद्वाजम अपालयत

15

ततॊ दुर्यॊधनॊ राजा सहितः सर्वसॊदरैः

अश्वातकैर विकर्णैश च तथा शर्मिल कॊसलैः

16

दरदैश चूचुपैश चैव तथा कषुद्रकमालवैः

अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम

17

भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष

विन्दानुविन्दाव आवन्त्यौ वामं पार्श्वम अपालयन

18

सौमदत्तिः सुशर्मा च काम्बॊजश च सुदक्षिणः

शतायुश च शरुतायुश च दक्षिणं पार्श्वम आस्थिताः

19

अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः

महत्या सेनया सार्धं सेना पृष्ठे वयवस्थिताः

20

पृष्ठगॊपास तु तस्यासन नानादेश्या जनेश्वराः

केतुमान वसु दानश च पुत्रः काश्यस्य चाभिभूः

21

ततस ते तावकाः सर्वे हृष्टा युद्धाय भारत

दध्मुः शङ्खान मुदा युक्ताः सिंहनादांश च नादयन

22

तेषां शरुत्वा तु हृष्टानां कुरुवृद्धः पितामहः

सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान

23

ततः शङ्खाश च भेर्यश च पेश्यश च विविधाः परैः

आनकाश चाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत

24

ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ

परदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ

25

पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः

26

अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः

नकुलः सहदेवश च सुघॊषमणिपुष्पकौ

27

काशिराजश च शैब्यश च शिखण्डी च महारथः

धृष्टद्युम्नॊ विराटश च सात्यकिश च महायशाः

28

पाञ्चाल्यश च महेष्वासॊ दरौपद्याः पञ्च चात्मजाः

सर्वे दध्मुर महाशङ्खान सिंहनादांश च नेदिरे

29

स घॊषः सुमहांस तत्र वीरैस तैः समुदीरितः

नभश च पृथिवीं चैव तुमुलॊ वयनुनादयत

30

एवम एते महाराज परहृष्टाः कुरुपाण्डवाः

पुनर युद्धाय संजग्मुस तापयानाः परस्परम

1

[s]

krauñcaṃ tato mahāvyūham abhedyaṃ tanayas tava

vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmita tejasā

2

cāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa

saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca

3

duḥśāsanādīn bhrātṝṃś ca sa sarvān eva bhārata

anyāṃś ca subahūñ śūrān yuddhāya samupāgatān

4

prāhedaṃ vacanaṃ kāle harṣayaṃs tanayas tava

nānāśastrapraharaṇāḥ sarve śastrāstravedina

5

ekaikaśaḥ samarthāhi yūyaṃ sarve mahārathāḥ

pāṇḍuputrān raṇe hantuṃ sa sainyān kim u saṃhatāḥ

6

aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam

paryāptaṃ tv idam eteṣāṃ balaṃ pārthiva sattamāḥ

7

saṃsthānāḥ śūrasenāś ca veṇikāḥ kukurās tathā

ārevakās trigartāś ca madrakā yavanās tathā

8

atruṃjayena sahitās tathā duḥśāsanena ca

vikarṇena ca vīreṇa tathā nandopanandakai

9

citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ

bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ

10

tato droṇaś ca bhīṣmaś ca tava putraś ca māriṣa

avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane

11

bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ

yayau prakarṣan mahatīṃ vāhinīṃ surarāḍ iva

12

tam anvayān maheṣvāso bhāradvājaḥ pratāpavān

kuntalaiś ca daśārṇaiś ca māgadhaiś ca viśāṃ pate

13

vidarbhair mekalaiś caiva karṇaprāvaraṇair api

sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam

14

gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ

śakuniś ca svasainyena bhāradvājam apālayat

15

tato duryodhano rājā sahitaḥ sarvasodaraiḥ

aśvātakair vikarṇaiś ca tathā śarmila kosalai

16

daradaiś cūcupaiś caiva tathā kṣudrakamālavaiḥ

abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm

17

bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa

vindānuvindāv āvantyau vāmaṃ pārśvam apālayan

18

saumadattiḥ suśarmā ca kāmbojaś ca sudakṣiṇaḥ

śatāyuś ca śrutāyuś ca dakṣiṇaṃ pārśvam āsthitāḥ

19

aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ

mahatyā senayā sārdhaṃ senā pṛṣṭhe vyavasthitāḥ

20

pṛṣṭhagopās tu tasyāsan nānādeśyā janeśvarāḥ

ketumān vasu dānaś ca putraḥ kāśyasya cābhibhūḥ

21

tatas te tāvakāḥ sarve hṛṣṭā yuddhāya bhārata

dadhmuḥ śaṅkhān mudā yuktāḥ siṃhanādāṃś ca nādayan

22

teṣāṃ rutvā tu hṛṣṭnāṃ kuruvṛddhaḥ pitāmahaḥ

siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān

23

tataḥ śaṅkhāś ca bheryaś ca peśyaś ca vividhāḥ paraiḥ

ānakāś cābhyahanyanta sa śabdas tumulo 'bhavat

24

tataḥ śvetair hayair yukte mahati syandane sthitau

pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau

25

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ

pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodara

26

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau

27

kāśirājaś ca śaibyaś ca śikhaṇḍī ca mahārathaḥ

dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahāyaśāḥ

28

pāñcālyaś ca maheṣvāso draupadyāḥ pañca cātmajāḥ

sarve dadhmur mahāśaṅkhān siṃhanādāṃś ca nedire

29

sa ghoṣaḥ sumahāṃs tatra vīrais taiḥ samudīritaḥ

nabhaś ca pṛthivīṃ caiva tumulo vyanunādayat

30

evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ

punar yuddhāya saṃjagmus tāpayānāḥ parasparam
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 47