Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 49

Book 6. Chapter 49

The Mahabharata In Sanskrit


Book 6

Chapter 49

1

[धृ]

कथं दरॊणॊ महेष्वासः पाञ्चाल्यश चापि पार्षतः

रणे समीयतुर यत्तौ तन ममाचक्ष्व संजय

2

दिष्टम एव परं मन्ये पौरुषाद अपि संजय

यत्र शांतनवॊ भीष्मॊ नातरद युधि पाण्डवम

3

भीष्मॊ हि समरे करुद्धॊ हन्याल लॊकांश चराचरान

स कथं पाण्डवं युद्धे नातरत संजयौजसा

4

[स]

शृणु राजन सथिरॊ भूत्वा युद्धम एतत सुदारुणम

न शक्यः पाण्डवॊ जेतुं देवैर अपि स वासवैः

5

दरॊणस तु निशितैर बाणैर धृष्टद्युम्नम अयॊधयत

सारथिं चास्य भल्लेन रथनीडाद अपातयत

6

तस्याथ चतुरॊ वाहांश चतुर्भिः सायकॊत्तमैः

पीडयाम आस संक्रुद्धॊ धृष्टद्युम्नस्य मारिष

7

धृष्टद्युम्नस ततॊ दरॊणं नवत्या निशितैः शरैः

विव्याध परहसन वीरस तिष्ठ तिष्ठेति चाब्रवीत

8

ततः पुनर अमेयात्मा भारद्वाजः परतापवान

शरैः परच्छादयाम आस धृष्टद्युम्नम अमर्षणम

9

आददे च शरं घॊरं पार्षतस्य वधं परति

शक्राशनिसमस्पर्शं मृत्युदण्डम इवापरम

10

हाहाकारॊ महान आसीत सर्वसैन्यस्य भारत

तम इषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे

11

तत्राद्भुतम अपश्याम धृष्टद्युम्नस्य पौरुषम

यद एकः समरे वीरस तस्थौ गिरिर इवाचलः

12

तं च दीप्तं शरं घॊरम आयान्तं मृत्युम आत्मनः

चिच्छेद शरवृष्टिं च भारद्वाजे मुमॊच ह

13

तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह

धृष्टद्युम्नेन तत कर्मकृतं दृष्ट्वा सुदुष्करम

14

ततः शक्तिं महावेगां सवर्णवैडूर्य भूषिताम

दरॊणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी

15

ताम आपतन्तीं सहसा शक्तिं कनकभूषणाम

तरिधा चिक्षेप समरे भारद्वाजॊ हसन्न इव

16

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः परतापवान

ववर्ष शरवर्षाणि दरॊणं परति जनेश्वर

17

शरवर्षं ततस तं तु संनिवार्य महायशाः

दरॊणॊ दरुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम

18

स छिन्नधन्वा समरे गदां गुर्वीं महायशाः

दरॊणाय परेषयाम आस गिरिसारमयीं बली

19

सा गदा वेगवन मुक्ता परायाद दरॊण जिघांसया

तत्राद्भुतम अपश्याम भारद्वाजस्य विक्रमम

20

लाघवाद वयंसयाम आस गदां हेमविभूषिताम

वयंसयित्वा गदां तां च परेषयाम आस पार्षते

21

भल्लान सुनिशितान पीतान सवर्णपुङ्खाञ शिलाशितान

ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे

22

अथान्यद धनुर आदाय धृष्टद्युम्ने महामनाः

दरॊणं युधि पराक्रम्य शरैर विव्याध पञ्चभिः

23

रुधिराक्तौ ततस तौ तु शुशुभाते नरर्षभौ

वसन्त समये राजन पुष्पिताव इव कुंशुकौ

24

अमर्षितस ततॊ राजन पराक्रम्य चमूमुखे

दरॊणॊ दरुपदपुत्रस्य पुनश चिच्छेद कार्मुकम

25

अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः

अवाकिरद अमेयात्मा वृष्ट्या मेघ इवाचलम

26

सारथिं चास्य भल्लेन रथनीडाद अपातयत

अथास्य चतुरॊ वाहांश चतुर्भिर निशितैः शरैः

27

पातयाम आस समरे सिंहनादं ननाद च

ततॊ ऽपरेण भल्लेन हस्ताच चापम अथाच्छिनत

28

स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः

गदापाणिर अवारॊहत खयापयन पौरुषं महत

29

ताम अस्य विशिखैस तूर्णं पातयाम आस भारत

रथाद अनवरूढस्य तद अद्भुतम इवाभवत

30

ततः स विपुलं चर्म शतचन्द्रं च भानुमत

खड्गं च विपुलं दिव्यं परगृह्य सुभुजॊ बली

31

अभिदुद्राव वेगेन दरॊणस्य वधकाङ्क्षया

आमिषार्थी यथा सिंहॊ वने मत्तम इव दविपम

32

तत्राद्भुतम अपश्याम भारद्वाजस्य पौरुषम

लाघवं चास्त्रयॊगं च बलं बाह्वॊश च भारत

33

यद एनं शरवर्षेण वारयाम आस पार्षतम

न शशाक ततॊ गन्तुं बलवान अपि संयुगे

34

तत्र सथितम अपश्याम धृष्टद्युम्नं महारथम

वारयाणं शरौघांश च चर्मणा कृतहस्तवत

35

ततॊ भीमॊ महाबाहुः सहसाभ्यपतद बली

साहाय्यकारी समरे पार्षतस्य महात्मनः

36

स दरॊणं निशितैर बाणै राजन विव्याध सप्तभिः

पार्षतं च तदा तूर्णम अन्यम आरॊपयद रथम

37

ततॊ दुर्यॊधनॊ राजा कलिङ्गं समचॊदयत

सैन्येन महता युक्तं भारद्वाजस्य रक्षणे

38

ततः सा महती सेना कलिङ्गानां जनेश्वर

भीमम अभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात

39

पाञ्चाल्यम अभिसंत्यज्य दरॊणॊ ऽपि रथिनां वरः

विराटद्रुपदौ वृद्धौ यॊधयाम आस संगतौ

धृष्टद्युम्नॊ ऽपि समरे धर्मराजं समभ्ययात

40

ततः परववृते युद्धं तुमुलं लॊमहर्षणम

कलिङ्गानां च समरे भीमस्य च महात्मनः

जगतः परक्षय करं घॊररूपं भयानकम

1

[dhṛ]

kathaṃ droṇo maheṣvāsaḥ pāñcālyaś cāpi pārṣataḥ

raṇe samīyatur yattau tan mamācakṣva saṃjaya

2

diṣṭam eva paraṃ manye pauruṣād api saṃjaya

yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam

3

bhīṣmo hi samare kruddho hanyāl lokāṃś carācarān

sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā

4

[s]

śṛ
u rājan sthiro bhūtvā yuddham etat sudāruṇam

na śakyaḥ pāṇḍavo jetuṃ devair api sa vāsavai

5

droṇas tu niśitair bāṇair dhṛṣṭadyumnam ayodhayat

sārathiṃ cāsya bhallena rathanīḍād apātayat

6

tasyātha caturo vāhāṃś caturbhiḥ sāyakottamaiḥ

pīḍayām āsa saṃkruddho dhṛṣṭadyumnasya māriṣa

7

dhṛṣṭadyumnas tato droṇaṃ navatyā niśitaiḥ śaraiḥ

vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt

8

tataḥ punar ameyātmā bhāradvājaḥ pratāpavān

śaraiḥ pracchādayām āsa dhṛṣṭadyumnam amarṣaṇam

9

dade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati

śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam

10

hāhākāro mahān āsīt sarvasainyasya bhārata

tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge

11

tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam

yad ekaḥ samare vīras tasthau girir ivācala

12

taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ

ciccheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha

13

tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha

dhṛṣṭadyumnena tat karmakṛtaṃ dṛṣṭvā suduṣkaram

14

tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūrya bhūṣitām

droṇasya nidhanākāṅkṣī cikṣepa sa parākramī

15

tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām

tridhā cikṣepa samare bhāradvājo hasann iva

16

aktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān

vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara

17

aravarṣaṃ tatas taṃ tu saṃnivārya mahāyaśāḥ

droṇo drupadaputrasya madhye ciccheda kārmukam

18

sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ

droṇāya preṣayām āsa girisāramayīṃ balī

19

sā gadā vegavan muktā prāyād droṇa jighāṃsayā

tatrādbhutam apaśyāma bhāradvājasya vikramam

20

lāghavād vyaṃsayām āsa gadāṃ hemavibhūṣitām

vyaṃsayitvā gadāṃ tāṃ ca preṣayām āsa pārṣate

21

bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān

te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave

22

athānyad dhanur ādāya dhṛṣṭadyumne mahāmanāḥ

droṇaṃ yudhi parākramya śarair vivyādha pañcabhi

23

rudhirāktau tatas tau tu śuśubhāte nararṣabhau

vasanta samaye rājan puṣpitāv iva kuṃśukau

24

amarṣitas tato rājan parākramya camūmukhe

droṇo drupadaputrasya punaś ciccheda kārmukam

25

athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ

avākirad ameyātmā vṛṣṭyā megha ivācalam

26

sārathiṃ cāsya bhallena rathanīḍād apātayat

athāsya caturo vāhāṃś caturbhir niśitaiḥ śarai

27

pātayām āsa samare siṃhanādaṃ nanāda ca

tato 'pareṇa bhallena hastāc cāpam athācchinat

28

sa chinnadhanvā viratho hatāśvo hatasārathiḥ

gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat

29

tām asya viśikhais tūrṇaṃ pātayām āsa bhārata

rathād anavarūḍhasya tad adbhutam ivābhavat

30

tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat

khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī

31

abhidudrāva vegena droṇasya vadhakāṅkṣayā

āmiṣārthī yathā siṃho vane mattam iva dvipam

32

tatrādbhutam apaśyāma bhāradvājasya pauruṣam

lāghavaṃ cāstrayogaṃ ca balaṃ bāhvoś ca bhārata

33

yad enaṃ śaravarṣeṇa vārayām āsa pārṣatam

na śaśāka tato gantuṃ balavān api saṃyuge

34

tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham

vārayāṇaṃ śaraughāṃś ca carmaṇā kṛtahastavat

35

tato bhīmo mahābāhuḥ sahasābhyapatad balī

sāhāyyakārī samare pārṣatasya mahātmana

36

sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ

pārṣataṃ ca tadā tūrṇam anyam āropayad ratham

37

tato duryodhano rājā kaliṅgaṃ samacodayat

sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe

38

tataḥ sā mahatī senā kaliṅgānāṃ janeśvara

bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt

39

pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ

virāṭadrupadau vṛddhau yodhayām āsa saṃgatau

dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt

40

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam

kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ

jagataḥ prakṣaya karaṃ ghorarūpaṃ bhayānakam
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 49