Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 5

Book 6. Chapter 5

The Mahabharata In Sanskrit


Book 6

Chapter 5

1

[व]

एवम उक्त्वा ययौ वयासॊ धृतराष्ट्राय धीमते

धृतराष्ट्रॊ ऽपि तच छरुत्वा धयानम एवान्वपद्यत

2

स मुहूर्तम इव धयात्वा विनिःश्वस्य मुहुर मुहुः

संजयं संशितात्मानम अपृच्छद भरतर्षभ

3

संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः

अन्यॊन्यम अभिनिघ्नन्ति शस्त्रैर उच्चावचैर अपि

4

पार्थिवाः पृथिवी हेतॊः समभित्यक्तजीविताः

न च शाम्यति निघ्नन्तॊ वर्धयन्तॊ यमक्षयम

5

भैमम ऐश्वर्यम इच्छन्तॊ न मृष्यन्ते परस्परम

मन्ये बहुगुणा भूमिस तन ममाचक्ष्व संजय

6

बहूनि च सहस्राणि परयुतान्य अर्बुदानि च

कॊट्यश च लॊकवीराणां समेताः कुरुजाङ्गले

7

देशानां च परीमाणं नगराणां च संजय

शरॊतुम इच्छामि तत्त्वेन यत एते समागताः

8

दिव्यबुद्धिप्रदीप्तेन युक्तस तवं जञानचक्षुषा

परसादात तस्य विप्रर्षेर वयासस्यामित तेजसः

9

[स]

यथा परज्ञं महाप्राज्ञ भैमान वक्ष्यामि ते गुणान

शास्त्रचक्षुर अवेक्षस्व नमस ते भरतर्षभ

10

दविविधानीह भूतानि तरसानि सथावराणि च

तरसानां तरिविधा यॊनिर अण्ड सवेदजरायुजाः

11

तरसानां खलु सर्वेषां शरेष्ठा राजञ जरायुजाः

जरायुजानां परवरा मानवाः पशवश च ये

12

नानारूपाणि बिभ्राणास तेषां भेदाश चतुर्दश

अरण्यवासिनः सप्त सप्तैषां गरामवासिनः

13

सिंहव्याघ्र वराहाश च महिषा वारणास तथा

ऋक्षाश च वानराश चैव सप्तारण्याः समृता नृप

14

गौर अजॊ मनुजॊ मेषॊ वाज्य अश्वतर गर्दभाः

एते गराम्याः समाख्याताः पशवः सप्त साधुभिः

15

एते वै पशवॊ राजन गराम्यारण्याश चतुर्दश

वेदॊक्ताः पृथिवीपाल येषु यज्ञाः परतिष्ठिताः

16

गराम्याणां पुरुषः शरेष्ठः सिंहश चारण्यवासिनाम

सर्वेषाम एव भूतानाम अन्यॊन्येनाभिजीवनम

17

उद्भिज्जाः सथावराः परॊक्तास तेषां पञ्चैव जातयः

वृक्षगुल्म लतावल्ल्यस तवक सारास तृणजातयः

18

एषां विंशतिर एकॊना महाभूतेषु पञ्चसु

चतुर्विंशतिर उद्दिष्टा गायत्री लॊकसंमता

19

य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम

तत्त्वेन भरतश्रेष्ठ स लॊकान न परणश्यति

20

भूमौ हि जायते सर्वं भूमौ सर्वं परणश्यति

भूमिः परतिष्ठा भूतानां भूमिर एव परायणम

21

यस्य भूमिस तस्य सर्वजगत सथावरजङ्गमम

तत्राभिगृद्धा राजानॊ विनिघ्नन्तीतरेतरम

1

[v]

evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate

dhṛtarāṣṭro 'pi tac chrutvā dhyānam evānvapadyata

2

sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ

saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha

3

saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ

anyonyam abhinighnanti śastrair uccāvacair api

4

pārthivāḥ pṛthivī hetoḥ samabhityaktajīvitāḥ

na ca śāmyati nighnanto vardhayanto yamakṣayam

5

bhaimam aiśvaryam icchanto na mṛṣyante parasparam

manye bahuguṇā bhūmis tan mamācakṣva saṃjaya

6

bahūni ca sahasrāṇi prayutāny arbudāni ca

koṭyaś ca lokavīrāṇāṃ sametāḥ kurujāṅgale

7

deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya

śrotum icchāmi tattvena yata ete samāgatāḥ

8

divyabuddhipradīptena yuktas tvaṃ jñānacakṣuṣā

prasādāt tasya viprarṣer vyāsasyāmita tejasa

9

[s]

yathā prajñaṃ mahāprājña bhaimān vakṣyāmi te guṇān

śāstracakṣur avekṣasva namas te bharatarṣabha

10

dvividhānīha bhūtāni trasāni sthāvarāṇi ca

trasānāṃ trividhā yonir aṇḍa svedajarāyujāḥ

11

trasānāṃ khalu sarveṣāṃ reṣṭhā rājañ jarāyujāḥ

jarāyujānāṃ pravarā mānavāḥ paśavaś ca ye

12

nānārūpāṇi bibhrāṇās teṣāṃ bhedāś caturdaśa

araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsina

13

siṃhavyāghra varāhāś ca mahiṣā vāraṇās tathā

ṛkṣāś ca vānarāś caiva saptāraṇyāḥ smṛtā nṛpa

14

gaur ajo manujo meṣo vājy aśvatara gardabhāḥ

ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhi

15

ete vai paśavo rājan grāmyāraṇyāś caturdaśa

vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ

16

grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaś cāraṇyavāsinām

sarveṣām eva bhūtānām anyonyenābhijīvanam

17

udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ

vṛkṣagulma latāvallyas tvak sārās tṛṇajātaya

18

eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu

caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā

19

ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām

tattvena bharataśreṣṭha sa lokān na praṇaśyati

20

bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati

bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam

21

yasya bhūmis tasya sarvajagat sthāvarajaṅgamam

tatrābhigṛddhā rājāno vinighnantītaretaram
jeremiah chapter 29| jeremiah chapter 29
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 5