Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 50

Book 6. Chapter 50

The Mahabharata In Sanskrit


Book 6

Chapter 50

1

[धृ]

तथा परतिसमादिष्टः कलिङ्गॊ वाहिनीपतिः

कथम अद्भुतकर्माणं भीमसेनं महाबलम

2

चरन्तं गदया वीरं दण्डपाणिम इवान्तकम

यॊधयाम आस समरे कलिङ्गः सह सेनया

3

[स]

पुत्रेण तव राजेन्द्र स तथॊक्तॊ महाबलः

महत्या सेनया गुप्तः परायाद भीम रथं परति

4

ताम आपतन्तीं सहसा कलिङ्गानां महाचमूम

रथनागाश्वकलिलां परगृहीतमहायुधाम

5

भीमसेनः कलिङ्गानाम आर्छद भारत वाहिनीम

केतुमन्तं च नैषादिम आयान्तं सह चेदिभिः

6

ततः शरुतायुः संक्रुद्धॊ राज्ञा केतुमता सह

आससाद रणे भीमं वयूढानीकेषु चेदिषु

7

रथैर अनेकसाहस्रैः कलिङ्गानां जनाधिपः

अयुतेन गजानां च निषादैः सह केतुमान

भीमसेनं रणे राजन समन्तात पर्यवारयत

8

चेदिमत्स्य करूषाश च भीमसेनपुरॊगमाः

अभ्यवर्तन्त सहसा निषादान सह राजभिः

9

ततः परववृते युद्धं घॊररूपं भयानकम

परजानन न च यॊधान सवान परस्परजिघांसया

10

घॊरम आसीत ततॊ युद्धं भीमस्य सहसा परैः

यथेन्द्रस्य महाराज महत्या दैत्य सेनया

11

तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत

बभूव सुमहाञ शब्दः सागरस्येव गर्जतः

12

अन्यॊन्यस्य तदा यॊधा निकृन्तन्तॊ विशां पते

महीं चक्रुश चितां सर्वां शशशॊणितसंनिभाम

13

यॊधांश च सवा परान वापि नाभ्यजानज जिघांसया

सवान अप्य आददते सवाश च शूराः समरदुर्जयाः

14

विमर्दः सुमहान आसीद अल्पानां बहुभिः सह

कलिङ्गैः सह चेदीनां निषादैश च विशां पते

15

कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः

भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः

16

सर्वैः कलिङ्गैर आसन्नः संनिवृत्तेषु चेदिषु

सवबाहुबलम आस्थाय न नयवर्तत पाण्डवः

17

न चचाल रथॊपस्थाद भीमसेनॊ महाबलः

शितैर अवाकिरन बाणैः कलिङ्गानां वरूथिनीम

18

कलिङ्गस तु महेष्वासः पुत्रश चास्य महारथः

शक्रदेव इति खयातॊ जघ्नतुः पाण्डवं शरैः

19

ततॊ भीमॊ महाबाहुर विधुन्वन रुचिरं धनुः

यॊधयाम आस कालिङ्गान सवबाहुबलम आश्रितः

20

शक्रदेवस तु समरे विसृजन सायकान बहून

अश्वाञ जघान समरे भीमसेनस्य सायकैः

ववर्ष शरवर्षाणि तपान्ते जलदॊ यथा

21

हताश्वे तु रथे तिष्ठन भीमसेनॊ महाबलः

शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम

22

स तया निहतॊ राजन कलिङ्गस्य सुतॊ रथात

स धवजः सह सूतेन जगाम धरणीतलम

23

हतम आत्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः

रथैर अनेकसाहस्रैर भिमस्यावारयद दिशः

24

ततॊ भीमॊ महाबाहुर गुर्वीं तयक्त्वा महागदाम

उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम

25

चर्म चाप्रतिमं राजन्न आर्षभं पुरुषर्षभ

नक्षतैर अर्धचन्द्रैश च शातकुम्भमयैश चितम

26

कलिङ्गस तु ततः करुद्धॊ धनुर्ज्याम अवमृज्य ह

परगृह्य च शरं घॊरम एकं सर्पविषॊपमम

पराहिणॊद भीमसेनाय वधाकाङ्क्षी जनेश्वरः

27

तम आपतन्तं वेगेन परेरितं निशितं शरम

भीमसेनॊ दविधा राजंश चिच्छेद विपुलासिना

उदक्रॊशच च संहृष्टस तरासयानॊ वरूथिनीम

28

कलिङ्गस तु ततः करुद्धॊ भीमसेनाय संयुगे

तॊमरान पराहिणॊच छीघ्रं चतुर्दश शिलाशितान

29

तान अप्राप्तान महाबाहुः खगतान एव पाण्डवः

चिच्छेद सहसा राजन्न असंभ्रान्तॊ वरासिना

30

निकृत्य तु रणे भीमस तॊमरान वै चतुर्दश

भानुमन्तम अभिप्रेक्ष्य पराद्रवत पुरुषर्षभः

31

भानुमांस तु ततॊ भीमं शरवर्षेण छादयन

ननाद बलवन नादं नादयानॊ नभस्तलम

32

न तं स ममृषे भीमः सिंहनादं महारणे

ततः सवरेण महता विननाद महास्वनम

33

तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी

न भीमं समरे मेने मानुषं भरतर्षभ

34

ततॊ भीमॊ महाराज नदित्वा विपुलं सवनम

सासिर वेगाद अवप्लुत्य दन्ताभ्यां वारणॊत्तमम

35

आरुरॊह ततॊ मध्यं नागराजस्य मारिष

खड्गेन पृथुना मध्ये भानुमन्तम अतॊ ऽचछिनत

36

सॊ ऽनतरायुधिनं हत्वा राजपुत्रम अरिंदमः

गुरुभारसह सकन्धे नागस्यासिम अपातयत

37

छिन्नस्कन्धः स विनदन पपात गजयूथपः

आरुग्णः सिन्धुवेगेन सानुमान इव पर्वतः

38

ततस तस्माद अवप्लुत्य गजाद भारत भारतः

खड्गपाणिर अदीनात्मा अतिष्ठद भुवि दंशितः

39

स चचार बहून मार्गान अभीतः पातयन गजान

अग्निचक्रम इवाविद्धं सर्वतः परत्यदृश्यत

40

अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः

पदातीनां च संघेषु विनिघ्नञ शॊणितॊक्षितः

शयेनवद वयचरद भीमॊ रणे रिपुबलॊत्कटः

41

छिन्दंस तेषां शरीराणि शिरांसि च महाजवः

खड्गेन शितधारेण संयुगे गय यॊधिनाम

42

पदातिर एकः संक्रुद्धः शत्रूणां भयवर्धनः

मॊहयाम आस च तदा कालान्त क यमॊपमः

43

मूढाश च ते तम एवाजौ विनदन्तः समाद्रवन

सासिम उत्तमवेगेन विचरन्तं महारणे

44

निकृत्य रथिनाम आजौ रथेशाश च युगानि च

जघान रथिनश चापि बलवान अरिमर्दनः

45

भीमसेनश चरन मार्गान सुबहून परत्यदृश्यत

भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम

संपातं समुदीर्यं च दर्शयाम आस पाण्डवः

46

के चिद अग्रासिना छिन्नाः पाण्डवेन महात्मना

विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः

47

छिन्नदन्ता गरहस ताश च भिन्नकुम्भास तथापरे

वियॊधाः सवान्य अनीकानि जघ्नुर भारत वारणाः

निपेतुर उर्व्यां च तथा विनदन्तॊ महारवान

48

छिन्नांश च तॊमरांश चापान महामात्रशिरांसि च

परिस्तॊमानि चित्राणि कक्ष्याश च कनकॊज्ज्वलाः

49

गरैवेयाण्य अथ शक्तीश च पताकाः कणपांस तथा

तूणीराण्य अथ यन्त्राणि विचित्राणि धनूंषि च

50

अग्निकुण्डानि शुभ्राणि तॊत्त्रांश चैवाङ्कुशैः सह

घण्टाश च विविधा राजन हेमगर्भांस तसरून अपि

पततः पतितांश चैव पश्यामः सह सादिभिः

51

छिन्नगात्रावर करैर निहतैश चापि वारणैः

आसीत तस्मिन समास्तीर्णा पतितैर भूनगैर इव

52

विमृद्यैवं महानागान ममर्दाश्वान नरर्षभः

अश्वारॊहवरांश चापि पातयाम आस भारत

तद घॊरम अभवद युद्धं तस्य तेषां च भारत

53

खलीनान्य अथ यॊक्त्राणि कशाश च कनकॊज्ज्वलाः

परिस्तॊमाश च परासाश च ऋष्टयश च महाधनाः

54

कवचान्य अथ चर्माणि चित्राण्य आस्तरणानि च

तत्र तत्रापविद्धानि वयदृश्यन्त महाहवे

55

परॊथ यन्त्रैर विचित्रैश च शस्त्रैश च विमलैस तथा

सचक्रे वसुधां कीर्णां शबलैः कुसुमैर इव

56

आप्लुत्य रथिनः कांश चित परामृश्य महाबलः

पातयाम आस खड्गेन स धवजान अपि पाण्डवः

57

मुहुर उत्पततॊ दिक्षु धावतश च यशस्विनः

मार्गांश च चरतश चित्रान वयस्मयन्त रणे जनाः

58

निजघान पदा कांश चिद आक्षिप्यान्यान अपॊथयत

खड्गेनान्यांश च चिच्छेद नादेनान्यांश च भीषयन

59

ऊरुवेगेन चाप्य अन्यान पातयाम आस भूतले

अपरे चैनम आलॊक्य भयात पञ्चत्वम आगताः

60

एवं सा बहुला सेना कलिङ्गानां तरस्विनाम

परिवार्य रणे भीष्मं भीमसेनम उपाद्रवत

61

ततः कलिङ्ग सैन्यानां परमुखे भरतर्षभ

शरुतायुषम अभिप्रेक्ष्य भीमसेनः समभ्ययात

62

तम आयान्तम अभिप्रेक्ष्य कलिङ्गॊ नवभिः शरैः

भीमसेनम अमेयात्मा परत्यविध्यत सतनान्तरे

63

कलिङ्ग बाणाभिहतस तॊत्त्रार्दित इव दविषः

भीमसेनः परजज्वाल करॊधेनाग्निर इवेन्धनैः

64

अथाशॊकः समादाय रथं हेमपरिष्कृतम

भीमं संपादयाम आस रथेन रथसारथिः

65

तम आरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः

कलिङ्गम अभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत

66

ततः शरुतायुर बलवान भीमाय निशिताञ शरान

परेषयाम आस संक्रुद्धॊ दर्शयन पाणिलाघवम

67

स कार्मुकवरॊत्सृष्टैर नवभिर निशितैः शरैः

समाहतॊ भृशं राजन कलिङ्गेन महायशाः

संचुक्रुधे भृशं भीमॊ दण्डाहत इवॊरगः

68

करुद्धश च चापम आयम्य बलवद बलिनां वरः

कलिङ्गम अवधीत पार्थॊ भीमः सप्तभिर आयसैः

69

कषुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ

सत्यदेवं च सत्यं च पराहिणॊद यमसादनम

70

ततः पुनर अमेयात्मा नाराचैर निशितैस तरिभिः

केतुमन्तं रणे भीमॊ ऽगमयद यमसादनम

71

ततः कलिङ्गाः संक्रुद्धा भीमसेनम अमर्षणम

अनीकैर बहुसाहस्रैः कषत्रियाः समवारयन

72

ततः शक्तिगदा खड्गतॊमरर्ष्टि परश्वधैः

कलिङ्गाश च ततॊ राजन भीमसेनम अवाकिरन

73

संनिवार्य स तां घॊरां शरवृष्टिं समुत्थिताम

गदाम आदाय तरसा परिप्लुत्य महाबलः

भीमः सप्तशतान वीरान अनयद यमसादनम

74

पुनश चैव दविसाहस्रान कलिङ्गान अरिमर्दनः

पराहिणॊन मृत्युलॊकाय तद अद्भुतम इवाभवत

75

एवं स तान्य अनीकानि कलिङ्गानां पुनः पुनः

बिभेद समरे वीरः परेक्ष्य भीष्मं महाव्रतम

76

हतारॊहाश च मातङ्गाः पाण्डवेन महात्मना

विप्रजग्मुर अनीकेषु मेघा वातहता इव

मृदन्तः सवान्य अनीकानि विनदन्तः शरातुराः

77

ततॊ भीमॊ महाबाहुः शङ्खं पराध्मापयद बली

सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत

78

मॊहश चापि कलिङ्गानाम आविवेश परंतप

पराकम्पन्त च सैन्यानि वाहनानि च सर्वशः

79

भीमेन समरे राजन गजेन्द्रेणेव सर्वतः

मार्गान बहून विचरता धावता च ततस ततः

मुहुर उत्पतता चैव संमॊहः समजायत

80

भीमसेन भयत्रस्तं सैन्यं च समकम्पत

कषॊभ्यमाणम असंबाधं पराहेणेव महत सरः

81

तरासितेषु च वीरेषु भीमेनाद्भुत कर्मणा

पुनरावर्तमानेषु विद्रवत्सु च संघशः

82

सर्वकालिङ्गयॊधेषु पाण्डूनां धवजिनीपतिः

अब्रवीत सवान्य अनीकानि युध्यध्वम इति पार्षतः

83

सेनापतिवचः शरुत्वा शिखण्डिप्रमुखा गणाः

भीमम एवाभ्यवर्तन्त रथानीकैः परहारिभिः

84

धर्मराजश च तान सर्वान उपजग्राह पाण्डवः

महता मेघवर्णेन नागानीकेन पृष्ठतः

85

एवं संचॊद्य सर्वाणि सवान्य अनीकानि पार्षतः

भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषॊचिताम

86

न हि पाञ्चालराजस्य लॊके कश चन विद्यते

भीम सात्यकयॊर अन्यः पराणेभ्यः परियकृत्तमः

87

सॊ ऽपश्यत तं कलिङ्गेषु चरन्तम अरिसूदनम

भीमसेनं महाबाहुं पार्षतः परवीरहा

88

ननर्द बहुधा राजन हृष्टश चासीत परंतपः

शङ्खं दध्मौ च समरे सिंहनादं ननाद च

89

स च पारावताश्वस्य रथे हेमपरिष्कृते

कॊविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत

90

धृष्टद्युम्नस तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम

भीमसेनम अमेयात्मा तराणायाजौ समभ्ययात

91

तौ दूरात सात्यकिर दृष्ट्वा धृष्टद्युम्नवृकॊदरौ

कलिङ्गान समरे वीरौ यॊधयन्तौ मनस्विनौ

92

स तत्र गत्वा शैनेयॊ जवेन जयतां वरः

पार्थ पार्षतयॊः पार्ष्णिं जग्राह पुरुषर्षभः

93

स कृत्वा कदनं तत्र परगृहीतशरासनः

आस्थितॊ रौद्रम आत्मानं जघान समरे परान

94

कलिङ्ग परभवां चैव मांसशॊणितकर्दमाम

रुधिरस्यन्दिनीं तत्र भीमः परावर्तयन नदीम

95

अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम

संततार सुदुस्तारां भीमसेनॊ महाबलः

96

भीमसेनं तथा दृष्ट्वा पराक्रॊशंस तावका नृप

कालॊ ऽयं भीमरूपेण कलिङ्गैः सह युध्यते

97

ततः शांतनवॊ भीष्मः शरुत्वा तं निनदं रणे

अभ्ययात तवरितॊ भीमं वयूढानीकः समन्ततः

98

तं सात्यकिर भीमसेनॊ धृष्टद्युम्नश च पार्षतः

अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम

99

परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे

तरिभिस तरिभिः शरैर घॊरैर भीष्मम आनर्छुर अञ्जसा

100

परत्यविध्यत तान सर्वान पिता देवव्रतस तव

यतमानान महेष्वासांस तरिभिस तरिभिर अजिह्मगैः

101

ततः शरसहस्रेण संनिवार्य महारथान

हयान काञ्चनसंनाहान भीमस्य नयहनच छरैः

102

हताश्वे तु रथे तिष्ठन भीमसेनः परतापवान

शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं परति

103

अप्राप्ताम एव तां शक्तिं पिता देवव्रतस तव

तरिधा चिच्छेद समरे सा पृथिव्याम अशीर्यत

104

ततः शैक्यायसीं गुर्वीं परगृह्य बलवद गदाम

भीमसेनॊ रथा तूर्णं पुप्लुवे मनुजर्षभ

105

सात्यकॊ ऽपि ततस तूर्णं भीमस्य परियकाम्यया

सारथिं कुरुवृद्धस्य पातयाम आस सायकैः

106

भीष्मस तु निहते तस्मिन सारथौ रथिनां वरः

वातायमानैस तैर अश्वैर अपनीतॊ रणाजिरात

107

भीमसेनस ततॊ राजन्न अपनीते महाव्रते

परजज्वाल यथा वह्निर दहन कक्षम इवैधितः

108

स हत्वा सर्वकालिङ्गान सेना मध्ये वयतिष्ठत

नैनम अभ्युत्सहन के चित तावका भरतर्षभ

109

धृष्टद्युम्नस तम आरॊप्य सवरथे रथिनां वरः

पश्यतां सर्वसैन्यानाम अपॊवाह यशस्विनम

110

संपूज्यमानः पाञ्चाल्यैर मत्स्यैश च भरतर्षभ

धृष्टद्युम्नं परिष्वज्य समेयाद अथ सात्यकिम

111

अथाब्रवीद भीमसेनं सात्यकिः सत्यविक्रमः

परहर्षयन यदुव्याघ्रॊ धृष्टद्युम्नस्य पश्यतः

112

दिष्ट्या कलिङ्ग राजश च राजपुत्रश च केतुमान

शक्रदेवश च कालिङ्गः कलिङ्गाश च मृधे हताः

113

सवबाहुबलवीर्येण नागाश्वरथसंकुलः

महाव्यूहः कलिङ्गानाम एकेन मृदितस तवया

114

एवम उक्त्वा शिनेर नप्ता दीर्घबाहुर अरिंदमः

रथाद रथम अभिद्रुत्य पर्यष्वजत पाण्डवम

115

ततः सवरथम आरुह्य पुनर एव महारथः

तावकान अवधीत करुद्धॊ भीमस्य बलम आदधत

1

[dhṛ]

tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ

katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam

2

carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam

yodhayām āsa samare kaliṅgaḥ saha senayā

3

[s]

putreṇa tava rājendra sa tathokto mahābalaḥ

mahatyā senayā guptaḥ prāyād bhīma rathaṃ prati

4

tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm

rathanāgāśvakalilāṃ pragṛhītamahāyudhām

5

bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm

ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhi

6

tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha

āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu

7

rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ

ayutena gajānāṃ ca niṣādaiḥ saha ketumān

bhīmasenaṃ raṇe rājan samantāt paryavārayat

8

cedimatsya karūṣāś ca bhīmasenapurogamāḥ

abhyavartanta sahasā niṣādān saha rājabhi

9

tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam

prajānan na ca yodhān svān parasparajighāṃsayā

10

ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ

yathendrasya mahārāja mahatyā daitya senayā

11

tasya sainyasya saṃgrāme yudhyamānasya bhārata

babhūva sumahāñ śabdaḥ sāgarasyeva garjata

12

anyonyasya tadā yodhā nikṛntanto viśāṃ pate

mahīṃ cakruś citāṃ sarvāṃ śaśaśoṇitasaṃnibhām

13

yodhāṃś ca svā parān vāpi nābhyajānaj jighāṃsayā

svān apy ādadate svāś ca śūrāḥ samaradurjayāḥ

14

vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha

kaliṅgaiḥ saha cedīnāṃ niṣādaiś ca viśāṃ pate

15

kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ

bhīmasenaṃ parityajya saṃnyavartanta cedaya

16

sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu

svabāhubalam āsthāya na nyavartata pāṇḍava

17

na cacāla rathopasthād bhīmaseno mahābalaḥ

śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm

18

kaliṅgas tu maheṣvāsaḥ putraś cāsya mahārathaḥ

śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śarai

19

tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ

yodhayām āsa kāliṅgān svabāhubalam āśrita

20

akradevas tu samare visṛjan sāyakān bahūn

aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ

vavarṣa śaravarṣāṇi tapānte jalado yathā

21

hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ

śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām

22

sa tayā nihato rājan kaliṅgasya suto rathāt

sa dhvajaḥ saha sūtena jagāma dharaṇītalam

23

hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ

rathair anekasāhasrair bhimasyāvārayad diśa

24

tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām

udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam

25

carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha

nakṣatair ardhacandraiś ca śātakumbhamayaiś citam

26

kaliṅgas tu tataḥ kruddho dhanurjyām avamṛjya ha

pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam

prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvara

27

tam āpatantaṃ vegena preritaṃ niśitaṃ śaram

bhīmaseno dvidhā rājaṃś ciccheda vipulāsinā

udakrośac ca saṃhṛṣṭas trāsayāno varūthinīm

28

kaliṅgas tu tataḥ kruddho bhīmasenāya saṃyuge

tomarān prāhiṇoc chīghraṃ caturdaśa śilāśitān

29

tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ

ciccheda sahasā rājann asaṃbhrānto varāsinā

30

nikṛtya tu raṇe bhīmas tomarān vai caturdaśa

bhānumantam abhiprekṣya prādravat puruṣarṣabha

31

bhānumāṃs tu tato bhīmaṃ śaravarṣeṇa chādayan

nanāda balavan nādaṃ nādayāno nabhastalam

32

na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe

tataḥ svareṇa mahatā vinanāda mahāsvanam

33

tena śabdena vitrastā kaliṅgānāṃ varūthinī

na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha

34

tato bhīmo mahārāja naditvā vipulaṃ svanam

sāsir vegād avaplutya dantābhyāṃ vāraṇottamam

35

ruroha tato madhyaṃ nāgarājasya māriṣa

khaḍgena pṛthunā madhye bhānumantam ato 'cchinat

36

so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ

gurubhārasaha skandhe nāgasyāsim apātayat

37

chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ

ārugṇaḥ sindhuvegena sānumān iva parvata

38

tatas tasmād avaplutya gajād bhārata bhārataḥ

khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśita

39

sa cacāra bahūn mārgān abhītaḥ pātayan gajān

agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata

40

aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ

padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ

śyenavad vyacarad bhīmo raṇe ripubalotkaṭa

41

chindaṃs teṣāṃ arīrāṇi śirāṃsi ca mahājavaḥ

khaḍgena śitadhāreṇa saṃyuge gaya yodhinām

42

padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ

mohayām āsa ca tadā kālānta ka yamopama

43

mūḍhāś ca te tam evājau vinadantaḥ samādravan

sāsim uttamavegena vicarantaṃ mahāraṇe

44

nikṛtya rathinām ājau ratheśāś ca yugāni ca

jaghāna rathinaś cāpi balavān arimardana

45

bhīmasenaś caran mārgān subahūn pratyadṛśyata

bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam

saṃpātaṃ samudīryaṃ ca darśayām āsa pāṇḍava

46

ke cid agrāsinā chinnāḥ pāṇḍavena mahātmanā

vinedur bhinnamarmāṇo nipetuś ca gatāsava

47

chinnadantā grahas tāś ca bhinnakumbhās tathāpare

viyodhāḥ svāny anīkāni jaghnur bhārata vāraṇāḥ

nipetur urvyāṃ ca tathā vinadanto mahāravān

48

chinnāṃś ca tomarāṃś cāpān mahāmātraśirāṃsi ca

paristomāni citrāṇi kakṣyāś ca kanakojjvalāḥ

49

graiveyāṇy atha śaktīś ca patākāḥ kaṇapāṃs tathā

tūṇīrāṇy atha yantrāṇi vicitrāṇi dhanūṃṣi ca

50

agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha

ghaṇṭāś ca vividhā rājan hemagarbhāṃs tsarūn api

patataḥ patitāṃś caiva paśyāmaḥ saha sādibhi

51

chinnagātrāvara karair nihataiś cāpi vāraṇaiḥ

āsīt tasmin samāstīrṇā patitair bhūnagair iva

52

vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ

aśvārohavarāṃś cāpi pātayām āsa bhārata

tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata

53

khalīnāny atha yoktrāṇi kaśāś ca kanakojjvalāḥ

paristomāś ca prāsāś ca ṛṣṭayaś ca mahādhanāḥ

54

kavacāny atha carmāṇi citrāṇy āstaraṇāni ca

tatra tatrāpaviddhāni vyadṛśyanta mahāhave

55

protha yantrair vicitraiś ca śastraiś ca vimalais tathā

sacakre vasudhāṃ kīrṇāṃ abalaiḥ kusumair iva

56

plutya rathinaḥ kāṃś cit parāmṛśya mahābalaḥ

pātayām āsa khaḍgena sa dhvajān api pāṇḍava

57

muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ

mārgāṃś ca carataś citrān vyasmayanta raṇe janāḥ

58

nijaghāna padā kāṃś cid ākṣipyānyān apothayat

khaḍgenānyāṃś ca ciccheda nādenānyāṃś ca bhīṣayan

59

ruvegena cāpy anyān pātayām āsa bhūtale

apare cainam ālokya bhayāt pañcatvam āgatāḥ

60

evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām

parivārya raṇe bhīṣmaṃ bhīmasenam upādravat

61

tataḥ kaliṅga sainyānāṃ pramukhe bharatarṣabha

śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt

62

tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ

bhīmasenam ameyātmā pratyavidhyat stanāntare

63

kaliṅga bāṇābhihatas tottrārdita iva dviṣaḥ

bhīmasenaḥ prajajvāla krodhenāgnir ivendhanai

64

athāśokaḥ samādāya rathaṃ hemapariṣkṛtam

bhīmaṃ saṃpādayām āsa rathena rathasārathi

65

tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ

kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt

66

tataḥ śrutāyur balavān bhīmāya niśitāñ śarān

preṣayām āsa saṃkruddho darśayan pāṇilāghavam

67

sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ

samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ

saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoraga

68

kruddhaś ca cāpam āyamya balavad balināṃ varaḥ

kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasai

69

kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau

satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam

70

tataḥ punar ameyātmā nārācair niśitais tribhiḥ

ketumantaṃ raṇe bhīmo 'gamayad yamasādanam

71

tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam

anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan

72

tataḥ śaktigadā khaḍgatomararṣṭi paraśvadhaiḥ

kaliṅgāś ca tato rājan bhīmasenam avākiran

73

saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām

gadām ādāya tarasā pariplutya mahābalaḥ

bhīmaḥ saptaśatān vīrān anayad yamasādanam

74

punaś caiva dvisāhasrān kaliṅgān arimardanaḥ

prāhiṇon mṛtyulokāya tad adbhutam ivābhavat

75

evaṃ sa tāny anīkāni kaliṅgānāṃ punaḥ punaḥ

bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam

76

hatārohāś ca mātaṅgāḥ pāṇḍavena mahātmanā

viprajagmur anīkeṣu meghā vātahatā iva

mṛdantaḥ svāny anīkāni vinadantaḥ śarāturāḥ

77

tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī

sarvakāliṅgasainyānāṃ manāṃsi samakampayat

78

mohaś cāpi kaliṅgānām āviveśa paraṃtapa

prākampanta ca sainyāni vāhanāni ca sarvaśa

79

bhīmena samare rājan gajendreṇeva sarvataḥ

mārgān bahūn vicaratā dhāvatā ca tatas tataḥ

muhur utpatatā caiva saṃmohaḥ samajāyata

80

bhīmasena bhayatrastaṃ sainyaṃ ca samakampata

kṣobhyamāṇam asaṃbādhaṃ prāheṇeva mahat sara

81

trāsiteṣu ca vīreṣu bhīmenādbhuta karmaṇā

punarāvartamāneṣu vidravatsu ca saṃghaśa

82

sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ

abravīt svāny anīkāni yudhyadhvam iti pārṣata

83

senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ

bhīmam evābhyavartanta rathānīkaiḥ prahāribhi

84

dharmarājaś ca tān sarvān upajagrāha pāṇḍavaḥ

mahatā meghavarṇena nāgānīkena pṛṣṭhata

85

evaṃ saṃcodya sarvāṇi svāny anīkāni pārṣataḥ

bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām

86

na hi pāñcālarājasya loke kaś cana vidyate

bhīma sātyakayor anyaḥ prāṇebhyaḥ priyakṛttama

87

so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam

bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā

88

nanarda bahudhā rājan hṛṣṭaś cāsīt paraṃtapaḥ

śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca

89

sa ca pārāvatāśvasya rathe hemapariṣkṛte

kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat

90

dhṛṣṭadyumnas tu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam

bhīmasenam ameyātmā trāṇāyājau samabhyayāt

91

tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau

kaliṅgān samare vīrau yodhayantau manasvinau

92

sa tatra gatvā śaineyo javena jayatāṃ varaḥ

pārtha pārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabha

93

sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ

āsthito raudram ātmānaṃ jaghāna samare parān

94

kaliṅga prabhavāṃ caiva māṃsaśoṇitakardamām

rudhirasyandinīṃ tatra bhīmaḥ prāvartayan nadīm

95

antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm

saṃtatāra sudustārāṃ bhīmaseno mahābala

96

bhīmasenaṃ tathā dṛṣṭvā prākrośaṃs tāvakā nṛpa

kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate

97

tataḥ śātanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe

abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantata

98

taṃ sātyakir bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ

abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam

99

parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe

tribhis tribhiḥ śarair ghorair bhīṣmam ānarchur añjasā

100

pratyavidhyata tān sarvān pitā devavratas tava

yatamānān maheṣvāsāṃs tribhis tribhir ajihmagai

101

tataḥ śarasahasreṇa saṃnivārya mahārathān

hayān kāñcanasaṃnāhān bhīmasya nyahanac charai

102

hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān

śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati

103

aprāptām eva tāṃ śaktiṃ pitā devavratas tava

tridhā ciccheda samare sā pṛthivyām aśīryata

104

tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām

bhīmaseno rathā tūrṇaṃ pupluve manujarṣabha

105

sātyako 'pi tatas tūrṇaṃ bhīmasya priyakāmyayā

sārathiṃ kuruvṛddhasya pātayām āsa sāyakai

106

bhīṣmas tu nihate tasmin sārathau rathināṃ varaḥ

vātāyamānais tair aśvair apanīto raṇājirāt

107

bhīmasenas tato rājann apanīte mahāvrate

prajajvāla yathā vahnir dahan kakṣam ivaidhita

108

sa hatvā sarvakāliṅgān senā madhye vyatiṣṭhata

nainam abhyutsahan ke cit tāvakā bharatarṣabha

109

dhṛṣṭadyumnas tam āropya svarathe rathināṃ varaḥ

paśyatāṃ sarvasainyānām apovāha yaśasvinam

110

saṃpūjyamānaḥ pāñcālyair matsyaiś ca bharatarṣabha

dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim

111

athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ

praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyata

112

diṣṭyā kaliṅga rājaś ca rājaputraś ca ketumān

śakradevaś ca kāliṅgaḥ kaliṅgāś ca mṛdhe hatāḥ

113

svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ

mahāvyūhaḥ kaliṅgānām ekena mṛditas tvayā

114

evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ

rathād ratham abhidrutya paryaṣvajata pāṇḍavam

115

tataḥ svaratham āruhya punar eva mahārathaḥ

tāvakān avadhīt kruddho bhīmasya balam ādadhat
bird bird blue paint robin wild| blue hero spa
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 50