Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 51

Book 6. Chapter 51

The Mahabharata In Sanskrit


Book 6

Chapter 51

1

[स]

गतापराह्णभूयिष्ठे तस्मिन्न अहनि भारत

रथनागाश्वपत्तीनां सादिनां च महाक्षये

2

दरॊणपुत्रेण शल्येन कृपेण च महात्मना

समसज्जत पाञ्चाल्यस तरिभिर एतैर महारथैः

3

स लॊकविदितान अश्वान निजघान महाबलः

दरौणेः पाञ्चाल दायादः शितैर दशभिर आशुगैः

4

ततः शल्य रथं तूर्णम आस्थाय हतवाहनः

दरौणिः पाञ्चाल दायादम अभ्यवर्षद अथेषुभिः

5

धृष्टद्युम्नं तु संसक्तं दरौणिना दृश्य भारत

सौभद्रे ऽभयपतत तूर्णं विकिरन निशिताञ शरान

6

स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः

अश्वत्थामानम अष्टाभिर विव्याध पुरुषर्षभ

7

आर्जुनिं तु ततस तूर्णं दरौणिर विव्याध पत्रिणा

शल्यॊ दवादशभिश चैव कृपश च निशितैस तरिभिः

8

लक्ष्मणस तव पौत्रस तु तव पौत्रम अवस्थितम

अभ्यवर्तत संहृष्टस ततॊ युद्धम अवर्तत

9

दौर्यॊधनिस तु संक्रुद्धः सौभद्रं नवभिः शरैः

विव्याध समरे राजंस तद अद्भुतम इवाभवत

10

अभिमन्युस तु संक्रुद्धॊ भरातरं भरतर्षभ

शरैः पञ्चाशता राजन कषिप्रहस्तॊ ऽभयविध्यत

11

लक्ष्मणॊ ऽपि ततस तस्य धनुश चिच्छेद पत्रिणा

मुष्टिदेशे महाराज तत उच्चुक्रुशुर जनाः

12

तद विहाय धनुश छिन्नं सौभद्रः परवीरहा

अन्यद आदत्तवांश चित्रं कार्मुकं वेगवत्तरम

13

तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ

अन्यॊन्यं विशिखैस तीक्ष्णैर जघ्नतुः पुरुषर्षभौ

14

ततॊ दुर्यॊधनॊ राजा दृष्ट्वा पुत्रं महारथम

पीडितं तव पौत्रेण परायात तत्र जनेश्वरः

15

संनिवृत्ते तव सुते सर्व एव जनाधिपाः

आर्जुनिं रथवंशेन समन्तात पर्यवारयन

16

स तैः परिवृतः शूरैः शूरॊ युधि सुदुर्जयैः

न सम विव्यथते राजन कृष्ण तुल्यपराक्रमः

17

सौभद्रम अथ संसक्तं तत्र दृष्ट्वा धनंजयः

अभिदुद्राव संक्रुद्धस तरातुकामः सवम आत्मजम

18

ततः सरथनागाश्वा भीष्मद्रॊणपुरॊगमाः

अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम

19

उद्धूतं सहसा भौमं नागाश्वरथसादिभिः

दिवाकरपथं पराप्य रजस तीव्रम अदृश्यत

20

तानि नागसहस्राणि भूमिपाल शतानि च

तस्य बाणपथं पराप्य नाभ्यवर्तन्त सर्वशः

21

परणेदुः सर्वभूतानि बभूवुस तिमिरा दिशः

कुरूणाम अनयस तीव्रः समदृश्यत दारुणः

22

नाप्य अन्तरिक्षं न दिशॊ न भूमिर न च भास्करः

परजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः

23

सादित धवजनागास तु हताश्वा रथिनॊ भृशम

विप्रद्रुत रथाः के चिद दृश्यन्ते रथयूथपाः

24

विरथा रथिनश चान्ये धावमानाः समन्ततः

तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर भुजैः

25

हयारॊहा हयांस तयक्त्वा गजारॊहाश च दन्तिनः

अर्जुनस्य भयाद राजन समन्ताद विप्रदुद्रुवुः

26

रथेभ्यश च गजेभ्यश च हयेभ्यश च नराधिपाः

पतिताः पात्यमानाश च दृश्यन्ते ऽरजुन ताडिताः

27

सगदान उद्यतान बाहून स खड्गांश च विशां पते

स परासांश च स तूणीरान स शरान स शरासनान

28

साङ्कुशान स पताकांश च तत्र तत्रार्जुनॊ नृणाम

निचकर्त शरैर उग्रै रौद्रं बिभ्रद वपुस तदा

29

परिघाणां परवृद्धानां मुद्गराणां च मारिष

परासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे

30

परश्वधानां तीक्ष्णानां तॊमराणां च भारत

वर्मणां चापविद्धानां कवचानां च भूतले

31

धवजानां चर्मणां चैव वयजनानां च सर्वशः

छत्राणां हेमदण्डानां चामराणां च भारत

32

परतॊदानां कशानां च यॊक्त्राणां चैव मारिष

राशयश चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ

33

नासीत तत्र पुमान कश चित तव सैन्यस्य भारत

यॊ ऽरजुनं समरे शूरं परत्युद्यायात कथं चन

34

यॊ यॊ हि समरे पार्थं पत्युद्याति विशां पते

स स वै विशिखैस तीक्ष्णैः परलॊकाय नीयते

35

तेषु विद्रवमाणेषु तव यॊधेषु सर्वशः

अर्जुनॊ वासुदेवश च दध्मतुर वारिजॊत्तमौ

36

तत परभग्नं बलं दृष्ट्वा पिता देवव्रतस तव

अब्रवीत समरे शूरं भारद्वाजं समयन्न इव

37

एष पाण्डुसुतॊ वीरः कृष्णेन सहितॊ बली

तथा करॊति सैन्यानि यथा कुर्याद धनंजयः

38

न हय एष समरे शक्यॊ जेतुम अद्य कथं चन

यथास्य दृश्यते रूपं कालान्तकयमॊपमम

39

न निवर्तयितुं चापि शक्येयं महती चमूः

अन्यॊन्यप्रेक्षया पश्य दरवतीयं वरूथिनी

40

एष चास्तं गिरिश्रेष्ठं भानुमान परतिपद्यते

वपूंषि सर्वलॊकस्य संहरन्न इव सर्वथा

41

तत्रावहारं संप्राप्तं मन्ये ऽहं पुरुषर्षभ

शरान्ता भीताश च नॊ यॊधा न यॊत्स्यन्ति कथं चन

42

एवम उक्त्वा ततॊ भीष्मॊ दरॊणम आचार्य सत्तमम

अवहारम अथॊ चक्रे तावकानां महारथः

43

ततॊ ऽवहारः सैन्यानां तव तेषां च भारत

अस्तं गच्छति सूर्ये ऽभूत संध्याकाले च वर्तति

1

[s]

gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata

rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye

2

droṇaputreṇa śalyena kṛpeṇa ca mahātmanā

samasajjata pāñcālyas tribhir etair mahārathai

3

sa lokaviditān aśvān nijaghāna mahābalaḥ

drauṇeḥ pāñcāla dāyādaḥ śitair daśabhir āśugai

4

tataḥ śalya rathaṃ tūrṇam āsthāya hatavāhanaḥ

drauṇiḥ pāñcāla dāyādam abhyavarṣad atheṣubhi

5

dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata

saubhadre 'bhyapatat tūrṇaṃ vikiran niśitāñ śarān

6

sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ

aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha

7

rjuniṃ tu tatas tūrṇaṃ drauṇir vivyādha patriṇā

alyo dvādaśabhiś caiva kṛpaś ca niśitais tribhi

8

lakṣmaṇas tava pautras tu tava pautram avasthitam

abhyavartata saṃhṛṣṭas tato yuddham avartata

9

dauryodhanis tu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ

vivyādha samare rājaṃs tad adbhutam ivābhavat

10

abhimanyus tu saṃkruddho bhrātaraṃ bharatarṣabha

śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata

11

lakṣmaṇo 'pi tatas tasya dhanuś ciccheda patriṇā

muṣṭideśe mahārāja tata uccukruśur janāḥ

12

tad vihāya dhanuś chinnaṃ saubhadraḥ paravīrahā

anyad ādattavāṃś citraṃ kārmukaṃ vegavattaram

13

tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau

anyonyaṃ viśikhais tīkṣṇair jaghnatuḥ puruṣarṣabhau

14

tato duryodhano rājā dṛṣṭvā putraṃ mahāratham

pīḍitaṃ tava pautreṇa prāyāt tatra janeśvara

15

saṃnivṛtte tava sute sarva eva janādhipāḥ

rjuniṃ rathavaṃśena samantāt paryavārayan

16

sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ

na sma vivyathate rājan kṛṣṇa tulyaparākrama

17

saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ

abhidudrāva saṃkruddhas trātukāmaḥ svam ātmajam

18

tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ

abhyavartanta rājānaḥ sahitāḥ savyasācinam

19

uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ

divākarapathaṃ prāpya rajas tīvram adṛśyata

20

tāni nāgasahasrāṇi bhūmipāla śatāni ca

tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśa

21

praṇeduḥ sarvabhūtāni babhūvus timirā diśaḥ

kurūṇām anayas tīvraḥ samadṛśyata dāruṇa

22

nāpy antarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ

prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭina

23

sādita dhvajanāgās tu hatāśvā rathino bhṛśam

vipradruta rathāḥ ke cid dṛśyante rathayūthapāḥ

24

virathā rathinaś cānye dhāvamānāḥ samantataḥ

tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujai

25

hayārohā hayāṃs tyaktvā gajārohāś ca dantinaḥ

arjunasya bhayād rājan samantād vipradudruvu

26

rathebhyaś ca gajebhyaś ca hayebhyaś ca narādhipāḥ

patitāḥ pātyamānāś ca dṛśyante 'rjuna tāḍitāḥ

27

sagadān udyatān bāhūn sa khaḍgāṃś ca viśāṃ pate

sa prāsāṃś ca sa tūṇīrān sa śarān sa śarāsanān

28

sāṅkuśān sa patākāṃś ca tatra tatrārjuno nṛṇām

nicakarta śarair ugrai raudraṃ bibhrad vapus tadā

29

parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa

prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge

30

paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata

varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale

31

dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ

chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata

32

pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa

rāśayaś cātra dṛśyante vinikīrṇā raṇakṣitau

33

nāsīt tatra pumān kaś cit tava sainyasya bhārata

yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃ cana

34

yo yo hi samare pārthaṃ patyudyāti viśāṃ pate

sa sa vai viśikhais tīkṣṇaiḥ paralokāya nīyate

35

teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ

arjuno vāsudevaś ca dadhmatur vārijottamau

36

tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratas tava

abravīt samare śūraṃ bhāradvājaṃ smayann iva

37

eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī

tathā karoti sainyāni yathā kuryād dhanaṃjaya

38

na hy eṣa samare śakyo jetum adya kathaṃ cana

yathāsya dṛśyate rūpaṃ kālāntakayamopamam

39

na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ

anyonyaprekṣayā paśya dravatīyaṃ varūthinī

40

eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate

vapūṃṣi sarvalokasya saṃharann iva sarvathā

41

tatrāvahāraṃ saṃprāptaṃ manye 'haṃ puruṣarṣabha

śrāntā bhītāś ca no yodhā na yotsyanti kathaṃ cana

42

evam uktvā tato bhīṣmo droṇam ācārya sattamam

avahāram atho cakre tāvakānāṃ mahāratha

43

tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata

astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati
man of many sorrow| man of many sorrow
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 51