Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 52

Book 6. Chapter 52

The Mahabharata In Sanskrit


Book 6

Chapter 52

1

[स]

परभातायां तु शर्वर्यां भीष्मः शांतनवस ततः

अनीकान्यानुसंयाने वयादिदेशाथ भारत

2

गारुडं च महाव्यूहं चक्रे शांतनवस तदा

पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः

3

गरुडस्य सवयं तुण्डे पिता देवव्रतस तव

चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः

4

अश्वत्थामा कृपश चैव शीर्षम आस्तां यशस्विनौ

तरिगर्तैर मत्स्यकैकेयैर वाटधानैश च संयुतौ

5

भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष

मद्रकाः सिन्धुसौवीरास तथा पञ्च नदाश च ये

6

जयद्रथेन सहिता गरीवायां संनिवेशिताः

पृष्ठे दुर्यॊधनॊ राजा सॊदरैः सानुगैर वृतः

7

विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च शकैः सह

पुच्छम आसन महाराज शूरसेनाश च सर्वशः

8

मागधाश च कलिङ्गाश च दाशेरक गणैः सह

दक्षिणं पक्षम आसाद्य सथिता वयूहस्य दंशिताः

9

काननाश च विकुञ्जाश च मुक्ताः पुण्ड्राविषस तथा

बृहद्बलेन सहिता वामं पक्षम उपाश्रिताः

10

वयूढं दृष्ट्वा तु तत सैन्यं सव्यसाची परंतपः

धृष्टद्युम्नेन सहितः परत्यव्यूहत संयुगे

अर्धचन्द्रेण वयूहेन वयूहं तम अतिदारुणम

11

दक्षिणं शृङ्गम आस्थाय भीमसेनॊ वयरॊचत

नानाशस्त्रौघसंपन्नैर नानादेश्यैर नृपैर वृतः

12

तद अन्व एव विराटश च दरुपदश च महारथः

तदनन्तरम एवासीन नीलॊ लीलायुधैः सह

13

नीलाद अनन्तरं चैव धृष्टकेतुर महारथः

चेदिकाशिकरूषैश च पौरवैश चाभिसंवृतः

14

धृष्टद्युम्नः शिखण्डी च पाञ्चालाश च परभद्रकाः

मध्ये सैन्यस्य महतः सथिता युद्धाय भारत

15

तथैव धर्मराजॊ ऽपि गजानीकेन संवृतः

ततस तु सात्यकी राजन दरौपद्याः पञ्च चात्मजाः

16

अभिमन्युस ततस तूर्णम इरावांश च ततः परम

भैमसेनिस ततॊ राजन केकयाश च महारथाः

17

ततॊ ऽभूद दविपदां शरेष्ठॊ वामं पार्श्वम उपाश्रितः

सर्वस्य जगतॊ गॊप्ता गॊप्ता यस्य जनार्दनः

18

एवम एतन महाव्यूहं परत्यव्यूहन्त पाण्डवाः

वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः

19

ततः परववृते युद्धं वयतिषक्त रथद्विपम

तावकानां परेषां च निघ्नताम इतरेतरम

20

हयौघाश च रथौघाश च तत्र तत्र विशां पते

संपतन्तः सम दृश्यन्ते निघ्नमानाः परस्परम

21

धावतां च रथौघानां निघ्नतां च पृथक पृथक

बभूव तुमुलः शब्दॊ विमिश्रॊ दुन्दुभिस्वनैः

22

दिवस्पृन नरवीराणां निघ्नताम इतरेतरम

संप्रहारे सुतुमुले तव तेषां च भारत

1

[s]

prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śātanavas tataḥ

anīkānyānusaṃyāne vyādideśātha bhārata

2

gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavas tadā

putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmaha

3

garuḍasya svayaṃ tuṇḍe pitā devavratas tava

cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvata

4

aśvatthāmā kṛpaś caiva śīrṣam āstāṃ yaśasvinau

trigartair matsyakaikeyair vāṭadhānaiś ca saṃyutau

5

bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa

madrakāḥ sindhusauvīrās tathā pañca nadāś ca ye

6

jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ

pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛta

7

vindānuvindāv āvantyau kāmbojaś ca śakaiḥ saha

puccham āsan mahārāja śūrasenāś ca sarvaśa

8

māgadhāś ca kaliṅgāś ca dāśeraka gaṇaiḥ saha

dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ

9

kānanāś ca vikuñjāś ca muktāḥ puṇḍrāviṣas tathā

bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ

10

vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ

dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge

ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam

11

dakṣiṇaṃ śṛgam āsthāya bhīmaseno vyarocata

nānāśastraughasaṃpannair nānādeśyair nṛpair vṛta

12

tad anv eva virāṭaś ca drupadaś ca mahārathaḥ

tadanantaram evāsīn nīlo līlāyudhaiḥ saha

13

nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ

cedikāśikarūṣaiś ca pauravaiś cābhisaṃvṛta

14

dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāś ca prabhadrakāḥ

madhye sainyasya mahataḥ sthitā yuddhāya bhārata

15

tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ

tatas tu sātyakī rājan draupadyāḥ pañca cātmajāḥ

16

abhimanyus tatas tūrṇam irāvāṃś ca tataḥ param

bhaimasenis tato rājan kekayāś ca mahārathāḥ

17

tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ

sarvasya jagato goptā goptā yasya janārdana

18

evam etan mahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ

vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ

19

tataḥ pravavṛte yuddhaṃ vyatiṣakta rathadvipam

tāvakānāṃ pareṣāṃ ca nighnatām itaretaram

20

hayaughāś ca rathaughāś ca tatra tatra viśāṃ pate

saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam

21

dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak

babhūva tumulaḥ śabdo vimiśro dundubhisvanai

22

divaspṛn naravīrāṇāṃ nighnatām itaretaram

saṃprahāre sutumule tava teṣāṃ ca bhārata
utras with commentary| utras commentary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 52