Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 56

Book 6. Chapter 56

The Mahabharata In Sanskrit


Book 6

Chapter 56

1

[स]

वयुष्टां निशां भारत भारतानाम; अनीकिनिनां परमुखे महात्मा

ययौ सपत्नान परति जातकॊपॊ; वृतः समग्रेण बलेन भीष्मः

2

तं दरॊणदुर्यॊधनबाह्लिकाश च; तथैव दुर्मर्षणचित्रसेनौ

जयद्रथश चातिबलॊ बलौघैर; नृपास तथान्ये ऽनुययुः समन्तात

3

स तैर महद्भिश च महारथैश; च तेजस्विभिर वीर्यवद्भिश च राजन

रराज राजॊत्तमराजमुखैर; वृतः स देवैर इव वर्ज पाणिः

4

तस्मिन्न अनीक परमुखे विषक्ता; दॊधूयमानाश च महापताकाः

सुरक्त पीतासित पाण्डुर आभा; महागजस्कन्धगता विरेजुः

5

सा वाहिनी शांतनवेन राज्ञा; महारथैर वारणवाजिभिश च

बभौ स विद्युत सतनयित्नुकल्पा; जलागमे दयौर इव जातमेघा

6

ततॊ रणायाभिमुखी परयाता; परत्य अर्जुनं शांतनवाभिगुप्ता

सेना महॊग्रा सहसा करूणां; वेगॊ यथा भीम इवापगायाः

7

तं वयालनानाविध विगूढ सारं; गजाश्वपादातरथौघपक्षम

वयूहं महामेघसमं महात्मा; ददर्श दुरात कपिराजकेतुः

8

स निर्ययौ केतुमता रथेन; नरर्षभः शवेतहयेन वीरः

वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्न यूनाम

9

सूपस्करं सॊत्तर बन्धुरेषं; यत्तं यदूनाम ऋषभेण संख्ये

कपिध्वजं परेक्ष्य विषेदुर आजौ; सहैव पुत्रैस तव कौरवेयाः

10

परकर्षता गुप्तम उदायुधेन; किरीटिना लॊकमहारथेन

तं वयूह राजं ददृशुस तवदीयाश; चतुश चतुर्व्याल सहस्रकीर्णम

11

यथा हि पूर्वे ऽहनि धर्मराज्ञा वयूहः; कृतः कौरवनन्दनेन

तथा तथॊद्देशम उपेत्य तस्थुः; पाञ्चाल मुख्यैः सह चेदिमुख्याः

12

ततॊ महावेगसमाहतानि; भेरीसहस्राणि विनेदुर आजौ

शङ्खस्वना दुन्दुभिनिस्वनाश च; सर्वेष्व अनीकेषु ससिंहनादाः

13

ततः स बाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः

कषणेन भेरी पणवप्रणादान; अन्तर्दधुः शङ्खमहास्वनाश च

14

तच छङ्खशब्दावृतम अन्तरिक्षम; उद्धुत भौम दरुतरेणुजालम

महावितानावतत परकाशम; आलॊक्य वीराः सहसाभिपेतुः

15

रथी रथेनाभिहतः ससूतः; पपात साश्वः स रथः स केतुः

गजॊ गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः

16

आवर्तमानान्य अभिवर्तमानैर; बाणैः कषतान्य अद्भुतदर्शनानि

परासैश च खड्गैश च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः

17

सुवर्णतारा गणभूषितानि; शरावराणि परहितानि वीरैः

विदार्यमाणानि परश्वधैश च; परासैश च खड्गैश च निपेतुर उर्व्याम

18

गजैर विषाणैर वरहस्तरुग्णाः; के चित ससूता रथिनः परपेतुः

गजर्षभाश चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम

19

गजौघवेगॊद्धतसादितानां; शरुत्वा निषेदुर वसुधां मनुष्याः

आर्तस्वरं सादिपदातियूनां; विषाण गात्रावर ताडितानाम

20

संभ्रान्तनागाश्वरथे परसूते; महाभये सादिपदाति यूनाम

महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम

21

तं पञ्च तालॊच्छ्रिततालकेतुः; सदश्ववेगॊद्धत वीर्ययातः

महास्त्र बाणाशनिदीप्तमार्गं; किरीटिनं शांतनवॊ ऽभयधावत

22

तथैव शक्र परतिमानकल्पम; इन्द्रात्मजं दरॊण मुखाभिसस्रुः

कृपश च शल्यश च विविंशतिश च; दुर्यॊधनः सौमदत्तिश च राजन

23

ततॊ रथानीक मुखाद उपेत्य; सर्वास्त्रवित काञ्चनचित्रवर्मा

जवेन शूरॊ ऽभिससार सर्वांस; तथार्जुनस्यात्र सुतॊ ऽभिमन्युः

24

तेषां महास्त्राणि महारथानाम; असक्तकर्मा विनिहत्य कार्ष्णिः

बभौ महामन्त्रहुतार्चि माली; सगॊद्गतः सन भगवान इवाग्निः

25

ततः स तूर्णं रुधिरॊद फेनां; कृत्वा नदीं वैशसने रिपूणाम

जगाम सौभद्रम अतीत्य भीष्मॊ; महारथं पार्थम अदीनसत्त्वः

26

ततः परहस्याद्भुत दर्शनेन; गाण्डीवनिर्ह्वाद महास्वनेन

विपाठ जालेन महास्त्र जालं; विनाशयाम आस किरीटमाली

27

तम उत्तमं सर्वधनुर्धराणाम; असक्तकर्मा कपिराजकेतुः

भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर विमलैश च भल्लैः

28

एवंविधं कार्मुकभीम नादम; अदीनवत सत्पुरुषॊत्तमाभ्याम

ददर्श लॊकः कुरुसृञ्जयाश च; तद दवैरथं भीष्म धनंजयाभ्याम

1

[s]

vyuṣṭāṃ niśāṃ bhārata bhāratānām; anīkinināṃ pramukhe mahātmā

yayau sapatnān prati jātakopo; vṛtaḥ samagreṇa balena bhīṣma

2

taṃ droṇaduryodhanabāhlikāś ca; tathaiva durmarṣaṇacitrasenau

jayadrathaś cātibalo balaughair; nṛpās tathānye 'nuyayuḥ samantāt

3

sa tair mahadbhiś ca mahārathaiś; ca tejasvibhir vīryavadbhiś ca rājan

rarāja rājottamarājamukhair; vṛtaḥ sa devair iva varja pāṇi

4

tasminn anīka pramukhe viṣaktā; dodhūyamānāś ca mahāpatākāḥ

surakta pītāsita pāṇḍur ābhā; mahāgajaskandhagatā vireju

5

sā vāhinī śāṃtanavena rājñā; mahārathair vāraṇavājibhiś ca

babhau sa vidyut stanayitnukalpā; jalāgame dyaur iva jātameghā

6

tato raṇāyābhimukhī prayātā; praty arjunaṃ śātanavābhiguptā

senā mahogrā sahasā karūṇāṃ; vego yathā bhīma ivāpagāyāḥ

7

taṃ vyālanānāvidha vigūḍha sāraṃ; gajāśvapādātarathaughapakṣam

vyūhaṃ mahāmeghasamaṃ mahātmā; dadarśa durāt kapirājaketu

8

sa niryayau ketumatā rathena; nararṣabhaḥ śvetahayena vīraḥ

varūthinā sainyamukhe mahātmā; vadhe dhṛtaḥ sarvasapatna yūnām

9

sūpaskaraṃ sottara bandhureṣaṃ; yattaṃ yadūnām ṛṣabheṇa saṃkhye

kapidhvajaṃ prekṣya viṣedur ājau; sahaiva putrais tava kauraveyāḥ

10

prakarṣatā guptam udāyudhena; kirīṭinā lokamahārathena

taṃ vyūha rājaṃ dadṛśus tvadīyāś; catuś caturvyāla sahasrakīrṇam

11

yathā hi pūrve 'hani dharmarājñā vyūhaḥ; kṛtaḥ kauravanandanena

tathā tathoddeśam upetya tasthuḥ; pāñcāla mukhyaiḥ saha cedimukhyāḥ

12

tato mahāvegasamāhatāni; bherīsahasrāṇi vinedur ājau

śaṅkhasvanā dundubhinisvanāś ca; sarveṣv anīkeṣu sasiṃhanādāḥ

13

tataḥ sa bāṇāni mahāsvanāni; visphāryamāṇāni dhanūṃṣi vīraiḥ

kṣaṇena bherī paṇavapraṇādān; antardadhuḥ śaṅkhamahāsvanāś ca

14

tac chaṅkhaśabdāvṛtam antarikṣam; uddhuta bhauma drutareṇujālam

mahāvitānāvatata prakāśam; ālokya vīrāḥ sahasābhipetu

15

rathī rathenābhihataḥ sasūtaḥ; papāta sāśvaḥ sa rathaḥ sa ketuḥ

gajo gajenābhihataḥ papāta; padātinā cābhihataḥ padāti

16

vartamānāny abhivartamānair; bāṇaiḥ kṣatāny adbhutadarśanāni

prāsaiś ca khaḍgaiś ca samāhatāni; sadaśvavṛndāni sadaśvavṛndai

17

suvarṇatārā gaṇabhūṣitāni; śarāvarāṇi prahitāni vīraiḥ

vidāryamāṇāni paraśvadhaiś ca; prāsaiś ca khaḍgaiś ca nipetur urvyām

18

gajair viṣāṇair varahastarugṇāḥ; ke cit sasūtā rathinaḥ prapetuḥ

gajarṣabhāś cāpi ratharṣabheṇa; nipetire bāṇahatāḥ pṛthivyām

19

gajaughavegoddhatasāditānāṃ; śrutvā niṣedur vasudhāṃ manuṣyāḥ

rtasvaraṃ sādipadātiyūnāṃ; viṣāṇa gātrāvara tāḍitānām

20

saṃbhrāntanāgāśvarathe prasūte; mahābhaye sādipadāti yūnām

mahārathaiḥ saṃparivāryamāṇaṃ; dadarśa bhīṣmaḥ kapirājaketum

21

taṃ pañca tālocchritatālaketuḥ; sadaśvavegoddhata vīryayātaḥ

mahāstra bāṇāśanidīptamārgaṃ; kirīṭinaṃ śātanavo 'bhyadhāvat

22

tathaiva śakra pratimānakalpam; indrātmajaṃ droṇa mukhābhisasruḥ

kṛpaś ca śalyaś ca viviṃśatiś ca; duryodhanaḥ saumadattiś ca rājan

23

tato rathānīka mukhād upetya; sarvāstravit kāñcanacitravarmā

javena śūro 'bhisasāra sarvāṃs; tathārjunasyātra suto 'bhimanyu

24

teṣāṃ mahāstrāṇi mahārathānām; asaktakarmā vinihatya kārṣṇiḥ

babhau mahāmantrahutārci mālī; sagodgataḥ san bhagavān ivāgni

25

tataḥ sa tūrṇaṃ rudhiroda phenāṃ; kṛtvā nadīṃ vaiśasane ripūṇām

jagāma saubhadram atītya bhīṣmo; mahārathaṃ pārtham adīnasattva

26

tataḥ prahasyādbhuta darśanena; gāṇḍīvanirhvāda mahāsvanena

vipāṭha jālena mahāstra jālaṃ; vināśayām āsa kirīṭamālī

27

tam uttamaṃ sarvadhanurdharāṇām; asaktakarmā kapirājaketuḥ

bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ; śaraughajālair vimalaiś ca bhallai

28

evaṃvidhaṃ kārmukabhīma nādam; adīnavat satpuruṣottamābhyām

dadarśa lokaḥ kurusṛñjayāś ca; tad dvairathaṃ bhīṣma dhanaṃjayābhyām
lds church hymn| myrna presbyterian church smyrna ga
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 56