Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 75

Book 6. Chapter 75

The Mahabharata In Sanskrit


Book 6

Chapter 75

1

[स]

ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे

संग्रामरभसॊ भीमं हन्तुकामॊ ऽभयधावत

2

तम आयान्तम अभिप्रेक्ष्य नृवीरं दृढवैरिणम

भीमसेनः सुसंक्रुद्ध इदं वचनम अब्रवीत

3

अयं स कालः संप्राप्तॊ वर्षपूगाभिकाङ्क्षितः

अद्य तवां निहनिष्यामि यदि नॊत्सृजसे रणम

4

अद्य कुन्त्याः परिक्लेषं वनवासं च कृत्स्नशः

दरौपद्याश च परिक्लेशं परणॊत्स्यामि हते तवयि

5

यत तवं दुरॊदरॊ भूत्वा पाण्डवान अवमन्यसे

तस्य पापस्य गान्धारे पश्य वयसनम आगतम

6

कर्णस्य मतम आज्ञाय सौबलस्य च यत पुरा

अचिन्त्यपाण्डवान कामाद यथेष्टं कृतवान असि

7

याचमानं च यन मॊहाद दाशार्हम अवमन्यसे

उलूकस्य समादेशं यद ददासि च हृष्टवत

8

अद्य तवा निहनिष्यामि सानुबन्धं स बान्धवम

समीकरिष्ये तत पापं यत पुरा कृतवान असि

9

एवम उक्त्वा धनुर घॊरं विकृष्यॊद्भ्राम्य चासकृत

समादाय शरान घॊरान महाशनि समप्रभान

10

षड्विंशत तरसा करुद्धॊ मुमॊचाशु सुयॊधने

जवलिताग्निशिखाकारान वज्रकल्पान अजिह्मगान

11

ततॊ ऽसय कार्मुकं दवाभ्यां सूतं दवाभ्यां च विव्यधे

चतुर्भिर अश्वाञ जवनान अनयद यमसादनम

12

दवाभ्यां च सुविकृष्टाभ्यां शराभ्याम अरिमर्दनः

छत्रं चिच्छेद समरे राज्ञस तस्य रथॊत्तमात

13

तरिभिश च तस्य चिच्छेद जवलन्तं धवजम उत्तमम

छित्त्वा तं च ननादॊच्चैस तव पुत्रस्य पश्यतः

14

रथाच च स धवजः शरीमान नानारत्नविभूषितः

पपात सहसा भूमिं विद्युज जलधराद इव

15

जवलन्तं सूर्यसंकाशं नागं मणिमयं शुभम

धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः

16

अथैनं दशभिर बाणैस तॊत्त्रैर इव महागजम

आजघान रणे भीमः समयन्न इव महारथः

17

ततस तु राजा सिन्धूनां रथश्रेष्ठॊ जयद्रथः

दुर्यॊधनस्य जग्राह पार्ष्णिसत्पुरुषॊचिताम

18

कृपश च रथिनां शरेष्ठ कौरव्यम अमितौजसम

आरॊपयद रथं राजन दुर्यॊधनम अमर्षणम

19

स गाढविद्धॊ वयथितॊ भीमसेनेन संयुगे

निषसाद रथॊपस्थे राजा दुर्यॊधनस तदा

20

परिवार्य ततॊ भीमं हन्तुकामॊ जयद्रथः

रथैर अनेकसाहस्रैर भीमस्यावारयद दिशः

21

धृष्टकेतुस ततॊ राजन्न अभिमन्युश च वीर्यवान

केकया दरौपदेयाश च तव पुत्रान अयॊधयन

22

चित्रसेनः सुचित्रश च चित्राश्वश चित्रदर्शनः

चारु चित्रः सुचारुश च तथा नन्दॊपनन्दकौ

23

अष्टाव एते महेष्वासाः सुकुमारा यशस्विनः

अभिमन्युरथं राजन समन्तात पर्यवारयन

24

आजघान ततस तूर्णम अभिमन्युर महामनाः

एकैकं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः

वज्रमृत्युप्रतीकाशैर विचित्रायुध निःसृतैः

25

अमृष्यमाणास ते सर्वे सौभद्रं रथसत्तमम

ववर्षुर मार्गणैस तीक्ष्णैर गिरिं मेरुम इवाम्बुदाः

26

स पीड्यमानः समरे कृतास्त्रॊ युद्धदुर्मदः

अभिमन्युर महाराज तावकान समकम्पयत

यथा देवासुरे युद्धे वज्रपाणिर महासुरान

27

विकर्णस्य ततॊ भल्लान परेषयाम आस भारत

चतुर्दश रथश्रेष्ठॊ घॊरान आशीविषॊपमान

धवजं सूतं हयांश चास्य छित्त्वा नृत्यन्न इवाहवे

28

पुनश चान्याञ शरान पीतान अकुण्ठाग्राञ शिलाशितान

परेषयाम आस सौभद्रॊ विकर्णाय महाबलः

29

ते विकर्णं समासाद्य कङ्कबर्हिण वाससः

भित्त्वा देहं गता भूमिं जवलन्त इव पन्नगाः

30

ते शरा हेमपुङ्खाग्रा वयदृश्यन्त महीतले

विकर्ण रुधिरक्लिन्ना वमन्त इव शॊणितम

31

विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहॊदराः

अभ्यद्रवन्त समरे सौभद्रप्रमुखान रथान

32

अभियात्वा तथैवाशु रथस्थान सूर्यवर्चसः

अविध्यन समरे ऽनयॊन्यं संरब्धा युद्धदुर्मदाः

33

दुर्मुखः शरुतकर्माणं विद्ध्वा सप्तभिर आशुगैः

धवजम एकेन चिच्छेद सारथिं चास्य सप्तभिः

34

अश्वाञ जाम्बूनदैर जालैः परच्छन्नान वातरंहसः

जघान षड्भिर आसाद्य सारथिं चाभ्यपातयत

35

स हताश्वे रथे तिष्ठञ शरुतकर्मा महारथ

शक्तिं चिक्षेप संक्रुद्धॊ महॊल्कां जवलिताम इव

36

सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः

विदार्य पराविशद भूमिं दीप्यमाना सुतेजना

37

तं दृष्ट्वा विरथं तत्र सुत सॊमॊ महाबलः

पश्यतां सर्वसैन्यानां रथम आरॊपयत सवकम

38

शरुतकीर्तिस तथा वीरॊ जयत्सेनं सुतं तव

अभ्ययात समरे राजन हन्तुकामॊ यशस्विनम

39

तस्य विक्षिपतश चापं शरुतकीर्तिर महात्मनः

चिच्छेद समरे राजञ जयत्सेनः सुतस तव

कषुरप्रेण सुतीक्ष्णेन परहसन्न इव भारत

40

तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहॊदरम

अभ्यपद्यत तेजस्वी सिंहवद विनदन मुहुः

41

शतानीकस तु समरे दृढं विस्फार्य कार्मुकम

विव्याध दशभिस तूर्णं जयत्सेनं शिलीमुखैः

42

अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना

शतानीकॊ जयत्सेनं विव्याध हृदये भृशम

43

तथा तस्मिन वर्तमाने दुष्कर्णॊ भरातुर अन्तिके

चिच्छेद समरे चापं नाकुलेः करॊधमूर्छितः

44

अथान्यद धनुर आदाय भारसाधनम उत्तमम

समादत्त शितान बाणाञ शतानीकॊ महाबलः

45

तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भरातुर अग्रतः

मुमॊच निशितान बाणाञ जवलितान पन्नगान इव

46

ततॊ ऽसय धनुर एकेन दवाभ्यां सूतं च मारिष

चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः

47

अश्वान मनॊजवांश चास्य कल्माषान वीतकल्मषः

जघान निशितैस तूर्णं सर्वान दवादशभिः शरैः

48

अथापरेण भल्लेन सुमुक्तेन निपातिना

दुष्कर्णं समरे करुद्धॊ विव्याध हृदये भृशम

49

दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन महारथाः

जिघांसन्तः शतानीकं सर्वतः पर्यवारयन

50

छाद्यमानं शरव्रातैः शतानीकं यशस्विनम

अभ्यधावन्त संरब्धाः केकयाः पञ्च सॊदराः

51

तान अभ्यापततः परेक्ष्य तव पुत्रा महारथाः

परत्युद्ययुर महाराज गजा इव महागजान

52

दुर्मुखॊ दुर्जयश चैव तथा दुर्मर्षणॊ युवा

शत्रुंजयः शत्रुसहः सर्वे करुद्धा यशस्विनः

परत्युद्याता महाराज केकयान भरातरः समम

53

रथैर नगरसंकाशैर हयैर युक्तैर मनॊजवैः

नानावर्णविचित्राभिः पताकाभिर अलंकृतैः

54

वच चापधरा वीरा विचित्रकवच धवजाः

विविशुस ते परं सैन्यं सिंहा इव वनाद वनम

55

तेषां सुतुमुलं युद्धव्यतिषक्त रह दविपम

अवर्तत महारौद्रं निघ्नताम इतरेतरम

अन्यॊन्यागः कृतां राजन यम राष्ट्रविवर्धनम

56

मुहूर्तास्तमिते सूर्ये चक्रुर युद्धं सुदारुणम

रथिनः सादिनश चैव वयकीर्यन्त सहस्रशः

57

ततः शांतनवः करुद्धः शरैः संनतपर्वभिः

नाशयाम आस सेनां वै भीष्मस तेषां महात्मनाम

पाञ्चालानां च सैन्यानि शरैर निन्ये यमक्षयम

58

एवं भित्त्वा महेष्वासः पाण्डवानाम अनीकिनाम

कृत्वावहारं सैन्यानां ययौ सवशिबिरं नृप

59

धर्मराजॊ ऽपि संप्रेक्ष्य धृष्टद्युम्न वृकॊदरौ

मूर्ध्नि चैताव उपाघ्राय संहृष्टः शिबिरं ययौ

1

[s]

tato duryodhano rājā lohitāyati bhāskare

saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata

2

tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam

bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt

3

ayaṃ sa kālaḥ saṃprāpto varṣapūgābhikāṅkṣitaḥ

adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam

4

adya kuntyāḥ parikleṣaṃ vanavāsaṃ ca kṛtsnaśaḥ

draupadyāś ca parikleśaṃ praṇotsyāmi hate tvayi

5

yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase

tasya pāpasya gāndhāre paśya vyasanam āgatam

6

karṇasya matam ājñāya saubalasya ca yat purā

acintyapāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi

7

yācamānaṃ ca yan mohād dāśārham avamanyase

ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat

8

adya tvā nihaniṣyāmi sānubandhaṃ sa bāndhavam

samīkariṣye tat pāpaṃ yat purā kṛtavān asi

9

evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt

samādāya śarān ghorān mahāśani samaprabhān

10

aḍviṃśat tarasā kruddho mumocāśu suyodhane

jvalitāgniśikhākārān vajrakalpān ajihmagān

11

tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe

caturbhir aśvāñ javanān anayad yamasādanam

12

dvābhyāṃ ca suvikṛṣṭbhyāṃ śarābhyām arimardanaḥ

chatraṃ ciccheda samare rājñas tasya rathottamāt

13

tribhiś ca tasya ciccheda jvalantaṃ dhvajam uttamam

chittvā taṃ ca nanādoccais tava putrasya paśyata

14

rathāc ca sa dhvajaḥ śrīmān nānāratnavibhūṣitaḥ

papāta sahasā bhūmiṃ vidyuj jaladharād iva

15

jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham

dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ

16

athainaṃ daśabhir bāṇais tottrair iva mahāgajam

ājaghāna raṇe bhīmaḥ smayann iva mahāratha

17

tatas tu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ

duryodhanasya jagrāha pārṣṇisatpuruṣocitām

18

kṛpaś ca rathināṃ śreṣṭha kauravyam amitaujasam

āropayad rathaṃ rājan duryodhanam amarṣaṇam

19

sa gāḍhaviddho vyathito bhīmasenena saṃyuge

niṣasāda rathopasthe rājā duryodhanas tadā

20

parivārya tato bhīmaṃ hantukāmo jayadrathaḥ

rathair anekasāhasrair bhīmasyāvārayad diśa

21

dhṛṣṭaketus tato rājann abhimanyuś ca vīryavān

kekayā draupadeyāś ca tava putrān ayodhayan

22

citrasenaḥ sucitraś ca citrāśvaś citradarśanaḥ

cāru citraḥ sucāruś ca tathā nandopanandakau

23

aṣṭāv ete maheṣvāsāḥ sukumārā yaśasvinaḥ

abhimanyurathaṃ rājan samantāt paryavārayan

24

jaghāna tatas tūrṇam abhimanyur mahāmanāḥ

ekaikaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ

vajramṛtyupratīkāśair vicitrāyudha niḥsṛtai

25

amṛṣyamāṇās te sarve saubhadraṃ rathasattamam

vavarṣur mārgaṇais tīkṣṇair giriṃ merum ivāmbudāḥ

26

sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ

abhimanyur mahārāja tāvakān samakampayat

yathā devāsure yuddhe vajrapāṇir mahāsurān

27

vikarṇasya tato bhallān preṣayām āsa bhārata

caturdaśa rathaśreṣṭho ghorān āśīviṣopamān

dhvajaṃ sūtaṃ hayāṃś cāsya chittvā nṛtyann ivāhave

28

punaś cānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān

preṣayām āsa saubhadro vikarṇāya mahābala

29

te vikarṇaṃ samāsādya kaṅkabarhiṇa vāsasaḥ

bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ

30

te śarā hemapuṅkhāgrā vyadṛśyanta mahītale

vikarṇa rudhiraklinnā vamanta iva śoṇitam

31

vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ

abhyadravanta samare saubhadrapramukhān rathān

32

abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ

avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ

33

durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ

dhvajam ekena ciccheda sārathiṃ cāsya saptabhi

34

aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṃhasaḥ

jaghāna ṣaḍbhir āsādya sārathiṃ cābhyapātayat

35

sa hatāśve rathe tiṣṭhañ śrutakarmā mahāratha

śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva

36

sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ

vidārya prāviśad bhūmiṃ dīpyamānā sutejanā

37

taṃ dṛṣṭvā virathaṃ tatra suta somo mahābalaḥ

paśyatāṃ sarvasainyānāṃ ratham āropayat svakam

38

rutakīrtis tathā vīro jayatsenaṃ sutaṃ tava

abhyayāt samare rājan hantukāmo yaśasvinam

39

tasya vikṣipataś cāpaṃ śrutakīrtir mahātmanaḥ

ciccheda samare rājañ jayatsenaḥ sutas tava

kṣurapreṇa sutīkṣṇena prahasann iva bhārata

40

taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram

abhyapadyata tejasvī siṃhavad vinadan muhu

41

atānīkas tu samare dṛḍhaṃ visphārya kārmukam

vivyādha daśabhis tūrṇaṃ jayatsenaṃ śilīmukhai

42

athānyena sutīkṣṇena sarvāvaraṇabhedinā

śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam

43

tathā tasmin vartamāne duṣkarṇo bhrātur antike

ciccheda samare cāpaṃ nākuleḥ krodhamūrchita

44

athānyad dhanur ādāya bhārasādhanam uttamam

samādatta śitān bāṇāñ atānīko mahābala

45

tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrātur agrataḥ

mumoca niśitān bāṇāñ jvalitān pannagān iva

46

tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa

ciccheda samare tūrṇaṃ taṃ ca vivyādha saptabhi

47

aśvān manojavāṃś cāsya kalmāṣān vītakalmaṣaḥ

jaghāna niśitais tūrṇaṃ sarvān dvādaśabhiḥ śarai

48

athāpareṇa bhallena sumuktena nipātinā

duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam

49

duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājan mahārathāḥ

jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan

50

chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam

abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ

51

tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ

pratyudyayur mahārāja gajā iva mahāgajān

52

durmukho durjayaś caiva tathā durmarṣaṇo yuvā

śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ

pratyudyātā mahārāja kekayān bhrātaraḥ samam

53

rathair nagarasaṃkāśair hayair yuktair manojavaiḥ

nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtai

54

vaca cāpadharā vīrā vicitrakavaca dhvajāḥ

viviśus te paraṃ sainyaṃ siṃhā iva vanād vanam

55

teṣāṃ sutumulaṃ yuddhavyatiṣakta raha dvipam

avartata mahāraudraṃ nighnatām itaretaram

anyonyāgaḥ kṛtāṃ rājan yama rāṣṭravivardhanam

56

muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam

rathinaḥ sādinaś caiva vyakīryanta sahasraśa

57

tataḥ śātanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ

nāśayām āsa senāṃ vai bhīṣmas teṣāṃ mahātmanām

pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam

58

evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinām

kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa

59

dharmarājo 'pi saṃprekṣya dhṛṣṭadyumna vṛkodarau

mūrdhni caitāv upāghrāya saṃhṛṣṭaḥ śibiraṃ yayau
avatar book 3 chapter 20 part 2| avatar book 3 chapter 12 part
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 75