Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 76

Book 6. Chapter 76

The Mahabharata In Sanskrit


Book 6

Chapter 76

1

[स]

अथ शूरा महाराज परस्परकृतागसः

जग्मुः सवशिबिराण्य एव रुधिरेण समुक्षिताः

2

विश्रम्य च यथान्यायं पूजयित्वा परस्परम

संनधाः समदृश्यन्त भूयॊ युद्धचिकीर्षया

3

ततस तव सुतॊ राजंश चिन्तयाभिपरिप्लुतः

विस्रवच छॊणिताक्ताङ्गः पप्रच्छेदं पितामहम

4

सैन्यानि रौद्राणि भयानकानि; वयूढानि सम्यग बहुल धवजानि

विदार्य हत्वा च निपीड्य शूरास; ते पाण्डवानां तवरिता रथौघाः

5

संमॊह्य सर्वान युधि कीर्तिमन्तॊ; वयूहं च तं मकरं वज्रकल्पम

परविश्य भीमेन निबर्हितॊ ऽसमि; घॊरैः शरैर मृत्युदण्डप्रकाशैः

6

करुद्धं तम उद्वीक्ष्य भयेन राजन; संमूर्छितॊ नालभं शान्तिम अद्य

इच्छे परसादात तव सत्यसंघ; पराप्तुं जयं पाण्डवेयांश च हन्तुम

7

तेनैवम उक्तः परहसन महात्मा; दुर्यॊधनं जातमन्युं विदित्वा

तं परत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः

8

परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र

इच्छामि दातुं विजयं सुखं च; न चात्मानं छादये ऽहं तवदर्थे

9

एते तु रौद्रा बहवॊ महारथा; यशस्विनः शूरतमाः कृतास्त्राः

ये पाण्डवानां समरे सहाया; जितक्लमाः करॊधविषं वमन्ति

10

ते नेह शक्याः सहसा विजेतुं; वीर्यॊन्नद्धाः कृतवैरास तवया च

अहं हय एतान परतियॊत्स्यामि राजन; सर्वात्मना जीवितं तयज्य वीर

11

रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य

सर्वांस तवार्थाय स देव दैत्याँल; लॊकान दहेयं किम उ शत्रूंस तवेह

12

तत पाण्डवान यॊधयिष्यामि राजन; परियं च ते सर्वम अहं करिष्ये

शरुत्वैव चैतत परमप्रतीतॊ; दुर्यॊधनः परीतिमना बभूव

13

सर्वाणि सैन्यानि ततः परहृष्टॊ; निर्गच्छतेत्य आह नृपांश च सर्वान

तद आज्ञया तानि विनिर्ययुर दरुतं; रथाश्वपादातगजायुतानि

14

परहर्षयुक्तानि तु तानि राजन; महान्ति नानाविध शस्त्रवन्ति

सथितानि नागाश्वपदातिमन्ति; विरेजुर आजौ तव राजन बलानि

15

वृन्दैः सथिताश चापि सुसंप्रयुक्ताश; चकाशिरे दन्ति गणाः समन्तात

शस्त्रास्त्रविद्भिर नरदेव यॊधैर; अधिष्ठिताः सैन्यगणास तवदीयाः

16

रथैश च पादातगजाश्वसंघैः; परयाद्भिर आजौ विधिवत परणुन्नैः

समुद्धतं वै तरुणार्कवर्णं; रजॊ बभौ छादयत सूर्यरश्मीन

17

रेजुः पताका रथदन्त संस्था; वातेरिता भराम्यमाणाः समन्तात

नाना रङ्गाः समरे तत्र राजन; मेघैर युक्ता विद्युतः खे यथैव

18

धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस तुमुलॊ ऽतिघॊरः

विमथ्यतॊ देवमहासुरौघैर; यथार्णवस्यादि युगे तदानीम

19

तद उग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णम एव

बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम

1

[s]

atha śūrā mahārāja parasparakṛtāgasaḥ

jagmuḥ svaśibirāṇy eva rudhireṇa samukṣitāḥ

2

viśramya ca yathānyāyaṃ pūjayitvā parasparam

saṃnadhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā

3

tatas tava suto rājaṃś cintayābhipariplutaḥ

visravac choṇitāktāṅgaḥ papracchedaṃ pitāmaham

4

sainyāni raudrāṇi bhayānakāni; vyūḍhāni samyag bahula dhvajāni

vidārya hatvā ca nipīḍya śūrās; te pāṇḍavānāṃ tvaritā rathaughāḥ

5

saṃmohya sarvān yudhi kīrtimanto; vyūhaṃ ca taṃ makaraṃ vajrakalpam

praviśya bhīmena nibarhito 'smi; ghoraiḥ śarair mṛtyudaṇḍaprakāśai

6

kruddhaṃ tam udvīkṣya bhayena rājan; saṃmūrchito nālabhaṃ śāntim adya

icche prasādāt tava satyasaṃgha; prāptuṃ jayaṃ pāṇḍaveyāṃś ca hantum

7

tenaivam uktaḥ prahasan mahātmā; duryodhanaṃ jātamanyuṃ viditvā

taṃ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhṛtāṃ variṣṭha

8

pareṇa yatnena vigāhya senāṃ; sarvātmanāhaṃ tava rājaputra

icchāmi dātuṃ vijayaṃ sukhaṃ ca; na cātmānaṃ chādaye 'haṃ tvadarthe

9

ete tu raudrā bahavo mahārathā; yaśasvinaḥ śūratamāḥ kṛtāstrāḥ

ye pāṇḍavānāṃ samare sahāyā; jitaklamāḥ krodhaviṣaṃ vamanti

10

te neha śakyāḥ sahasā vijetuṃ; vīryonnaddhāḥ kṛtavairās tvayā ca

ahaṃ hy etān pratiyotsyāmi rājan; sarvātmanā jīvitaṃ tyajya vīra

11

raṇe tavārthāya mahānubhāva; na jīvitaṃ rakṣyatamaṃ mamādya

sarvāṃs tavārthāya sa deva daityāṁl; lokān daheyaṃ kim u śatrūṃs taveha

12

tat pāṇḍavān yodhayiṣyāmi rājan; priyaṃ ca te sarvam ahaṃ kariṣye

śrutvaiva caitat paramapratīto; duryodhanaḥ prītimanā babhūva

13

sarvāṇi sainyāni tataḥ prahṛṣṭo; nirgacchatety āha nṛpāṃś ca sarvān

tad ājñayā tāni viniryayur drutaṃ; rathāśvapādātagajāyutāni

14

praharṣayuktāni tu tāni rājan; mahānti nānāvidha śastravanti

sthitāni nāgāśvapadātimanti; virejur ājau tava rājan balāni

15

vṛndaiḥ sthitāś cāpi susaṃprayuktāś; cakāśire danti gaṇāḥ samantāt

śastrāstravidbhir naradeva yodhair; adhiṣṭhitāḥ sainyagaṇās tvadīyāḥ

16

rathaiś ca pādātagajāśvasaṃghaiḥ; prayādbhir ājau vidhivat praṇunnaiḥ

samuddhataṃ vai taruṇārkavarṇaṃ; rajo babhau chādayat sūryaraśmīn

17

rejuḥ patākā rathadanta saṃsthā; vāteritā bhrāmyamāṇāḥ samantāt

nānā raṅgāḥ samare tatra rājan; meghair yuktā vidyutaḥ khe yathaiva

18

dhanūṃṣi visphārayatāṃ nṛpāṇāṃ; babhūva śabdas tumulo 'tighoraḥ

vimathyato devamahāsuraughair; yathārṇavasyādi yuge tadānīm

19

tad ugranādaṃ bahurūpavarṇaṃ; tavātmajānāṃ samudīrṇam eva

babhūva sainyaṃ ripusainyahantṛ; yugāntameghaughanibhaṃ tadānīm
ebooks apuleius golden asse| the golden asse of lucius apuleiu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 76