Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 81

Book 6. Chapter 81

The Mahabharata In Sanskrit


Book 6

Chapter 81

1

[स]

स तुद्यमानस तु शरैर धनंजयः; पदा हतॊ नाग इव शवसन बली

बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे परसह्य

2

संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां कषणेन

विव्याध बाणैर युगपन महात्मा; निःशेषतां तेष्व अथ मन्यमानः

3

निपेतुर आजौ रुधिरप्रदिग्धास; ते ताडिताः शक्रसुतेन राजन

विभिन्नगात्राः पतितॊत्तमाङ्गा; गतासवश छिन्नतनुत्र कायाः

4

महीं गताः पार्थ बलाभिभूता; विचित्ररूपा युगपद विनेशुः

दृष्ट्वा हतांस तान युधि राजपुत्रांस; तरिगर्तराजः परययौ कषणेन

5

तेषां रथानाम अथ पृष्ठगॊपा; दवात्रिंशद अन्ये ऽबयपतन्त पार्थम

तथैव ते संपरिवार्य वार्थं; विकृष्य चापानि महारवाणि

अवीवृषन बाणमहौघवृष्ट्या; यथा गिरिं तॊयधरा जलौघैः

6

संपीड्य मानस तु शरौघवृष्ट्या; धनंजयस तान युधि जातरॊषः

षष्ट्या शरैः संयति तैलधौतैर; जघान तान अप्य अथ पृष्ठगॊपान

7

षष्टिं रथांस तान अवजित्य संख्ये; धनंजयः परीतमना यशस्वी

अथात्वरद भीष्म वधाय जिष्णुर; बलानि राज्ञां समरे निहत्य

8

तरिगर्तराजॊ निहतान समीक्ष्य; महारथांस तान अथ बन्धुवर्गान

रणे पुरस्कृत्य नराधिपांस ताञ; जगाम पार्थं तवरितॊ वधाय

9

अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः

अभ्युद्ययुस ते शितशस्त्रहस्ता; रिरक्षिषन्तॊ रथम अर्जुनस्य

10

पार्थॊ ऽपि तान आपततः समीक्ष्य; तरिगर्तराज्ञा सहितान नृवीरान

विध्वंसयित्वा समरे धनुष्मान; गाण्डीवमुक्तैर निशितैः पृषत्कैः

भीष्मं यियासुर युधि संददर्श; दुर्यॊधनं सैन्धवादींश च राज्ञः

11

आवारयिष्णून अभिसंप्रयाय; मुहूर्तम आयॊध्य बलेन वीरः

उत्सृज्य राजानम अनन्तवीर्यॊ; जयद्रथादींश च नृपान महौजाः

ययौ ततॊ भीमबलॊ मनस्वी; गाङ्गेयम आजौ शरचाप पाणिः

12

युधिष्ठिरश चॊग्रबलॊ महात्मा; समाययौ तवरितॊ जातकॊपः

मद्राधिपं समभित्यज्य संख्ये; सवभागम आप्तं तम अनन्त कीर्तिः

सार्धं स माद्री सुत भीमसेनैर; भीष्मं ययौ शांतनवं रणाय

13

तैः संप्रयुक्तः स महारथाग्र्यैर; गङ्गासुतः समरे चित्रयॊधी

न विव्यथे शांतनवॊ महात्मा; समागतैः पाण्डुसुतैः समस्तैः

14

अथैत्य राजा युधि सत्यसंधॊ; जयद्रथॊ ऽतयुग्र बलॊ मनस्वी

चिच्छेद चापानि महारथानां; परसह्य तेषां धनुषा वरेण

15

युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकॊपः

दुर्यॊधनः करॊधविषॊ महात्मा; जघान बाणैर अनल परकाशैः

16

कृपेण शल्येन शलेन चैव; तथा विभॊ चित्रसेनेन चाजौ

विद्धाः शरैस ते ऽतिविवृद्धकॊपैर; देवा यथा दैत्य गणैः समेतैः

17

छिन्नायुधं शांतनवेन राजा; शिखण्डिनं परेक्ष्य च जातकॊपः

अजातशत्रुः समरे महात्मा; शिखण्डिनं करुद्ध उवाच वाक्यम

18

उक्त्वा तथा तवं पितुर अग्रतॊ माम; अहं हनिष्यामि महाव्रतं तम

भीष्मं शरौघैर विमलार्क वर्णैः; सत्यं वदामीति कृता परतिज्ञा

19

तवया न चैनां सफलां करॊषि; देवव्रतं यन न निहंसि युद्धे

मिथ्याप्रतिज्ञॊ भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश च

20

परेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस तपन्तं मम सैन्यसंघान

शरौघजालैर अतितिग्म तेजैः; कालं यथा मृत्युकृतं कषणेन

21

निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा

विहाय बन्धून अथ सॊदरांश च; कव यास्यसे नानुरूपं तवेदम

22

दृष्ट्वा हि भीष्मं तम अनन्तवीर्यं; भग्नं च सैन्यं दरवमाणम एवम

भीतॊ ऽसि नूनं दरुपदस्य पुत्र; तथा हि ते मुखवर्णॊ ऽपरहृष्टः

23

आज्ञायमाने ऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर

कथं हि भीष्मात परथितः पृथिव्यां; भयं तवम अद्य परकरॊषि वीर

24

स धर्मराजस्य वचॊ निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम

परत्यादेशं मन्यमानॊ महात्मा; परतत्वरे भीष्म वधाय राजन

25

तम आपतन्तं महता जवेन; शिखण्डिनं भीष्मम अभिद्रवन्तम

आवारयाम आस हि शल्य एनं; शस्त्रेण घॊरेण सुदुर्जयेन

26

स चापि दृष्ट्वा समुदीर्यमाणम; अस्त्रं युगान्ताग्निसमप्रभावम

नासौ वयमुह्यद दरुपदस्य पुत्रॊ; राजन महेन्द्रप्रतिमप्रभावः

27

तस्थौ च तत्रैव महाधनुष्माञ; शरैस तद अस्त्रं परतिबाधमानः

अथाददे वारुणम अन्यद अस्त्रं; शिखण्ड्य अथॊग्रं परतिघाताय तस्य

तद अस्त्रम अस्त्रेण विदार्यमाणं; सवस्थाः सुरा ददृशुः पार्थिवाश च

28

भीष्मं तु राजन समरे महात्मा; धनुः सुचित्रं धवजम एव चापि

छित्त्वानदत पाण्डुसुतस्य वीरॊ; युधिष्ठिरस्याजमीढस्य राज्ञः

29

ततः समुत्सृज्य धनुः स बाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम

गदां परगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः

30

तम आपतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम

विव्याध घॊरैर यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात

31

अचिन्तयित्वा स शरांस तरस्वी; वृकॊदरः करॊधपरीत चेताः

जघान वाहान समरे समस्तान; आरट्टजान सिन्धुराजस्य संख्ये

32

ततॊ ऽभिवीक्ष्याप्रतिम परभावस; तवात्मजस तवरमाणॊ रथेन

अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः

33

भीमॊ ऽपय अथैनं सहसा विनद्य; परत्यौद्ययौ गदया तर्जमानः

समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात

34

विहाय सर्वे तव पुत्रम उग्रं पातं; गदायाः परिहर्तु कामाः

अपक्रान्तास तुमुले संविमर्दे; सुदारुणे भारत मॊहनीये

35

अमूढ चेतास तव अथ चित्रसेनॊ; महागदाम आपतन्तीं निरीक्ष्य

रथं समुत्सृज्य पदातिर आजौ; परगृह्य खड्गं विमलं च चर्म

अवप्लुतः सिंह इवाचलाग्राञ; जगाम चान्यं भुवि भूमिदेशम

36

गदापि सा पराप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये

जगाम भूमिं जवलिता महॊल्का; भरष्टाम्बराद गाम इव संपतन्ती

37

आश्चर्यभूतं सुमहत तवदीया; दृष्ट्वैव तद भारत संप्रहृष्टाः

सर्वे विनेदुः सहिताः समन्तात; पुपूजिरे तव पुत्रं स सैन्याः

1

[s]

sa tudyamānas tu śarair dhanaṃjayaḥ; padā hato nāga iva śvasan balī

bāṇena bāṇena mahārathānāṃ; ciccheda cāpāni raṇe prasahya

2

saṃchidya cāpāni ca tāni rājñāṃ; teṣāṃ raṇe vīryavatāṃ kṣaṇena

vivyādha bāṇair yugapan mahātmā; niḥśeṣatāṃ teṣv atha manyamāna

3

nipetur ājau rudhirapradigdhās; te tāḍitāḥ śakrasutena rājan

vibhinnagātrāḥ patitottamāṅgā; gatāsavaś chinnatanutra kāyāḥ

4

mahīṃ gatāḥ pārtha balābhibhūtā; vicitrarūpā yugapad vineśuḥ

dṛṣṭvā hatāṃs tān yudhi rājaputrāṃs; trigartarājaḥ prayayau kṣaṇena

5

teṣāṃ rathānām atha pṛṣṭhagopā; dvātriṃśad anye 'byapatanta pārtham

tathaiva te saṃparivārya vārthaṃ; vikṛṣya cāpāni mahāravāṇi

avīvṛṣan bāṇamahaughavṛṣṭyā; yathā giriṃ toyadharā jalaughai

6

saṃpīḍya mānas tu śaraughavṛṣṭyā; dhanaṃjayas tān yudhi jātaroṣa

aṣṭyā śaraiḥ saṃyati tailadhautair; jaghāna tān apy atha pṛṣṭhagopān

7

aṣṭiṃ rathāṃs tān avajitya saṃkhye; dhanaṃjayaḥ prītamanā yaśasvī

athātvarad bhīṣma vadhāya jiṣṇur; balāni rājñāṃ samare nihatya

8

trigartarājo nihatān samīkṣya; mahārathāṃs tān atha bandhuvargān

raṇe puraskṛtya narādhipāṃs tāñ; jagāma pārthaṃ tvarito vadhāya

9

abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ; dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ

abhyudyayus te śitaśastrahastā; rirakṣiṣanto ratham arjunasya

10

pārtho 'pi tān āpatataḥ samīkṣya; trigartarājñā sahitān nṛvīrān

vidhvaṃsayitvā samare dhanuṣmān; gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ

bhīṣmaṃ yiyāsur yudhi saṃdadarśa; duryodhanaṃ saindhavādīṃś ca rājña

11

vārayiṣṇūn abhisaṃprayāya; muhūrtam āyodhya balena vīraḥ

utsṛjya rājānam anantavīryo; jayadrathādīṃś ca nṛpān mahaujāḥ

yayau tato bhīmabalo manasvī; gāṅgeyam ājau śaracāpa pāṇi

12

yudhiṣṭhiraś cograbalo mahātmā; samāyayau tvarito jātakopaḥ

madrādhipaṃ samabhityajya saṃkhye; svabhāgam āptaṃ tam ananta kīrtiḥ

sārdhaṃ sa mādrī suta bhīmasenair; bhīṣmaṃ yayau śāṃtanavaṃ raṇāya

13

taiḥ saṃprayuktaḥ sa mahārathāgryair; gaṅgāsutaḥ samare citrayodhī

na vivyathe śāṃtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastai

14

athaitya rājā yudhi satyasaṃdho; jayadratho 'tyugra balo manasvī

ciccheda cāpāni mahārathānāṃ; prasahya teṣāṃ dhanuṣā vareṇa

15

yudhiṣṭhiraṃ bhīmasenaṃ yamau ca; pārthaṃ tathā yudhi saṃjātakopaḥ

duryodhanaḥ krodhaviṣo mahātmā; jaghāna bāṇair anala prakāśai

16

kṛpeṇa śalyena śalena caiva; tathā vibho citrasenena cājau

viddhāḥ śarais te 'tivivṛddhakopair; devā yathā daitya gaṇaiḥ sametai

17

chinnāyudhaṃ śātanavena rājā; śikhaṇḍinaṃ prekṣya ca jātakopaḥ

ajātaśatruḥ samare mahātmā; śikhaṇḍinaṃ kruddha uvāca vākyam

18

uktvā tathā tvaṃ pitur agrato mām; ahaṃ haniṣyāmi mahāvrataṃ tam

bhīṣmaṃ śaraughair vimalārka varṇaiḥ; satyaṃ vadāmīti kṛtā pratijñā

19

tvayā na caināṃ saphalāṃ karoṣi; devavrataṃ yan na nihaṃsi yuddhe

mithyāpratijño bhava mā nṛvīra; rakṣasva dharmaṃ ca kulaṃ yaśaś ca

20

prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ; sarvāṃs tapantaṃ mama sainyasaṃghān

śaraughajālair atitigma tejaiḥ; kālaṃ yathā mṛtyukṛtaṃ kṣaṇena

21

nikṛttacāpaḥ samarānapekṣaḥ; parājitaḥ śātanavena rājñā

vihāya bandhūn atha sodarāṃś ca; kva yāsyase nānurūpaṃ tavedam

22

dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ; bhagnaṃ ca sainyaṃ dravamāṇam evam

bhīto 'si nūnaṃ drupadasya putra; tathā hi te mukhavarṇo 'prahṛṣṭa

23

jñāyamāne 'pi dhanaṃjayena; mahāhave saṃprasakte nṛvīra

kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ; bhayaṃ tvam adya prakaroṣi vīra

24

sa dharmarājasya vaco niśamya; rūkṣākṣaraṃ vipralāpānubaddham

pratyādeśaṃ manyamāno mahātmā; pratatvare bhīṣma vadhāya rājan

25

tam āpatantaṃ mahatā javena; śikhaṇḍinaṃ bhīṣmam abhidravantam

āvārayām āsa hi śalya enaṃ; śastreṇa ghoreṇa sudurjayena

26

sa cāpi dṛṣṭvā samudīryamāṇam; astraṃ yugāntāgnisamaprabhāvam

nāsau vyamuhyad drupadasya putro; rājan mahendrapratimaprabhāva

27

tasthau ca tatraiva mahādhanuṣmāñ; śarais tad astraṃ pratibādhamānaḥ

athādade vāruṇam anyad astraṃ; śikhaṇḍy athograṃ pratighātāya tasya

tad astram astreṇa vidāryamāṇaṃ; svasthāḥ surā dadṛśuḥ pārthivāś ca

28

bhīṣmaṃ tu rājan samare mahātmā; dhanuḥ sucitraṃ dhvajam eva cāpi

chittvānadat pāṇḍusutasya vīro; yudhiṣṭhirasyājamīḍhasya rājña

29

tataḥ samutsṛjya dhanuḥ sa bāṇaṃ; yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam

gadāṃ pragṛhyābhipapāta saṃkhye; jayadrathaṃ bhīmasenaḥ padāti

30

tam āpatantaṃ mahatā javena; jayadrathaḥ sagadaṃ bhīmasenam

vivyādha ghorair yamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt

31

acintayitvā sa śarāṃs tarasvī; vṛkodaraḥ krodhaparīta cetāḥ

jaghāna vāhān samare samastān; āraṭṭajān sindhurājasya saṃkhye

32

tato 'bhivīkṣyāpratima prabhāvas; tavātmajas tvaramāṇo rathena

abhyāyayau bhīmasenaṃ nihantuṃ; samudyatāstraḥ surarājakalpa

33

bhīmo 'py athainaṃ sahasā vinadya; pratyaudyayau gadayā tarjamānaḥ

samudyatāṃ tāṃ yamadaṇḍakalpāṃ; dṛṣṭvā gadāṃ te kuravaḥ samantāt

34

vihāya sarve tava putram ugraṃ pātaṃ; gadāyāḥ parihartu kāmāḥ

apakrāntās tumule saṃvimarde; sudāruṇe bhārata mohanīye

35

amūḍha cetās tv atha citraseno; mahāgadām āpatantīṃ nirīkṣya

rathaṃ samutsṛjya padātir ājau; pragṛhya khaḍgaṃ vimalaṃ ca carma

avaplutaḥ siṃha ivācalāgrāñ; jagāma cānyaṃ bhuvi bhūmideśam

36

gadāpi sā prāpya rathaṃ sucitraṃ; sāśvaṃ sasūtaṃ vinihatya saṃkhye

jagāma bhūmiṃ jvalitā maholkā; bhraṣṭāmbarād gām iva saṃpatantī

37

ā
caryabhūtaṃ sumahat tvadīyā; dṛṣṭvaiva tad bhārata saṃprahṛṣṭāḥ

sarve vineduḥ sahitāḥ samantāt; pupūjire tava putraṃ sa sainyāḥ
gospel barnaba| gospel barnaba
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 81