Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 90

Book 6. Chapter 90

The Mahabharata In Sanskrit


Book 6

Chapter 90

1

[स]

सवसैन्यं निहतं दृष्ट्वा राजा दुर्यॊधनः सवयम

अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम

2

परगृह्य सुमहच चापम इन्द्राशनिसमस्वनम

महता शरवर्षेण पाण्डवं समवाकिरत

3

अर्धचन्द्रं च संधाय सुतीक्ष्णं लॊमवाहिनम

भीमसेनस्य चिच्छेद चापं करॊधसमन्वितः

4

तदन्तरं च संप्रेक्ष्य तवरमाणॊ महारथः

संदधे निशितं बाणं गिरीणाम अपि दारणम

तेनॊरसि महाबाहुर भीमसेनम अताडयत

5

स गाढविद्धॊ वयथितः सृक्किणी परिसंलिहन

समाललम्बे तेजस्वी धवजं हेमपरिष्कृतम

6

तथा विमनसं दृष्ट्वा भीमसेनं घटॊत्कचः

करॊधेनाभिप्रजज्वाल दिधक्षन्न इव पावकः

7

अभिमन्युमुखाश चैव पाण्डवानां महारथाः

समभ्यधावन करॊशन्तॊ राजानं जातसंभ्रमाः

8

संप्रेक्ष्य तान आपततः संक्रुद्धाञ जातसंभ्रमान

भारद्वाजॊ ऽबरवीद वाक्यं तावकानां महारथान

9

कषिप्रं गच्छत भद्रं वॊ राजानं परिरक्षत

संशयं परमं पराप्तं मज्जन्तं वयसनार्णवे

10

एते करुद्धा महेष्वासाः पाण्डवानां महारथाः

भीमसेनं पुरस्कृत्य दुर्यॊधनम उपद्रुताः

11

नानाविधानि शस्त्राणि विसृजन्तॊ जये रताः

नदन्तॊ भैरवान नादांस तरासयन्तश च भूम इमाम

12

तद आचार्य वचः शरुत्वा सॊमदत्त पुरॊगमाः

तावकाः समवर्तन्त पाण्डवानाम अनीकिनीम

13

कृपॊ भूरि शवराः शल्यॊ दरॊणपुत्रॊ विविंशतिः

चित्रसेनॊ विकर्णश च सैन्धवॊ ऽथ बृहद्बलः

आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन

14

ते विंशतिपदं गत्वा संप्रहारं परचक्रिरे

पाण्डवा धार्तराष्ट्राश च परस्परजिघांसवः

15

एवम उक्त्वा महाबाहुर महद विस्फार्य कार्मुकम

भारद्बाजस ततॊ भीमं षड्विंशत्या समार्पयत

16

भूयश चैनं महाबाहुः शरैः शीघ्रम अवाकिरत

पर्वतं वारिधाराभिः शरदीव बलाहकः

17

तं पत्यविध्यद दशभिर भीमसेनः शिलीमुखैः

तवरमाणॊ महेष्वासः सव्ये पार्श्वे महाबलः

18

स गाढविद्धॊ वयथितॊ वयॊवृद्धश च भारत

परनष्टसंज्ञः सहसा रथॊपस्थ उपाविशत

19

गुरुं परव्यथितं दृष्ट्वा राजा दुर्यॊधनः सवयम

दरौणायनिश च संक्रुद्धौ भीमसेनम अभिद्रुतौ

20

ताव आपतन्तौ संप्रेक्ष्य कालान्तकयमॊपमौ

भीमसेनॊ महाबाहुर गदाम आदाय स तवरः

21

अवप्लुत्य रथात तूर्णं तस्थौ गिरिर इवाचलः

समुद्यम्य गदां गुर्वीं यमदण्डॊपमां रणे

22

तद उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम

कौरवॊ दरॊणपुत्रश च सहिताव अभ्यधावताम

23

ताव आपतन्तौ सहितौ तवरितौ बलिनां वरौ

अभ्यधावत वेगेन तवरमाणॊ वृकॊदरः

24

तम आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम

समभ्यधावंस तवरिताः कौरवाणां महारथाः

25

भारद्वाज मुखाः सर्वे भीमसेनजिघांसया

नानाविधानि शस्त्राणि भीमस्यॊरस्य अपातयन

सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः

26

तं दृष्ट्वा संशयं पराप्तं पीड्यमानं महारथम

अभिमन्युप्रभृतयः पाण्डवानां महारथाः

अभ्यधावन परीप्सन्तः पराणांस तयक्त्वा सुदुस्त्यजान

27

अनूपाधिपतिः शूरॊ भीमस्य दयितः सखा

नीलॊ नीलाम्बुदप्रख्यः संक्रुद्धॊ दरौणिम अभ्ययात

सपर्धते हि महेष्वासॊ नित्यं दरॊणसुतेन यः

28

स विस्फार्य महच चापं दरौणिं विव्याध पत्रिणा

यथा शक्रॊ महाराज पुरा विव्याध दानवम

29

विप्रचित्तिं दुराधर्षं देवतानां भयं ककम

येन लॊकत्रयं करॊधात तरासितं सवेन तेजसा

30

तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा

संजातरुधिरॊत्पीडॊ दरौणिः करॊधसमन्वितः

31

स विस्फार्य धनुश चित्रम इन्द्राशनिसमस्वनम

दध्रे नीलविनाशाय मतिं मतिमतां वरः

32

ततः संधाय विमलान भल्लान कर्मारपायितान

जघान चतुरॊ वाहान पातयाम आस च धवजम

33

सप्तमेन च भल्लेन नीलं विव्याध वक्षसि

स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत

34

मॊहितं वीक्ष्य राजानं नीलम अभ्रचयॊपमम

घटॊत्कचॊ ऽपि संक्रुद्धॊ भरातृभिः परिवारितः

35

अभिदुद्राव वेगेन दरौणिम आहवशॊभिनम

तथेतरे अभ्यधावन राक्षसॊ युद्धदुर्मदाः

36

तम आपतन्तं संप्रेक्ष्य राक्षसं घॊरदर्शनम

अभ्यधावत तेजस्वी भारद्वाजात्मजस तवरन

37

निजघान च संक्रुद्धॊ राक्षसान भीमदर्शनान

यॊ ऽभवन्न अग्रतः करुद्धा राक्षसस्य पुरःसराः

38

विमुखांश चैव तान दृष्ट्वा दरौणिचापच्युतैः शरैः

अक्रुध्यत महाकायॊ भैमसेनिर घटॊत्कचः

39

परादुश्चक्रे महामायां घॊररूपां सुदारुणाम

मॊहयन समरे दरौणिं मायावी राक्षसाधिपः

40

ततस ते तावकाः सर्वे मायया विमुखीकृताः

अन्यॊन्यं समपश्यन्त निकृत्तान मेदिनी तले

विचेष्टमानान कृपणाञ शॊणितेन समुक्षितान

41

दरॊणं दुर्यॊधनं शल्यम अश्वत्थामानम एव च

परायशश च महेष्वासा ये परधानाश च कौरवाः

42

विध्वस्ता रथिनः सर्वे गजाश च विनिपातिताः

हयाश च सहयारॊहा विनिकृत्ताः सहस्रशः

43

तद दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं परति

मम पराक्रॊशतॊ राजंस तथा देवव्रतस्य च

44

युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे

घटॊत्कच परयुक्तेति नातिष्ठन्त विमॊहिताः

नैव ते शरद्दधुर भीता वदतॊर आवयॊर वचः

45

तांश च परद्रवतॊ दृष्ट्वा जयं पराप्तांश च पाण्डवाः

घटॊत्कचेन सहिताः सिंहनादान परचक्रिरे

शङ्खदुन्दुभिघॊषाश च समन्तात सस्वनुर भृशम

46

एवं तव बलं सर्वं हैडिम्बेन दुरात्मना

सूर्यास्तमय वेलायां परभग्नं विद्रुतं दिशः

1

[s]

svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam

abhyadhāvata saṃkruddho bhīmasenam ariṃdamam

2

pragṛhya sumahac cāpam indrāśanisamasvanam

mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat

3

ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam

bhīmasenasya ciccheda cāpaṃ krodhasamanvita

4

tadantaraṃ ca saṃprekṣya tvaramāṇo mahārathaḥ

saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam

tenorasi mahābāhur bhīmasenam atāḍayat

5

sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan

samālalambe tejasvī dhvajaṃ hemapariṣkṛtam

6

tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ

krodhenābhiprajajvāla didhakṣann iva pāvaka

7

abhimanyumukhāś caiva pāṇḍavānāṃ mahārathāḥ

samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ

8

saṃprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān

bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān

9

kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata

saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave

10

ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ

bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ

11

nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ

nadanto bhairavān nādāṃs trāsayantaś ca bhūm imām

12

tad ācārya vacaḥ śrutvā somadatta purogamāḥ

tāvakāḥ samavartanta pāṇḍavānām anīkinīm

13

kṛpo bhūri śvarāḥ śalyo droṇaputro viviṃśatiḥ

citraseno vikarṇaś ca saindhavo 'tha bṛhadbalaḥ

āvantyau ca maheṣvāsau kauravaṃ paryavārayan

14

te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire

pāṇḍavā dhārtarāṣṭrāś ca parasparajighāṃsava

15

evam uktvā mahābāhur mahad visphārya kārmukam

bhāradbājas tato bhīmaṃ ṣaḍviṃśatyā samārpayat

16

bhūyaś cainaṃ mahābāhuḥ śaraiḥ śīghram avākirat

parvataṃ vāridhārābhiḥ śaradīva balāhaka

17

taṃ patyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ

tvaramāṇo maheṣvāsaḥ savye pārśve mahābala

18

sa gāḍhaviddho vyathito vayovṛddhaś ca bhārata

pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat

19

guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam

drauṇāyaniś ca saṃkruddhau bhīmasenam abhidrutau

20

tāv āpatantau saṃprekṣya kālāntakayamopamau

bhīmaseno mahābāhur gadām ādāya sa tvara

21

avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ

samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe

22

tad udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam

kauravo droṇaputraś ca sahitāv abhyadhāvatām

23

tāv āpatantau sahitau tvaritau balināṃ varau

abhyadhāvata vegena tvaramāṇo vṛkodara

24

tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam

samabhyadhāvaṃs tvaritāḥ kauravāṇāṃ mahārathāḥ

25

bhāradvāja mukhāḥ sarve bhīmasenajighāṃsayā

nānāvidhāni śastrāṇi bhīmasyorasy apātayan

sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantata

26

taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham

abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ

abhyadhāvan parīpsantaḥ prāṇāṃs tyaktvā sudustyajān

27

anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā

nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt

spardhate hi maheṣvāso nityaṃ droṇasutena ya

28

sa visphārya mahac cāpaṃ drauṇiṃ vivyādha patriṇā

yathā śakro mahārāja purā vivyādha dānavam

29

vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃ kakam

yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā

30

tathā nīlena nirbhinnaḥ sumukhena patatriṇā

saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvita

31

sa visphārya dhanuś citram indrāśanisamasvanam

dadhre nīlavināśāya matiṃ matimatāṃ vara

32

tataḥ saṃdhāya vimalān bhallān karmārapāyitān

jaghāna caturo vāhān pātayām āsa ca dhvajam

33

saptamena ca bhallena nīlaṃ vivyādha vakṣasi

sa gāḍhaviddho vyathito rathopastha upāviśat

34

mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam

ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivārita

35

abhidudrāva vegena drauṇim āhavaśobhinam

tathetare abhyadhāvan rākṣaso yuddhadurmadāḥ

36

tam āpatantaṃ saṃprekṣya rākṣasaṃ ghoradarśanam

abhyadhāvata tejasvī bhāradvājātmajas tvaran

37

nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān

yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ

38

vimukhāṃś caiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ

akrudhyata mahākāyo bhaimasenir ghaṭotkaca

39

prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām

mohayan samare drauṇiṃ māyāvī rākṣasādhipa

40

tatas te tāvakāḥ sarve māyayā vimukhīkṛtāḥ

anyonyaṃ samapaśyanta nikṛttān medinī tale

viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān

41

droṇaṃ duryodhanaṃ śalyam aśvatthāmānam eva ca

prāyaśaś ca maheṣvāsā ye pradhānāś ca kauravāḥ

42

vidhvastā rathinaḥ sarve gajāś ca vinipātitāḥ

hayāś ca sahayārohā vinikṛttāḥ sahasraśa

43

tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati

mama prākrośato rājaṃs tathā devavratasya ca

44

yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe

ghaṭotkaca prayukteti nātiṣṭhanta vimohitāḥ

naiva te śraddadhur bhītā vadator āvayor vaca

45

tāṃś ca pradravato dṛṣṭvā jayaṃ prāptāṃś ca pāṇḍavāḥ

ghaṭotkacena sahitāḥ siṃhanādān pracakrire

śaṅkhadundubhighoṣāś ca samantāt sasvanur bhṛśam

46

evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā

sūryāstamaya velāyāṃ prabhagnaṃ vidrutaṃ diśaḥ
fairy tradition| fairy tradition
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 6. Chapter 90