Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 104

Book 7. Chapter 104

The Mahabharata In Sanskrit


Book 7

Chapter 104

1

[धृ]

तथा तु नर्दमानं तं भीमसेनं महाबलम

मेघस्तनित निर्घॊषं के वीराः पर्यवारयन

2

न हि पश्याम्य अहं तं वै तरिषु लॊकेषु संजयम

करुद्धस्य भिमसेनस्य यस तिष्ठेद अग्रतॊ रणे

3

गदाम उद्यच्छमानस्य कालस्येव महामृधे

न हि पश्याम्य अहं तात यस तिष्ठेत रणाजिरे

4

रथं रथेन यॊ हन्यात कुञ्जरं कुञ्जरेण च

कस तस्य समरे सथाता साक्षाद अपि शतक्रतुः

5

करुद्धस्य भीमसेनस्य मम पुत्राञ जिघांसतः

दुर्यॊधन हिते युक्ताः समतिष्ठन्त के ऽगरतः

6

भीमसेन दवाग्नेस तु मम पुत्र तृणॊलपम

परधक्ष्यतॊ रणमुखे के वीराः परमुखे सथिताः

7

काल्यमानान हि मे पुत्रान भीमेनावेक्ष्य संयुगे

कालेनेव परजाः सर्वाः के भीमं पर्यवारयन

8

भीम वह्नेः परदीप्तस्य मम पुत्रान दिधक्षतः

के शूराः पर्यवर्तन्त तन ममाचक्ष्व संजय

9

[स]

तथा तु नर्दमानं तं भीमसेनं महारथम

तुमुलेनैव शब्देन कर्णॊ ऽपय अभ्यपतद बली

10

वयाक्षिपन बलवच चापम अतिमात्रम अमर्षणः

कर्णस तु युद्धम आकाङ्क्षन दर्शयिष्यन बलं बली

11

परावेपन्न इव गात्राणि कर्ण भीम समागमे

रथिनां सादिनां चैव तयॊः शरुत्वा तलस्वनम

12

भीमसेनस्य निनदं घॊरं शरुत्वा रणाजिरे

खं च भूमिं च संबद्धां मेनिरे कषत्रियर्षभाः

13

पुनर घॊरेण नादेन पाण्डवस्य महात्मनः

समरे सर्वयॊधानां धनूंष्य अभ्यपतन कषितौ

14

वित्रस्तानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः

वाहनानि महाराज बभूवुर विमनांसि च

15

परादुरासन निमित्तानि घॊराणि च बहूनि च

तस्मिंस तु तुमुले राजन भीमकर्ण समागमे

16

ततः कर्णस तु विंशत्या शराणां भीमम आर्दयत

विव्याध चास्य तवरितः सूतं पञ्चहिर आशुगैः

17

परहस्य भीमसेनस तु कर्णं परत्यर्पयद रणे

सायकानां चतुःषष्ट्या कषिप्रकारी महाबलः

18

तस्य कर्णॊ महेष्वासः सायकांश चतुरॊ ऽकषिपत

असंप्राप्तांस तु तान भीमः सायकैर नतपर्वभिः

चिच्छेद बहुधा राजन दर्शयन पाणिलाघवम

19

तं कर्णश छादयाम आस शरव्रातैर अनेकशः

संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः

20

चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः

विव्याध चैनं बहुभिः सायकैर नतपर्वभिः

21

अथान्यद धनुर आदाय सज्यं कृत्वा च सूतजः

विव्याध समरे भीमं भीमकर्मा महारथः

22

तस्य भीमॊ भृशं करुद्दस तरीञ शरान नतपर्वणः

निचखानॊरसि तदा सूतपुत्रस्य वेगितः

23

तैः कर्णॊ ऽभराजत शरैर उरॊ मध्यगतैस तदा

महीधर इवॊदग्रस तरिशृङ्गॊ भरतर्षभ

24

सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः

धातुप्रस्यन्दिनः शैलाद यथा गैरिकराजयः

25

किं चिद विचलितः कर्णः सुप्रहाराभिपीडितः

स सायकं धनुः कृत्वा भीमं विव्याध मारिष

चिक्षेप च पुनर बाणाञ शतशॊ ऽथ सहस्रशः

26

स छाद्यमानः सहसा कर्णेन दृढधन्विना

धनुर्ज्याम अच्छिनत तूर्णम उत्स्मयन पाण्डुनन्दनः

27

सारथिं चास्य भल्लेन पराहिणॊद यमसादनम

वाहांश च चतुरं संख्ये वयसूंश चक्रे महारथः

28

हताश्वात तु रथात कर्णः समाप्लुत्य विशां पते

सयन्दनं वृषसेनस्य समारॊहन महारथः

29

निर्जित्य तु रणे कर्णं भीमसेनः परतापवान

ननाद सुमहानादं पर्जन्यनिनदॊपमम

30

तस्य तं निनदं शरुत्वा परहृष्टॊ ऽभूद युधिष्ठिरः

कर्णं च निर्जितं मत्वा भीमसेनेन भारत

31

समन्ताच छङ्खनिनदं पाण्डुसेनाकरॊत तदा

शत्रुसेना धवनिं शरुत्वा तावका हय अपि नानदन

गाण्डीवं पराक्षिपत पार्थः कृष्णॊ ऽपय अब्जम अवादयत

32

तम अन्तर धाय निनदं धवनिर भीमस्य नर्दतः

अश्रूयत महाराज सर्वसैन्येषु भारत

33

ततॊ वयायच्छताम अस्त्रैः पृथक्पृथग अरिंदमौ

मृदुपूर्वं च राधेयॊ दृढपूर्वं च पाण्डवः

1

[dhṛ]

tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam

meghastanita nirghoṣaṃ ke vīrāḥ paryavārayan

2

na hi paśyāmy ahaṃ taṃ vai triṣu lokeṣu saṃjayam

kruddhasya bhimasenasya yas tiṣṭhed agrato raṇe

3

gadām udyacchamānasya kālasyeva mahāmṛdhe

na hi paśyāmy ahaṃ tāta yas tiṣṭheta raṇājire

4

rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca

kas tasya samare sthātā sākṣād api śatakratu

5

kruddhasya bhīmasenasya mama putrāñ jighāṃsataḥ

duryodhana hite yuktāḥ samatiṣṭhanta ke 'grata

6

bhīmasena davāgnes tu mama putra tṛṇolapam

pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ

7

kālyamānān hi me putrān bhīmenāvekṣya saṃyuge

kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan

8

bhīma vahneḥ pradīptasya mama putrān didhakṣataḥ

ke śūrāḥ paryavartanta tan mamācakṣva saṃjaya

9

[s]

tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham

tumulenaiva śabdena karṇo 'py abhyapatad balī

10

vyākṣipan balavac cāpam atimātram amarṣaṇaḥ

karṇas tu yuddham ākāṅkṣan darśayiṣyan balaṃ balī

11

prāvepann iva gātrāṇi karṇa bhīma samāgame

rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam

12

bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire

khaṃ ca bhūmiṃ ca saṃbaddhāṃ menire kṣatriyarṣabhāḥ

13

punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ

samare sarvayodhānāṃ dhanūṃṣy abhyapatan kṣitau

14

vitrastāni ca sarvāṇi śakṛn mūtraṃ prasusruvuḥ

vāhanāni mahārāja babhūvur vimanāṃsi ca

15

prādurāsan nimittāni ghorāṇi ca bahūni ca

tasmiṃs tu tumule rājan bhīmakarṇa samāgame

16

tataḥ karṇas tu viṃśatyā śarāṇāṃ bhīmam ārdayat

vivyādha cāsya tvaritaḥ sūtaṃ pañcahir āśugai

17

prahasya bhīmasenas tu karṇaṃ pratyarpayad raṇe

sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābala

18

tasya karṇo maheṣvāsaḥ sāyakāṃś caturo 'kṣipat

asaṃprāptāṃs tu tān bhīmaḥ sāyakair nataparvabhiḥ

ciccheda bahudhā rājan darśayan pāṇilāghavam

19

taṃ karṇaś chādayām āsa śaravrātair anekaśaḥ

saṃchādyamānaḥ karṇena bahudhā pāṇḍunandana

20

ciccheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ

vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhi

21

athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ

vivyādha samare bhīmaṃ bhīmakarmā mahāratha

22

tasya bhīmo bhṛśaṃ kruddas trīñ śarān nataparvaṇaḥ

nicakhānorasi tadā sūtaputrasya vegita

23

taiḥ karṇo 'bhrājata śarair uro madhyagatais tadā

mahīdhara ivodagras triśṛṅgo bharatarṣabha

24

susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ

dhātuprasyandinaḥ śailād yathā gairikarājaya

25

kiṃ cid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ

sa sāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa

cikṣepa ca punar bāṇāñ ataśo 'tha sahasraśa

26

sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā

dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandana

27

sārathiṃ cāsya bhallena prāhiṇod yamasādanam

vāhāṃś ca caturaṃ saṃkhye vyasūṃś cakre mahāratha

28

hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate

syandanaṃ vṛṣasenasya samārohan mahāratha

29

nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān

nanāda sumahānādaṃ parjanyaninadopamam

30

tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ

karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata

31

samantāc chaṅkhaninadaṃ pāṇḍusenākarot tadā

śatrusenā dhvaniṃ śrutvā tāvakā hy api nānadan

gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'py abjam avādayat

32

tam antar dhāya ninadaṃ dhvanir bhīmasya nardataḥ

aśrūyata mahārāja sarvasainyeṣu bhārata

33

tato vyāyacchatām astraiḥ pṛthakpṛthag ariṃdamau

mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ
the jicarilla apache| jicarilla apache casino
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 104