Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 105

Book 7. Chapter 105

The Mahabharata In Sanskrit


Book 7

Chapter 105

1

[स]

तस्मिन विलुलिते सैन्ये सैन्धवायार्जुने गते

सात्वते भीमसेने च पुत्रस ते दरॊणम अभ्ययात

तवरन्न एकरथेनैव बहु कृत्यं विचिन्तयन

2

स रथस तव पुत्रस्य तवरया परया युतः

तूर्णम अभ्यपतद दरॊणं मनॊमारुत वेगवान

3

उवाच चैनं पुत्रस ते संरम्भाद रक्तलॊचनः

अर्जुनॊ भीमसेनश च सात्यकिश चापराजितः

4

विजित्य सर्वसैन्यानि सुमहान्ति महारथाः

संप्राप्ताः सिन्धुराजस्य समीपम अरिकर्शनाः

वयायच्छन्ति च तत्रापि सर्व एवापराजिताः

5

यदि तावद रणे पार्थॊ वयतिक्रान्तॊ महारथः

कथं सात्यकिभीमभ्यां वयतिक्रान्तॊ ऽसि मानद

6

आश्चर्यभूतं लॊके ऽसमिन समुद्रस्येव शॊषणम

निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च

7

तथैव भीमसेनेन लॊकः संवदते भृशम

कथं दरॊणॊ जितः संख्ये धनुर्वेदस्य पारगः

8

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे

यत्र तवां पुरुषव्याघ्रम अतिक्रान्तास तरियॊ रथाः

9

एवंगते तु कृत्ये ऽसमिन बरूहि यत ते विवक्षितम

यद गतं गतम एवेह शेषं चिन्तय मानद

10

यत्कृत्यं सिन्धुराजस्य पराप्तकालम अनन्तरम

तद बरवीतु भवान कषिप्रं साधु तत संविधीयताम

11

[दर्न]

चिन्त्यं बहु महाराज कृत्यं यत तत मे शृणु

तरयॊ हि समतिक्रान्ताः पाण्डवानां महारथाः

यावद एव भयं पश्चात तावद एषां पुरःसरम

12

तद गरीयस्तरं मन्ये यत्र कृष्ण धनंजयौ

सा पुरस्ताच च पश्चाच च गृहीता भारती चमूः

13

तत्र कृत्यम अहं मन्ये सैन्धवस्याभिरक्षणम

स नॊ रक्ष्यतमस तात करुद्धाद भीतॊ धनंजयात

14

गतौ हि सैन्धवं वीरौ युयुधान वृकॊदरौ

संप्राप्तं तद इदं दयूतं यत तच छकुनि बुद्धिजम

15

न सभायां जयॊ वृत्तॊ नापि तत्र पराजयः

इह नॊ गलहमानानाम अद्य तात जयाजयौ

16

यान सम तान गलहते घॊराञ शकुनिः कुरुसंसदि

अक्षान संमन्यमानः स पराक शरास ते दुरासदाः

17

यत्र ते बहवस तात कुरवः पर्यवस्थिताः

सेनां दुरॊदरं विद्धि शरान अक्षान विशां पते

18

गलहं च सैन्धवं राजन्न अत्र दयूतस्य निश्चयः

सैन्धवे हि महाद्यूतं समासक्तं परैः सह

19

अत्र सर्वे महाराज तयक्त्वा जीवितम आत्मनः

सैन्धवस्य रणे रक्षां विधिवत कर्तुम अर्हथ

तत्र नॊ गलहमानानां धरुवौ तात जयाजयौ

20

यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम

तत्र याहि सवयं शीघ्रं तांश च रक्षस्व रक्षिणः

21

इहैव तव अहम आसिष्ये परेषयिष्यामि चापरान

निरॊत्स्यामि च पाञ्चालान सहितान पाण्डुसृञ्जयैः

22

ततॊ दुर्यॊधनः परायात तूर्णम आचार्य शासनात

उद्यम्यामानम उग्राय कर्मणे सपदानुगः

23

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ

बाह्येन सेनाम अभ्येत्य जग्मतुः सव्यसाचिनम

24

तौ हि पूर्वं महाराज वारितौ कृतवर्मणौ

परविष्टे तव अर्जुने राजंस तव सैन्यं युयुत्सया

25

ताभ्यां दुर्यॊधनः सार्धम अगच्छद युद्धम उत्तमम

तवरितस तवरमाणाभ्यां भरातृभ्यां भारतॊ बली

26

ताव अभिद्रवताम एनम उभाव उद्यतकार्मुकौ

महारथसमाख्यातौ कषत्रिय परवरौ युधि

27

युधामन्युस तु संक्रुद्धः शरांस तरिंशतम आयसान

वयसृजत तव पुत्रस्य तवरमाणः सतनान्तरे

28

दुर्यॊधनॊ ऽपि राजेन्द्र पाञ्चाल्यस्यॊत्तमौजसः

जघान चतुरश चाश्वान उभौ च पार्ष्णिसारथी

29

ऊतमौजा हताश्वस तु हतसूतश च संयुगे

आरुरॊह रथं भरातुर युधामन्यॊर अभित्वरन

30

स रथं पराप्य तं भरातुर दुर्यॊधन हयाञ शरैः

बहुभिस ताडयाम आस ते हताः परापतन भुवि

31

हयेषु पतितेष्व अस्य चिच्छेद परमेषुणा

युधामन्युर धनुः शीघ्रं शरावापं च संयुगे

32

हताश्वसूतात स रथाद अवप्लुत्य महारथः

गदाम आदाय ते पुत्रः पाञ्चाल्याव अभ्यधावत

33

तम आपतन्तं संप्रेक्ष्य करुद्धं परपुरंजयम

अवप्लुतौ रथॊपस्थाद युधामन्यूत्तमौजसौ

34

ततः स हेमचित्रं तं सयन्दनप्रवरं गदी

गदया पॊथयाम आस साश्वसूत धवजं रणे

35

हत्वा चैनं सपुत्रस ते हताश्वॊ हतसारथिः

मद्रराजरथं तूर्णम आरुरॊह परंतपः

36

पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबजौ

रथम अन्यं समारुह्य धनंजयम अभीयतुः

1

[s]

tasmin vilulite sainye saindhavāyārjune gate

sātvate bhīmasene ca putras te droṇam abhyayāt

tvarann ekarathenaiva bahu kṛtyaṃ vicintayan

2

sa rathas tava putrasya tvarayā parayā yutaḥ

tūrṇam abhyapatad droṇaṃ manomāruta vegavān

3

uvāca cainaṃ putras te saṃrambhād raktalocanaḥ

arjuno bhīmasenaś ca sātyakiś cāparājita

4

vijitya sarvasainyāni sumahānti mahārathāḥ

saṃprāptāḥ sindhurājasya samīpam arikarśanāḥ

vyāyacchanti ca tatrāpi sarva evāparājitāḥ

5

yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ

kathaṃ sātyakibhīmabhyāṃ vyatikrānto 'si mānada

6

ā
caryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam

nirjayaṃ tava viprāgrya sātvatenārjunena ca

7

tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam

kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāraga

8

nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge

yatra tvāṃ puruṣavyāghram atikrāntās triyo rathāḥ

9

evaṃgate tu kṛtye 'smin brūhi yat te vivakṣitam

yad gataṃ gatam eveha śeṣaṃ cintaya mānada

10

yatkṛtyaṃ sindhurājasya prāptakālam anantaram

tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām

11

[drn]

cintyaṃ bahu mahārāja kṛtyaṃ yat tata me śṛṇu

trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ

yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram

12

tad garīyastaraṃ manye yatra kṛṣṇa dhanaṃjayau

sā purastāc ca paścāc ca gṛhītā bhāratī camūḥ

13

tatra kṛtyam ahaṃ manye saindhavasyābhirakṣaṇam

sa no rakṣyatamas tāta kruddhād bhīto dhanaṃjayāt

14

gatau hi saindhavaṃ vīrau yuyudhāna vṛkodarau

saṃprāptaṃ tad idaṃ dyūtaṃ yat tac chakuni buddhijam

15

na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ

iha no glahamānānām adya tāta jayājayau

16

yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi

akṣān saṃmanyamānaḥ sa prāk śarās te durāsadāḥ

17

yatra te bahavas tāta kuravaḥ paryavasthitāḥ

senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate

18

glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ

saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha

19

atra sarve mahārāja tyaktvā jīvitam ātmanaḥ

saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha

tatra no glahamānānāṃ dhruvau tāta jayājayau

20

yatra te parameṣvāsā yattā rakṣanti saindhavam

tatra yāhi svayaṃ śīghraṃ tāṃś ca rakṣasva rakṣiṇa

21

ihaiva tv aham āsiṣye preṣayiṣyāmi cāparān

nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayai

22

tato duryodhanaḥ prāyāt tūrṇam ācārya śāsanāt

udyamyāmānam ugrāya karmaṇe sapadānuga

23

cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau

bāhyena senām abhyetya jagmatuḥ savyasācinam

24

tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇau

praviṣṭe tv arjune rājaṃs tava sainyaṃ yuyutsayā

25

tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam

tvaritas tvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī

26

tāv abhidravatām enam ubhāv udyatakārmukau

mahārathasamākhyātau kṣatriya pravarau yudhi

27

yudhāmanyus tu saṃkruddhaḥ śarāṃs triṃśatam āyasān

vyasṛjat tava putrasya tvaramāṇaḥ stanāntare

28

duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ

jaghāna caturaś cāśvān ubhau ca pārṣṇisārathī

29

tamaujā hatāśvas tu hatasūtaś ca saṃyuge

āruroha rathaṃ bhrātur yudhāmanyor abhitvaran

30

sa rathaṃ prāpya taṃ bhrātur duryodhana hayāñ śaraiḥ

bahubhis tāḍayām āsa te hatāḥ prāpatan bhuvi

31

hayeṣu patiteṣv asya ciccheda parameṣuṇā

yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge

32

hatāśvasūtāt sa rathād avaplutya mahārathaḥ

gadām ādāya te putraḥ pāñcālyāv abhyadhāvata

33

tam āpatantaṃ saṃprekṣya kruddhaṃ parapuraṃjayam

avaplutau rathopasthād yudhāmanyūttamaujasau

34

tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī

gadayā pothayām āsa sāśvasūta dhvajaṃ raṇe

35

hatvā cainaṃ saputras te hatāśvo hatasārathiḥ

madrarājarathaṃ tūrṇam āruroha paraṃtapa

36

pāñcālānāṃ tu mukhyau tau rājaputrau mahābajau

ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ
culpture by leonardo da vinci| culpture by leonardo da vinci
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 105