Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 108

Book 7. Chapter 108

The Mahabharata In Sanskrit


Book 7

Chapter 108

1

[धृ]

अत्यद्भुतम अहं मन्ये भीमसेनस्य विक्रमम

यत कर्णं यॊधयाम आस समरे लघुविक्रमम

2

तरिदशान अपि चॊद्युक्तान सर्वशस्त्रधरान युधि

वारयेद यॊ रणे कर्णः स यक्षसुरमानवान

3

स कथं पाण्डवं युद्धे भराजमानम इव शरिया

नातरत संयुगे तातस तन ममाचक्ष्व संजय

4

कथं च युद्धं भूयॊ ऽभूत तयॊः पराणदुरॊदरे

अत्र मन्ये समायत्तॊ जयॊ वाजय एव वा

5

कर्णं पराप्य रणे सूत मम पुत्रः सुयॊधनः

जेतुम उत्सहते पार्थान स गॊविन्दान स सात्वतान

6

शरुत्वा तु निर्जितं कर्मम असकृद भीमकर्मणा

भीमसेनेन समरे मॊह आविशतीव माम

7

विनष्टान कौरवान मन्ये मम पुत्रस्य दुर्नयैः

न हि कर्णॊ महेष्वासान पार्थाञ जयेष्यति संजय

8

कृतवान यानि युद्धानि कर्णः पाण्डुसुतैः सह

सर्वत्र पाण्डवाः कर्णम अजयन्त रणाजिरे

9

अजय्याः पाण्डवास तात देवैर अपि स वासवैः

न च तद बुध्यते मन्दः पुत्रॊ दुर्यॊधनॊ मम

10

धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः

मधु परेप्सुर इवाबुद्धिः परपातं नावबुध्यते

11

निकृत्या निकृतिप्रज्ञॊ राज्यं हृत्वा महात्मनाम

जितान इत्य एव मन्वानः पाण्डवान अवमन्यते

12

पुत्रस्नेहाभिभूतेन मया चाप्य अकृतात्मना

धर्मे सथिता महात्मानॊ निकृताः पाणुनन्दनाः

13

शम कामः सदा पार्थॊ दीर्घप्रेक्षी युधिष्ठिरः

अशक्त इति मन्वानैः पुत्रैर मम निराकृतः

14

तानि दुःखान्य अनेकानि विप्रकारांश च सर्वशः

हृदि कृत्वा महाबाहुर भीमॊ ऽयुध्यत सूतजम

15

तस्मान मे संजय बरूहि कर्ण भीमौ यथा रणे

अयुध्येतां युधि शरेष्ठौ परस्परवधैषिणौ

16

[स]

शृणु राजन यथावृत्तः संग्रामः कर्ण भीमयॊः

परस्परवध परेप्स्वॊर वने कुञ्जरयॊर इव

17

राजन वैकर्तनॊ भीमं करुद्धः करुद्धम अरिंदमम

पराक्रान्तं पराक्रम्य विव्याध तरिंशता शरैः

18

महावेगैः परसन्नाग्रैः शातकुम्भपरिष्कृतैः

आहनद भरतश्रेष्ठ भीमं वैकर्तनः शरैः

19

तस्यास्यतॊ धनुर भीमश चकर्त निशितैस तरिभीः

रथनीडाच च यन्तारं भल्लेनापातयत कषितौ

20

स काङ्क्षन भीमसेनस्य वधं वैकर्तनॊ वृषः

शक्तिं कनकवैडूर्य चित्रदण्डां परामृशत

21

परगृह्य च महाशक्तिं कालशक्तिम इवापराम

समुत्क्षिप्य च राधेयः संधाय च महाबलः

चिक्षेप भीमसेनाय जीवितान्तकरीम इव

22

शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम

ननाद सुमहानादं बलवान सूतनन्दनः

तं च नादं ततः शरुत्वा पुत्रास ते हृषिताभवन

23

तां कर्ण भुजनिर्मुक्ताम अर्कवैश्वानर परभाम

शक्तिं वियति चिच्छेद भीमः सप्तभिर आशुगैः

24

छित्त्वा शक्तिं ततॊ भीमॊ निर्मुक्तॊरग संनिभाम

मार्गमाण इव पराणान सूतपुत्रस्य मारिष

25

पराहिणॊन नव संरब्धः शरान बर्हिणवाससः

सवर्णपुङ्खाञ शिला धौतान यमदण्डॊपमान मृधे

26

कर्णॊ ऽपय अन्यद धनुर गृह्य हेमपृष्ठं दुरासदम

विकृष्य च महातेजा वयसृजत सायकान नव

27

तान पाण्डुपुत्रश चिच्छेद नवभिर नतपर्वभिः

वसु षेणेन निर्मुक्तान नव राजन महाशरान

छित्त्वा भीमॊ महाराज नादं सिंह इवानदत

28

तौ वृषाव इव नर्दन्तौ बलिनौ वाशितान्तरे

शार्दूलाव इव चान्यॊन्यम अत्यर्थं च हय अगर्जताम

29

अन्यॊन्यं परजिहीर्षन्ताव अन्यॊन्यस्यान्तरैषिणौ

अन्यॊन्यम अभिवीक्षन्तौ गॊष्ठेष्व इव महर्षभौ

30

महागजाव इवासाद्य विषाणाग्रैः परस्परम

शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः

31

निर्दहन्तौ महाराज शरवृष्ट्या परस्परम

अन्यॊन्यम अभिवीक्षन्तौ कॊपाद विवृतलॊचनौ

32

परहसन्तौ तथान्यॊन्यं भर्त्सयन्तौ मुहुर मुहुः

शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम

33

तस्य भीमः पुनश चापं मुष्टौ चिच्छेद मारिष

शङ्खवर्णाश च तान अश्वान बाणैर निन्ये यमक्षयम

34

तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्यॊधनॊ नृपः

वेपमान इव करॊधाद वयादिदेशाथ दुर्जयम

35

गच्छ दुर्जय राधेयं पुरा गरसति पाण्डवः

जहि तूबरकं कषिप्रं कर्णस्य बलम आदधत

36

एवम उक्तस तथेत्य उक्त्वा तव पुत्रस तवात्मजम

अभ्यद्रवद भीमसेनं वयासक्तं विकिरञ शरान

37

स भीमं नवभिर बाणैर अश्वान अष्टभिर अर्दयत

षड्भिः सूतं तरिभिः केतुं पुनस तं चापि सप्तभिः

38

भीमसेनॊ ऽपि संक्रुद्धः साश्वयन्तारम आशुगैः

दुर्जयं भिन्नमर्माणम अनयद यमसादनम

39

सवलंकृतं कषितौ कषुण्णं चेष्टमानं यथॊरगम

रुदन्न आर्तस तव सुतं कर्णश चक्रे परदक्षिणम

40

स तु तं विरथं कृत्वा समयन्न अत्यन्तवैरिणम

समाचिनॊद बाणगणैः शतघ्नीम इव शङ्कुभिः

41

तथाप्य अतिरथः कर्णॊ भिद्यमानः सम सायकैः

न जहौ समरे भीमं दरुद्ध रूपं परंतपः

1

[dhṛ]

atyadbhutam ahaṃ manye bhīmasenasya vikramam

yat karṇaṃ yodhayām āsa samare laghuvikramam

2

tridaśān api codyuktān sarvaśastradharān yudhi

vārayed yo raṇe karṇaḥ sa yakṣasuramānavān

3

sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā

nātarat saṃyuge tātas tan mamācakṣva saṃjaya

4

kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare

atra manye samāyatto jayo vājaya eva vā

5

karṇaṃ prāpya raṇe sūta mama putraḥ suyodhanaḥ

jetum utsahate pārthān sa govindān sa sātvatān

6

rutvā tu nirjitaṃ karmam asakṛd bhīmakarmaṇā

bhīmasenena samare moha āviśatīva mām

7

vinaṣṭān kauravān manye mama putrasya durnayaiḥ

na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya

8

kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha

sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire

9

ajayyāḥ pāṇḍavās tāta devair api sa vāsavaiḥ

na ca tad budhyate mandaḥ putro duryodhano mama

10

dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ

madhu prepsur ivābuddhiḥ prapātaṃ nāvabudhyate

11

nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām

jitān ity eva manvānaḥ pāṇḍavān avamanyate

12

putrasnehābhibhūtena mayā cāpy akṛtātmanā

dharme sthitā mahātmāno nikṛtāḥ pāṇunandanāḥ

13

ama kāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ

aśakta iti manvānaiḥ putrair mama nirākṛta

14

tāni duḥkhāny anekāni viprakārāṃś ca sarvaśaḥ

hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam

15

tasmān me saṃjaya brūhi karṇa bhīmau yathā raṇe

ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau

16

[s]

śṛ
u rājan yathāvṛttaḥ saṃgrāmaḥ karṇa bhīmayoḥ

parasparavadha prepsvor vane kuñjarayor iva

17

rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam

parākrāntaṃ parākramya vivyādha triṃśatā śarai

18

mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ

āhanad bharataśreṣṭha bhīmaṃ vaikartanaḥ śarai

19

tasyāsyato dhanur bhīmaś cakarta niśitais tribhīḥ

rathanīḍāc ca yantāraṃ bhallenāpātayat kṣitau

20

sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ

śaktiṃ kanakavaiḍūrya citradaṇḍāṃ parāmṛśat

21

pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām

samutkṣipya ca rādheyaḥ saṃdhāya ca mahābalaḥ

cikṣepa bhīmasenāya jīvitāntakarīm iva

22

aktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim

nanāda sumahānādaṃ balavān sūtanandanaḥ

taṃ ca nādaṃ tataḥ śrutvā putrās te hṛṣitābhavan

23

tāṃ karṇa bhujanirmuktām arkavaiśvānara prabhām

śaktiṃ viyati ciccheda bhīmaḥ saptabhir āśugai

24

chittvā śaktiṃ tato bhīmo nirmuktoraga saṃnibhām

mārgamāṇa iva prāṇān sūtaputrasya māriṣa

25

prāhiṇon nava saṃrabdhaḥ śarān barhiṇavāsasaḥ

svarṇapuṅkhāñ śilā dhautān yamadaṇḍopamān mṛdhe

26

karṇo 'py anyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam

vikṛṣya ca mahātejā vyasṛjat sāyakān nava

27

tān pāṇḍuputraś ciccheda navabhir nataparvabhiḥ

vasu ṣeṇena nirmuktān nava rājan mahāśarān

chittvā bhīmo mahārāja nādaṃ siṃha ivānadat

28

tau vṛṣāv iva nardantau balinau vāśitāntare

śārdūlāv iva cānyonyam atyarthaṃ ca hy agarjatām

29

anyonyaṃ prajihīrṣantāv anyonyasyāntaraiṣiṇau

anyonyam abhivīkṣantau goṣṭheṣv iva maharṣabhau

30

mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam

śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatu

31

nirdahantau mahārāja śaravṛṣṭyā parasparam

anyonyam abhivīkṣantau kopād vivṛtalocanau

32

prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ

śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam

33

tasya bhīmaḥ punaś cāpaṃ muṣṭau ciccheda māriṣa

śaṅkhavarṇāś ca tān aśvān bāṇair ninye yamakṣayam

34

tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ

vepamāna iva krodhād vyādideśātha durjayam

35

gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ

jahi tūbarakaṃ kṣipraṃ karṇasya balam ādadhat

36

evam uktas tathety uktvā tava putras tavātmajam

abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān

37

sa bhīmaṃ navabhir bāṇair aśvān aṣṭabhir ardayat

ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhi

38

bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ

durjayaṃ bhinnamarmāṇam anayad yamasādanam

39

svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam

rudann ārtas tava sutaṃ karṇaś cakre pradakṣiṇam

40

sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam

samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhi

41

tathāpy atirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ

na jahau samare bhīmaṃ druddha rūpaṃ paraṃtapaḥ
polyglot bible review| polyglot bible review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 108