Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 11

Book 7. Chapter 11

The Mahabharata In Sanskrit


Book 7

Chapter 11

1

[स]

हन्त ते वर्णयिष्यामि सर्वं परत्यक्षदर्शिवान

यथा स नयपतद दरॊणः सादितः पाण्डुसृञ्जयैः

2

सेनापतित्वं संप्राप्य भारद्वाजॊ महारथः

मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यम अब्रवीत

3

यत कौरवाणाम ऋषभाद आपगेयाद अनन्तरम

सेनापत्येन मां राजन्न अद्य सत्कृतवान असि

4

सदृशं कर्मणस तस्य फलं पराप्नुहि पार्थिव

करॊमि कामं कं ते ऽदय परवृणीष्व यम इच्छसि

5

ततॊ दुर्यॊधनश चिन्त्य कर्ण दुःशासनादिभिः

तम अथॊवाच दुर्धर्षम आचार्यं जयतां वरम

6

ददासि चेद वरं मह्यं जीवग्राहं युधिष्ठिरम

गृहीत्वा रथिनां शरेष्ठं मत्समीपम इहानय

7

ततः कुरूणाम आचार्यः शरुत्वा पुत्रस्य ते वचः

सेनां परहर्षयन सर्वाम इदं वचनम अब्रवीत

8

धन्यः कुन्तीसुतॊ राजा यस्य गरहणम इच्छसि

न वधार्थं सुदुर्धर्ष वरम अद्य परयाचसि

9

किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि

नाशंससि करियाम एतां मत्तॊ दुर्यॊधन धरुवम

10

आहॊ सविद धर्मपुत्रस्य दवेष्टा तस्य न विद्यते

यद इच्छसि तवं जीवन्तं कुलं रक्षसि चात्मनि

11

अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान

राज्यांशं परतिदत्त्वा च सौभ्रात्रं कर्तुम इच्छसि

12

धन्यः कुन्तीसुतॊ राजा सुजाता चास्य धीमतः

अजातशत्रुता सत्या तस्य यत सनिह्यते भवान

13

दरॊणेन तव एवम उक्तस्य तव पुत्रस्य भारत

सहसा निःसृतॊ भावॊ यॊ ऽसय नित्यं परवर्तते

14

नाकारॊ गूहितं शक्यॊ बृहस्पतिसमैर अपि

तस्मात तव सुतॊ राजन परहृष्टॊ वाक्यम अब्रवीत

15

वधे कुन्तीसुतस्याजौ नाचार्य विजयॊ मम

हते युधिष्ठिरे पार्थॊ हन्यात सर्वान हि नॊ धरुवम

16

न च शक्यॊ रणे सर्वैर निहन्तुम अमरैर अपि

य एव चैषां शेषः सयात स एवास्मान न शेषयेत

17

सत्यप्रतिज्ञे तव आनीते पुनर्द्यूतेन निर्जिते

पुनर यास्यन्त्य अरण्याय कौन्तेयास तम अनुव्रताः

18

सॊ ऽयं मम जयॊ वयक्तं दीर्घकालं भविष्यति

अतॊ न वधम इच्छामि धर्मराजस्य कर्हि चित

19

तस्य जिह्मम अभिप्रायं जञात्वा दरॊणॊ ऽरथतत्त्ववित

तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान

20

[दर्न]

न चेद युधिष्ठिरं वीर पालयेद अर्जुनॊ युधि

मन्यस्व पाण्डवं जयेष्ठम आनीतं वशम आत्मनः

21

न हि पार्थॊ रणे शक्यः सेन्द्रैर देवासुरैर अपि

परत्युद्यातुम अतस तात नैतद आमर्षयाम्य अहम

22

असंशयं स शिष्यॊ मे मत पूर्वश चास्त्रकर्मणि

तरुणः कीर्तियुक्तश च एकायनगतश च सः

23

अस्त्राणीन्द्राच च रुद्राच च भूयांसि समवाप्तवान

अमर्षितश च ते राजंस तेन नामर्षयाम्य अहम

24

स चापक्रम्यतां युद्धाद येनॊपायेन शक्यते

अपनीते ततः पार्थे धर्मराजॊ जितस तवया

25

गरहणं चेज जयं तस्य मन्यसे पुरुषर्षभ

एतेन चाभ्युपायेन धरुवं गरहणम एष्यति

26

अहं गृहीत्वा राजानं सत्यधर्मपरायणम

आनयिष्यामि ते राजन वशम अद्य न संशयः

27

यदि सथास्यति संग्रामे मुहूर्तम अपि मे ऽगरतः

अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये

28

फल्गुनस्य समक्षं तु न हि पार्थॊ युधिष्ठिरः

गरहीतुं समरे शक्यः सेन्द्रैर अपि सुरासुरैः

29

[स]

सान्तरं तु परतिज्ञाते राज्ञॊ दरॊणेन निग्रहे

गृहीतं तम अमन्यन्त तव पुत्राः सुबालिशाः

30

पाण्डवेषु हि सापेक्षं दरॊणं जानाति ते सुतः

ततः परतिज्ञा सथैर्यार्थं स मन्त्रॊ बहुलीकृतः

31

ततॊ दुर्यॊधनेनापि गरहणं पाण्डवस्य तत

सैन्यस्थानेषु सर्वेषु वयाघॊषितम अरिंदम

1

[s]

hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān

yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayai

2

senāpatitvaṃ saṃprāpya bhāradvājo mahārathaḥ

madhye sarvasya sainyasya putraṃ te vākyam abravīt

3

yat kauravāṇām ṛṣabhād āpageyād anantaram

senāpatyena māṃ rājann adya satkṛtavān asi

4

sadṛśaṃ karmaṇas tasya phalaṃ prāpnuhi pārthiva

karomi kāmaṃ kaṃ te 'dya pravṛṇīva yam icchasi

5

tato duryodhanaś cintya karṇa duḥśāsanādibhiḥ

tam athovāca durdharṣam ācāryaṃ jayatāṃ varam

6

dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram

gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya

7

tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ

senāṃ praharṣayan sarvām idaṃ vacanam abravīt

8

dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi

na vadhārthaṃ sudurdharṣa varam adya prayācasi

9

kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi

nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam

10

ho svid dharmaputrasya dveṣṭā tasya na vidyate

yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani

11

atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān

rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi

12

dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ

ajātaśatrutā satyā tasya yat snihyate bhavān

13

droṇena tv evam uktasya tava putrasya bhārata

sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate

14

nākāro gūhitaṃ śakyo bṛhaspatisamair api

tasmāt tava suto rājan prahṛṣṭo vākyam abravīt

15

vadhe kuntīsutasyājau nācārya vijayo mama

hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam

16

na ca śakyo raṇe sarvair nihantum amarair api

ya eva caiṣāṃ eṣaḥ syāt sa evāsmān na śeṣayet

17

satyapratijñe tv ānīte punardyūtena nirjite

punar yāsyanty araṇyāya kaunteyās tam anuvratāḥ

18

so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati

ato na vadham icchāmi dharmarājasya karhi cit

19

tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit

taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān

20

[drn]

na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi

manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmana

21

na hi pārtho raṇe śakyaḥ sendrair devāsurair api

pratyudyātum atas tāta naitad āmarṣayāmy aham

22

asaṃśayaṃ sa śiṣyo me mat pūrvaś cāstrakarmaṇi

taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca sa

23

astrāṇīndrāc ca rudrāc ca bhūyāṃsi samavāptavān

amarṣitaś ca te rājaṃs tena nāmarṣayāmy aham

24

sa cāpakramyatāṃ yuddhād yenopāyena śakyate

apanīte tataḥ pārthe dharmarājo jitas tvayā

25

grahaṇaṃ cej jayaṃ tasya manyase puruṣarṣabha

etena cābhyupāyena dhruvaṃ grahaṇam eṣyati

26

ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam

ānayiṣyāmi te rājan vaśam adya na saṃśaya

27

yadi sthāsyati saṃgrāme muhūrtam api me 'grataḥ

apanīte naravyāghre kuntīputre dhanaṃjaye

28

phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ

grahītuṃ samare śakyaḥ sendrair api surāsurai

29

[s]

sāntaraṃ tu pratijñāte rājño droṇena nigrahe

gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ

30

pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ

tataḥ pratijñā sthairyārthaṃ sa mantro bahulīkṛta

31

tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat

sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama
plotinus the ennead| plotinus the ennead
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 11