Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 126

Book 7. Chapter 126

The Mahabharata In Sanskrit


Book 7

Chapter 126

1

[धृ]

सिन्धुराजे हते तात समरे सव्यसाचिना

तथैव भूरिश्रवसि किम आसीद वॊ मनस तदा

2

दुर्यॊधनेन च दरॊणस तथॊक्तः कुरुसंसदि

किम उक्तवान परं तस्मात तन ममाचक्ष्व संजय

3

[स]

निष्टानकॊ महान आसीत सैन्यानां तव भारत

सैन्धवं निहतं दृष्ट्वा भूरिश्रवसम एव च

4

मन्त्रितं तव पुत्रस्य ते सर्वम अवमेनिरे

येन मन्त्रेण निहताः शतशः कषत्रियर्षभाः

5

दरॊणस तु तद वचः शरुत्वा पुत्रस्य तव दुर्मनाः

मुहूर्तम इव तु धयात्वा भृशम आर्तॊ ऽभयभाषत

6

दुर्यॊधन किम एवं मां वाक्शरैर अभिकृन्तसि

अजय्यं समरे नित्यं बरुवाणं सव्यसाचिनम

7

एतेनैवार्जुनं जञातुम अलं कौरव संयुगे

यच छिखण्ड्य अवधीद भीष्मं पाल्यमानः किरीटिना

8

अवध्यं निहतं दृष्ट्वा संयुगे देव मानुषैः

तदैवाज्ञासिषम अहं नेयम अस्तीति भारती

9

यं पुंसां तरिषु लॊकेषु सर्वशूरम अमंस्महि

तस्मिन विनिहते शूरे किं शेषं पर्युपास्महे

10

यान सम तान गलहते तातः शकुनिः कुरुसंसदि

अक्षान न ते ऽकषा निशिता बाणास ते शत्रुतापनाः

11

त एते घनन्ति नस तात विशिखा जय चॊदिताः

यांस तदा खयाप्यमानांस तवं विदुरेण न बुध्यसे

12

तास ता विलपतश चापि विदुरस्य महात्मनः

धीरस्य वाचॊ नाश्रौषीः कषेमाय वदतः शिवाः

13

तद इदं वर्तते घॊरम आगतं वैशसं महत

तस्यावमानाद वाक्यस्य दुर्यॊधनकृते तव

14

यच च नः परेक्षमाणानां कृष्णाम आनाययः सभाम

अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम

15

तस्याधर्मस्य गान्धारे फलं पराप्तम इदं तवया

नॊ चेत पापं परे लॊके तवम अर्च्छेथास ततॊ ऽधिकम

16

यच च तान पाण्डवान दयूते विषमेण विजित्य ह

पराव्राजयस तदारण्ये रौरवाजिनवाससः

17

पुत्राणाम इव चैतेषां धर्मम आचरतां सदा

दरुह्येत कॊ नु नरॊ लॊके मद अन्यॊ बराह्मण बरुवः

18

पाण्डवानाम अयं कॊपस तवया शकुनिना सह

आहृतॊ धृतराष्ट्रस्य संमते कुरुसंसदि

19

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः

कषत्तुर वाक्यम अनादृत्य तवयाभ्यस्तः पुनः पुनः

20

यत तत सर्वे पराभूय पर्यवारयतार्जुनिम

सिन्धुराजानम आश्रित्य स वॊ मध्ये कथं हतः

21

कथं तवयि च कर्णे च कृपे शल्ये च जीवति

अश्वत्थाम्नि च कौरव्य निधनं सैन्धवॊ ऽगमत

22

यद वस तत सर्वराजानस तेजस तिग्मम उपासते

सिन्धुराजं परित्रातुं स वॊ मध्ये कथं हतः

23

मय्य एव हि विशेषेण तथा दुर्यॊधन तवयि

आशंसत परित्राणम अर्जुनात स महीपतिः

24

ततस तस्मिन परित्राणम अलब्धवति फल्गुनात

न किं चिद अनुपश्यामि जीवितत्राणम आत्मनः

25

मज्जन्तम इव चात्मानं दृष्टद्युम्नस्य किल्बिषे

पश्याम्य अहत्वा पाञ्चालान सह तेन शिखण्डिना

26

तन मा किम अभितप्यन्तं वाक्शरैर अभिकृन्तसि

अशक्तः सिन्धुराजस्य भूत्वा तराणाय भारत

27

सौवर्णं सत्यसंधस्य धवजम अक्लिष्टकर्मणः

अपश्यन युधि भीष्मस्य कथम आशंससे जयम

28

मध्ये महारथानां च यत्राहन्यत सैन्धवः

हतॊ भूरिश्रवाश चैव किं शेषं तत्र मन्यसे

29

कृप एव च दुर्धर्षॊ यदि जीवति पार्थिव

यॊ नागात सिन्धुराजस्य वर्त्म तं पूजयाम्य अहम

30

यच चापश्यं हतं भीष्मं पश्यतस ते ऽनुजस्य वै

दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम

अवध्यकल्पं संग्रामे देवैर अपि स वासवैः

31

न ते वसुंधरास्तीति तद अहं चिन्तये नृप

इमानि पाण्डवानां च सृञ्जयानां च भारत

अनीकान्य आद्रवन्ते मां सहितान्य अद्य मारिष

32

नाहत्वा सर्वपाञ्चालान कवचस्य विमॊक्षणम

कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव

33

राजन बरूयाः सुतं मे तवम अश्वत्थामानम आहवे

न सॊमकाः परमॊक्तव्या जीवितं परिरक्षता

34

यच च पित्रानुशिष्टॊ ऽसि तद वचः परिपालय

आनृशंस्ये दमे सत्ये आर्जवे च सथिरॊ भव

35

धर्मार्थकामकुशलॊ धर्मार्थाव अप्य अपीडयन

धर्मप्रधानः कार्याणि कुर्याश चेति पुनः पुनः

36

चक्षुर मनॊभ्यां संतॊष्या विप्राः सेव्याश च शक्तितः

न चैषां विप्रियं कार्यं ते हि वह्नि शिखॊपमाः

37

एष तव अहम अनीकानि परविशाम्य अरिसूदन

रणाय महते राजंस तवया वाक्शल्य पीडितः

38

तवं च दुर्यॊधन बलं यदि शक्नॊषि धारय

रात्राव अपि हि यॊत्स्यन्ते संरब्धाः कुरुसृञ्जयाः

39

एवम उक्त्वा ततः परायाद दरॊणः पाण्डव सृञ्जयान

मुष्णन कषत्रिय तेजांसि नक्षत्राणाम इवांशुमान

1

[dhṛ]

sindhurāje hate tāta samare savyasācinā

tathaiva bhūriśravasi kim āsīd vo manas tadā

2

duryodhanena ca droṇas tathoktaḥ kurusaṃsadi

kim uktavān paraṃ tasmāt tan mamācakṣva saṃjaya

3

[s]

niṣṭānako mahān āsīt sainyānāṃ tava bhārata

saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca

4

mantritaṃ tava putrasya te sarvam avamenire

yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ

5

droṇas tu tad vacaḥ śrutvā putrasya tava durmanāḥ

muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata

6

duryodhana kim evaṃ māṃ vākśarair abhikṛntasi

ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam

7

etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge

yac chikhaṇḍy avadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā

8

avadhyaṃ nihataṃ dṛṣṭvā saṃyuge deva mānuṣaiḥ

tadaivājñāsiṣam ahaṃ neyam astīti bhāratī

9

yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi

tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe

10

yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi

akṣān na te 'kṣā niśitā bāṇās te śatrutāpanāḥ

11

ta ete ghnanti nas tāta viśikhā jaya coditāḥ

yāṃs tadā khyāpyamānāṃs tvaṃ vidureṇa na budhyase

12

tās tā vilapataś cāpi vidurasya mahātmanaḥ

dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ

13

tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat

tasyāvamānād vākyasya duryodhanakṛte tava

14

yac ca naḥ prekṣamāṇānāṃ kṛṣṇm ānāyayaḥ sabhām

anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm

15

tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā

no cet pāpaṃ pare loke tvam arcchethās tato 'dhikam

16

yac ca tān pāṇḍavān dyūte viṣameṇa vijitya ha

prāvrājayas tadāraṇye rauravājinavāsasa

17

putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā

druhyet ko nu naro loke mad anyo brāhmaṇa bruva

18

pāṇḍavānām ayaṃ kopas tvayā śakuninā saha

āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi

19

duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ

kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ puna

20

yat tat sarve parābhūya paryavārayatārjunim

sindhurājānam āśritya sa vo madhye kathaṃ hata

21

kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati

aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat

22

yad vas tat sarvarājānas tejas tigmam upāsate

sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hata

23

mayy eva hi viśeṣeṇa tathā duryodhana tvayi

āśaṃsata paritrāṇam arjunāt sa mahīpati

24

tatas tasmin paritrāṇam alabdhavati phalgunāt

na kiṃ cid anupaśyāmi jīvitatrāṇam ātmana

25

majjantam iva cātmānaṃ dṛṣṭadyumnasya kilbiṣe

paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā

26

tan mā kim abhitapyantaṃ vākśarair abhikṛntasi

aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata

27

sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ

apaśyan yudhi bhīṣmasya katham āśaṃsase jayam

28

madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ

hato bhūriśravāś caiva kiṃ śeṣaṃ tatra manyase

29

kṛpa eva ca durdharṣo yadi jīvati pārthiva

yo nāgāt sindhurājasya vartma taṃ pūjayāmy aham

30

yac cāpaśyaṃ hataṃ bhīṣmaṃ paśyatas te 'nujasya vai

duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram

avadhyakalpaṃ saṃgrāme devair api sa vāsavai

31

na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa

imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata

anīkāny ādravante māṃ sahitāny adya māriṣa

32

nāhatvā sarvapāñcālān kavacasya vimokṣaṇam

kartāsmi samare karma dhārtarāṣṭra hitaṃ tava

33

rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave

na somakāḥ pramoktavyā jīvitaṃ parirakṣatā

34

yac ca pitrānuśiṣṭo 'si tad vacaḥ paripālaya

ānṛśaṃsye dame satye ārjave ca sthiro bhava

35

dharmārthakāmakuśalo dharmārthāv apy apīḍayan

dharmapradhānaḥ kāryāṇi kuryāś ceti punaḥ puna

36

cakṣur manobhyāṃ saṃtoṣyā viprāḥ sevyāś ca śaktitaḥ

na caiṣāṃ vipriyaṃ kāryaṃ te hi vahni śikhopamāḥ

37

eṣa tv aham anīkāni praviśāmy arisūdana

raṇāya mahate rājaṃs tvayā vākśalya pīḍita

38

tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya

rātrāv api hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ

39

evam uktvā tataḥ prāyād droṇaḥ pāṇḍava sṛñjayān

muṣṇan kṣatriya tejāṃsi nakṣatrāṇām ivāṃśumān
dog and partridge england| dog and partridge england
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 7. Chapter 126